श्री अष्टप्रासाष्टकम्

श्री अष्टप्रासाष्टकम्

शक्राद्यामरसन्नुताङ्घ्रियुगलं चक्रायुधाद्यर्चितं नक्रग्रस्तशिशुप्रदानचतुरं शुक्राविसोमाक्षिकम् । विक्रान्तं श्रुतिमस्तकेषु चरणाब्जाक्रान्तयम्याशयं चक्रारिष्टरसाशताङ्गसुमहच्चक्रं ? महेशं भजे ॥ १॥ अष्टात्मानमपारसंसृतिदवप्लुष्टात्मनां शान्तिदं शिष्टान्विष्टपदारविन्दमुमया श्लिष्टाङ्गमत्याशया । दिष्टान्तानभियुक्तमौनितनयं कष्टापहं सेवता- मिष्टं सज्जनसंहतेर्विधिसमादिष्टात्मकाङ्घ्रिं भजे ॥ २॥ श‍ृङ्गारामितलोलमद्रिसुतया सङ्गं वृषे गामिनं गङ्गाचन्द्रजटाविराजिमकुटं पिङ्गाननातिप्रियम् । अङ्गासङ्गितमन्मथा बहुकृपापाङ्गं त्रिशूलायुधं लिङ्गार्चापरदत्तसर्वपुरुषार्थं गेयवीर्यं भजे ॥ ३॥ कुण्ठं भक्तजनाहितस्य परमोत्कण्ठास्पदं स्वस्त्रियः कण्ठालङ्कृतनागमाशुगि(जि)तवैकुण्ठाधिपं शङ्करम् । कण्ठस्थापितकालकूटविषमुत्कण्ठादिषट्कापहं कुण्ठात्मानभिगम्यमानचरितं कण्ठातिनीलं भजे ॥ ४॥ अण्डानामखिलस्य नाथमुडुराट्कुण्डं कृपासागरं शुण्डावक्त्रमुखोग्रपाण्ड्यजनकं दण्डायुधारिं शिवम् । काण्डाकारितवेदफेरु(रूप)ममरोद्दण्डं पुरद्वेषिणं चण्डीप्राणपतिं सुधाशनपतेः शुण्डावदर्च्यं भजे ॥ ५॥ हिक्कामुख्यगदाधितापपटलीधिक्कारिदिव्याह्वयं ढक्कादुन्दुभिकाहलाद्यविरमसृक्काबृहत्कुक्षिखं (?) । ढक्कामद्रुहमीशितारमतसी सृक्कालिमग्रीवमुं त्वक्कायच्छदमीदृशं खनिजभान्यक्कारिदेहं भजे (?) ॥ ६॥ भर्गाख्यं परमेश्वरं त्रिजगतां सर्गादिहेतुं मृडं दुर्गाधीशमनन्तमेकमजरं दुर्गापहं ध्यायताम् । गर्गागस्त्यवसिष्ठमुख्यसुतपद्वर्गान्तरङ्गालयं स्वर्गानोकहमर्थिनां पशुपतिं स्वर्गामिवन्द्यं भजे ॥ ७॥ वित्ताधीशसखं विशालनिटिलं सत्तामयं शाश्वतं चित्तादत्म्यददिव्यनामविभवं चित्ताधिजाताहितम् । मत्तानेकपगामिनं प्रणवसंवित्तास्वरूपं भवं मत्ताहीनसुबोधगोचरमलं मत्तापहाङ्घ्रिं भजे ॥ ८॥ अष्टप्रासाष्टकं शम्भोरिष्टं भक्त्या पठन्ति ये । इष्टा भवन्ति श्रीगन्धपुष्टिकाननवासिनः ॥ ९॥ ॥ इति श्रीअष्टप्रासाष्टकं सम्पूर्णम् ॥ Proofread by Aruna Narayanan
% Text title            : Shri Ashtaprasa Ashtakam 02 30
% File name             : aShTaprAsAShTakam.itx
% itxtitle              : aShTaprAsAShTakam
% engtitle              : aShTaprAsAShTakam
% Category              : shiva, aShTaka
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Description/comments  : From stotrArNavaH 02-30
% Indexextra            : (Scan)
% Latest update         : July 25, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org