अष्टमूर्तिस्तुतिः

अष्टमूर्तिस्तुतिः

क्षितिमूर्ते नमस्तुभ्यं जाता निक्षिति कर्मसु । मयितिष्ठन्ति पापानि तानि नाशय शङ्कर ॥ १॥ जलमूर्ते नमस्तुभ्यं जाता निजलकर्मसु । मयितिष्ठन्ति पापानि तानि नाशय शङ्कर ॥ २॥ वह्निमूर्ते नमस्तुभ्यं जाता निवह्नि कर्मसु । मयितिष्ठन्ति पापानि तानि नाशय शङ्कर ॥ ३॥ वायुमूर्ते नमस्तुभ्यं जाता निस्पर्श कर्मसु । मयितिष्ठन्ति पापानि तानि नाशय शङ्कर ॥ ४॥ व्योममूर्ते नमस्तुभ्यं जाता निव्योम कर्मसु । मयितिष्ठन्ति पापानि तानि नाशय शङ्कर ॥ ५॥ चन्द्रमूर्ते नमस्तुभ्यं जाता निस्वान्त कर्मसु । मयितिष्ठन्ति पापानि तानि नाशय शङ्कर ॥ ६॥ सूर्यमूर्ते नमस्तुभ्यं जाता निदृश्य कर्मसु । मयितिष्ठन्ति पापानि तानि नाशय शङ्कर ॥ ७॥ यष्टृमूर्ते नमस्तुभ्यं जाता नियम्य कर्मसु । मयितिष्ठन्ति पापानि तानि नाशय शङ्कर ॥ ८॥ अष्टमूर्तेस्स्तुतिमिमां यः पठेच्छिवसन्निधौ । किल्बिषादखिलान्मुक्तस्स्वर्गं मोक्षञ्चविन्दति ॥ ९॥ इत्यष्टमूर्ति स्तुतिः ॥ Encoded by Muthuraman Krishnamurthy Proofread by Muthuraman Krishnamurthy, Aruna Narayan
% Text title            : Ashtamurti Stuti
% File name             : aShTamUrtistutiH.itx
% itxtitle              : aShTamUrtistutiH (kShitimUrte namastubhyaM)
% engtitle              : aShTamUrtistutiH
% Category              : shiva, aShTaka
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Muthuraman Krishnamurthy
% Proofread by          : Muthuraman Krishnamurthy, Aruna Narayanan
% Indexextra            : (Tamil Grantha)
% Latest update         : March 31, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org