श्रीषड्वर्णमन्त्राष्टकम्

श्रीषड्वर्णमन्त्राष्टकम्

धनुर्धरित्रीधरसार्वभौमो मौर्वी च दर्वीकरसार्वभौमः । शरस्तु सर्वामरसार्वभौमः पायात्स नो दैवतसार्वभौमः ॥ १॥ वेदान्ततत्त्वमथितं नवनीतसारं चिद्रूपदृक्परमशैवरहस्यमन्त्रम् । ज्योतिर्मयोज्ज्वलनिरञ्जनरूपमन्त्रं वन्दे षडक्षरिसदाशिवनाममन्त्रम् ॥ २॥ अश्रान्तदुष्कृतिसमुद्रतरीशमन्त्रं (अश्रान्तदुर्भव) पापाम्बुराशिबडवानलतुल्यमन्त्रम् । ब्रह्माच्युतेन्द्रसुरमौलिजपैकमन्त्रं वन्दे षडक्षरिसदाशिवनाममन्त्रम् ॥ ३॥ कामादिवर्गविपिनप्रलयाग्निमन्त्रं दुर्दोषशैलकुलिशाधिकभीममन्त्रम् । मायान्धकारपरिशोषित (शोषण) भानुमन्त्रं वन्दे षडक्षरिसदाशिवनाममन्त्रम् ॥ ४॥ अष्टत्रयाष्टपुरवायुविकारकोश- (अत्रष्टयाष्ट) क्लेशाष्टपाशबहुदुःखविनाशमन्त्रम् । दुश्चित्तदुर्व्यसनदामविभेदमन्त्रं (दुश्चिन्त) वन्दे षडक्षरिसदाशिवनाममन्त्रम् ॥ ५॥ पञ्चप्रसादमहिताक्षरबीजमन्त्रं मन्त्राग्रगण्यभुवनस्तुतमन्त्रराजम् । सर्वोऽपि मन्त्रजनकप्रणवात्ममन्त्रं वन्दे षडक्षरिसदाशिवनाममन्त्रम् ॥ ६॥ ओङ्कारबिन्दुसहिताधिकशक्तिबीजं पञ्चाक्षरत्रितयवर्णकमेकवर्णम् । एकादशाक्षरसमन्वितहंसमन्त्रं वन्दे षडक्षरिसदाशिवनाममन्त्रम् ॥ ७॥ श्रीसज्जनात्मबहिरन्तरवित्कटाग्र (बहिरन्तरदीप्तिकृद्र?) क्ष्माभागगर्जितनिरन्तरघोषमन्त्रम् । षट्चक्रमण्डपविहारविशुद्धमन्त्रं वन्दे षडक्षरिसदाशिवनाममन्त्रम् ॥ ८॥ षड्वर्णमन्त्राष्टकमद्भुतार्थं सर्वागमप्रोक्तजगत्प्रकाशम् । यः संपठेन्मुक्तिसमस्तभोगान् प्राप्नोति सत्यं सति सिद्धमन्त्रम् ॥ ९॥ ॥ इति श्रीषड्वर्णमन्त्राष्टकं सम्पूर्णम् ॥ Proofread by Aruna Narayanan, Gopalakrishnan, NA
% Text title            : Shri Shadvarnamantra Ashtakam 02 23   06 28
% File name             : ShaDvarNamantrAShTakam.itx
% itxtitle              : ShaDvarNamantrAShTakam
% engtitle              : ShaDvarNamantrAShTakam
% Category              : shiva, aShTaka, mantra
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan, Gopalakrishnan,NA
% Description/comments  : From stotrArNavaH 02-23  06-28
% Indexextra            : (Scan)
% Latest update         : July 25, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org