% Text title : aghoramUrtisahasranAmastotram 1 % File name : aghoramUrtisahasranAmastotram.itx % Category : shiva, sahasranAma % Location : doc\_shiva % Transliterated by : Sivakumar Thyagarajan Iyer shivakumar24 at gmail.com % Proofread by : Sivakumar Thyagarajan Iyer, PSA Easwaran % Latest update : January 5, 2020 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Aghora Murti Sahasranama Stotram ..}## \itxtitle{.. aghoramUrtisahasranAmastotram ..}##\endtitles ## atha अघोरमूर्तिसहस्रनाम लिख्यते \- OM श्रीं ह्रीं क्लीं सौः क्ष्मीं घोर घोराय ज्वल ज्वल प्रज्वल प्रज्वल अघोरास्त्राय फट् स्वाहा । | इति मूलम् । श्रीभैरवी उवाच \- भगवन्सर्वधर्मज्ञ विश्वाभयवरप्रद । सर्वेश सर्वशास्त्रज्ञ सर्वातीत सनातन ॥ 1॥ त्वमेव परमं तत्त्वं त्वमेव परमं पदम् । त्वत्तोऽप्यन्यं न पश्यामि सारं सारोत्तमोत्तमम् ॥ 2॥ पुराऽस्माकं वरो दत्तो देवदानवसङ्गरे । तदद्य कृपया शम्भो वरं नाथ प्रयच्छ मे ॥ 3॥ श्रीभैरव उवाच \- भैरवि प्रेयसि त्वं मे सत्यं दत्तो वरो मया । यदद्य मनसाभीष्टं तद्याचस्व ददाम्यहम् ॥ 4॥ श्रीदेवी उवाच \- श्रीशिवः परमात्मा च भैरवोऽघोरसंज्ञकः । त्रिगुणात्मा महारुद्रस्त्रैलोक्योद्धरणक्षमः ॥ 5॥ तस्य नामसहस्रं मे वद शीघ्रं कृपानिधे । वरमेतन्महादेव देहि सत्यं मदीप्सितम् । अस्माद्वरं न याचेऽहं देहि चेदस्ति मे दया ॥ 6॥ श्रीभैरव उवाच \- शृणुष्वैकान्तभूदेशे सानौ कैलासभूभृतः । देवदानवसङ्ग्रामे यत्ते दत्तो वरो मया । वरं तत्ते प्रयच्छामि चान्यद्वरय मे वरम् ॥ 7॥ श्रीदेवी उवाच \- अतः परं न याचेऽहं वरमन्यन्महेश्वर । कृपया करुणाम्भोधे वद शीघ्रं सुरार्चित ॥ 8॥ श्रीभैरव उवाच \- तव भक्त्या ब्रवीम्यद्य अघोरस्य महात्मनः । नाम्नां सहस्रं परमं त्रैलोक्योद्धरणक्षमम् ॥ 9॥ नातः परतरा विद्या नातः परतरः स्तवः । नातः परतरं स्तोत्रं सर्वस्वं मम पार्वति ॥ 10॥ अकारादि क्षकारान्ता विद्यानिधिमनुत्तमम् । बीजमन्त्रमयं गोप्यं गोप्तव्यं पशुसङ्कटे ॥ 11॥ OM अस्य श्रीअघोरमूर्तिनामसहस्रस्य श्रीमहाकालभैरव ऋषिः, पङ्क्ति छन्दः, अघोरमूर्तिः परमात्मा देवता । OM बीजं, ह्रीं शक्तिः, कुरु कुरु कीलकम् । अघोर विद्यासिद्ध्यर्थे जपे पाठे विनियोगः । अथ न्यासः \- ह्रां अङ्गुष्ठभ्यां नमः । ह्रीं तर्जनीभ्यां नमः । ह्रूं मध्यमाभ्यां नमः । ह्रैं अनामिकाभ्यां नमः । ह्रौं कनिष्ठिकाभ्यां नमः । ह्रः करतलकरपृष्ठाभ्यां नमः । एवं हृदयादि षडङ्गन्यासः । अपि च\- OM नमो भगवते अघोराय शूलपाणये स्वाहा हृदयाय नमः । रुद्रायामृतमूर्तये मां जीवय जीवय शिरसे स्वाहा । नीलकण्ठाय चन्द्रजटिने शिखायै वषट् । त्रिपुरान्तकाय कवचाय हुम् । त्रिलोचनाय ऋग्यजुःसाममूर्तये नेत्राभ्यां वौषट् । रुद्रायाग्नित्रयाय ज्वल ज्वल मां रक्ष रक्ष अघोरास्त्राय हुं फट् स्वाहा । अस्त्राय फट् । इति हृदयादि षडङ्गन्यासः एवं करन्यासः । भूर्भुवः स्वरिति दिग्बन्धः । अथ ध्यानम् । श्रीचन्द्रमण्डलगताम्बुजपीतमध्ये देवं सुधास्रविणमिन्दुकलाधरं च । शुद्धाक्षसूत्रकलशामृतपद्महस्तं देवं भजामि हृदये भुवनैकनाथम् ॥ अपि च \- महाकायं महोरस्कं महादंशं महाभुजम् । सुधास्यं शशिमौलिं च ज्वालाकेशोर्ध्वबन्धनम् ॥ किङ्किणीमालया युक्तं सर्पयज्ञोपवीतिनम् । रक्ताम्बरधरं देवं रक्तमालाविभूषितम् । पादकिङ्किणीसञ्च्छन्नं नूपुरैरतिशोभितम् ॥ ध्यानमार्गस्थितं घोरं पङ्कजासनसंस्थितम् । भजामि हृदये देवं देवं चाघोरभैरवम् ॥ | इति ध्यानम् । अथ मूलमन्त्रः । अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यः । सर्वतः सर्वसर्वेभ्यो नमस्ते रुद्ररूपेभ्यः ॥ | इति मूलम् । अथ अघोराय नमः । OM ह्रीं श्रीं क्लीं महारुद्रो ग्लौं ग्लां अघोरभैरवः । क्ष्मीं कालाग्निः कलानाथः कालः कालान्तकः कलिः ॥ 1॥ श्मशानभैरवो भीमो भीतिहा भगवान्प्रभुः । भाग्यदो मुण्डहस्तश्च मुण्डमालाधरो महान् ॥ 2॥ उग्रोग्ररवोऽत्युग्र उग्रतेजाश्च रोगहा । रोगदो भोगदो भोक्ता सत्यः शुद्धः सनातनः ॥ 3॥ चित्स्वरूपो महाकायो महादीप्तिर्मनोन्मनः । मान्यो धन्यो यशस्कर्ता हर्ता भर्त्ता महानिधिः ॥ 4॥ चिदानन्दश्चिदाकारश्चिदुल्लासश्चिदीश्वरः । चिन्त्योऽचिन्त्योऽचिन्त्यरूपः स्वरूपो रूपविग्रही ॥ 5॥ भूतेभ्यो भूतिदो भूत्यं भूतात्मा भूतभावनः । चिदानन्दः प्रकाशात्मा सनात्माबोधविग्रहः ॥ 6॥ हृद्बोधो बोधवान् बुद्धो बुद्धिदो बुद्धमण्डनः । सत्यपूर्णः सत्यसन्धः सतीनाथः समाश्रयः ॥ 7॥ त्रैगुण्यो निर्गुणो गुण्योऽग्रणीर्गुणविवर्जितः । सुभावः सुभवः स्तुत्यः स्तोता श्रोता विभाकरः ॥ 8॥ कालकालान्धकत्रासकर्ता हर्ता विभीषणः । विरूपाक्षः सहस्राक्षो विश्वाक्षो विश्वतोमुखः ॥ 9॥ चराचरात्मा विश्वात्मा विश्वबोधो विनिग्रहः । सुग्रहो विग्रहो वीरो धीरो धीरभृतां वरः ॥ 10॥ शूरः शूली शूलहर्ता शङ्करो विश्वशङ्करः । कङ्काली कलिहा कामी हासहा कामवल्लभः ॥ 11॥ कान्तारवासी कान्तास्थः कान्ताहृदयधारणः । काम्यः काम्यनिधिः कान्ताकमनीयः कलाधरः ॥ 12॥ कलेशः सकलेशश्च विकलः शकलान्तकः । शान्तो भ्रान्तो महारूपी सुलभो दुर्लभाशयः ॥ 13॥ लभ्योऽनन्तो धनाधीनः सर्वगः सामगायनः । सरोजनयनः साधुः साधूनामभयप्रदः ॥ 14॥ सर्वस्तुत्यः सर्वगतिः सर्वातीतोऽप्यगोचरः । गोप्ता गोप्ततरो गानतत्परः सत्यपरायणः ॥ 15॥ असहायो महाशान्तो महामूर्तो महोरगः । महतीरवसन्तुष्टो जगतीधरधारणः ॥ 16॥ भिक्षुः सर्वेष्टफलदो भयानकमुखः शिवः । भर्गो भागीरथीनाथो भगमालाविभूषणः ॥ 17॥ जटाजूटी स्फुरत्तेजश्चण्डांशुश्चण्डविक्रमः । दण्डी गणपतिर्गुण्यो गणनीयो गणाधिपः ॥ 18॥ कोमलाङ्गोऽपि क्रूरास्यो हास्यो मायापतिः सुधीः । सुखदो दुःखहा दम्भो दुर्जयो विजयी जयः ॥ 19॥ जयोऽजयो ज्वलत्तेजो मन्दाग्निर्मदविग्रहः । मानप्रदो विजयदो महाकालः सुरेश्वरः ॥ 20॥ अभयाङ्को वराङ्कश्च शशाङ्ककृतशेखरः । लेख्यो लिप्यो विलापी च प्रतापी प्रमथाधिपः ॥ 21॥ प्रख्यो दक्षो विमुक्तश्च रुक्षो दक्षमखान्तकः । त्रिलोचनस्त्रिवर्गेशः त्रिगुणी त्रितयीपतिः ॥ 22॥ त्रिपुरेशस्त्रिलोकेशस्त्रिनेत्रस्त्रिपुरान्तकः । त्र्यम्बकस्त्रिगतिः स्वक्षो विशालाक्षो वटेश्वरः ॥ 23॥ वटुः पटुः परं पुण्यं पुण्यदो दम्भवर्जितः । दम्भी विलम्भी विषेभिस्संरम्भी सङ्ग्रही सखा ॥ 24॥ विहारी चाररूपश्च हारी माणिक्यमण्डितः । विद्येश्वरो विवादी च वादभेद्यो विभेदवान् ॥ 25॥ भयान्तको बलनिधिर्बलिकः स्वर्णविग्रहः । महासीनो विशाखी च पृषट्की पृतनापतिः ॥ 26॥ अनन्तरूपोऽनन्तश्रीः षष्टिभागो विशाम्पतिः । प्रांशुः शीतांशुर्मुकुटो निरंशः स्वांशविग्रहः ॥ 27॥ निश्चेतनो जगत्त्राता हरो हरिणसम्भृतः । नागेन्द्रो नागत्वग्वासाः श्मशानालयचारकः ॥ 28॥ विचारी सुमतिः शम्भुः सर्वः खर्वोरुविक्रमः । ईशः शेषः शशी सूर्यः शुद्धसागर ईश्वरः ॥ 29॥ ईशानः परमेशानः परापरगतिः परम् । प्रमोदी विनयी वेद्यो विद्यारागी विलासवान् ॥ 30॥ स्वात्मा दयालुर्धनदो धनदार्चनतोषितः । पुष्टिदस्तुष्टिदस्तार्क्ष्यो ज्येष्ठः श्रेष्ठो विशारदः ॥ 31॥ चामीकरोच्चयगतः सर्वगः सर्वमण्डनः । दिनेशः शर्वरीशश्च सन्मदोन्माददायकः ॥ 32॥ हायनो वत्सरो नेता गायनः पुष्पसायकः । पुण्येश्वरो विमानस्थो विमान्यो विमना विधुः ॥ 33॥ विधिः सिद्धिप्रदो दान्तो गाता गीर्वाणवन्दितः । श्रान्तो वान्तो विवेकाक्षो दुष्टो भ्रष्टो निरष्टकः ॥ 34॥ चिन्मयो वाङ्मयो वायुः शून्यः शान्तिप्रदोऽनघः । भारभृद्भूतभृद्गीतो भीमरूपो भयानकः ॥ 35॥ तच्चण्डदीप्तिश्चण्डाक्षो दलत्केशः स्खलद्रतिः । अकारोऽथ निराकार इलेश ईश्वरः परः ॥ 36॥ उग्रमूर्तिरुत्सवेश ऊष्मांशुरृणहा ऋणी । कल्लिहस्तो महाशूरो लिङ्गमूर्तिर्लसद्दृशः ॥ 37॥ लीलाज्योतिर्महारौद्रो रुद्ररूपो जनाशनः । एणत्वगासनो धूर्त्तो धूलिरागानुलेपनः ॥ 38॥ ऐं बीजामृतपूर्णाङ्गः स्वर्णाङ्गः पुण्यवर्धनः । ओंकारोकाररूपश्च तत्सर्वो अङ्गनापतिः ॥ 39॥ अःस्वरूपो महाशान्तः स्वरवर्ण विभूषणः । कामान्तकः कामदश्च कालीयात्मा विकल्पनः ॥ 40॥ कलात्मा कर्कशाङ्गश्च काराबन्धविमोक्षदः । कालरूपः कामनिधिः केवलो जगताम्पतिः ॥ 41॥ कुत्सितः कनकाद्रिस्थः काशीवासः कलोत्तमः । कामी रामाप्रियः कुन्तः कवर्णाकृतिरात्मभूः ॥ 42॥ खलीनः खलताहन्ता खेटेशो मुकुटाधरः । खं खड्गेशः खगधरः खेटः खेचरवल्लभः ॥ 43॥ खगान्तकः खगाक्षश्च खवर्णामृतमज्जनः । गणेशो गुणमार्गेयो गजराजेश्वरो गणः ॥ 44॥ अगुणः सगुणो ग्राम्यो ग्रीवालङ्कारमण्डितः । गूढो गूढाशयो गुप्तो गणगन्धर्वसेवितः ॥ 45॥ घोरनादो घनश्यामो घूर्णात्मा घुर्घराकृतिः । घनवाहो घनेशानो घनवाहनपूजितः ॥ 46॥ घनः सर्वेश्वरो जेशो घवर्णत्रयमण्डनः । चमत्कृतिश्चलात्मा च चलाचलस्वरूपकः ॥ 47॥ चारुवेशश्चारुमूर्तिश्चण्डिकेशश्चमूपतिः । चिन्त्योऽचिन्त्यगुणातीतश्चितारूपः चिताप्रियः ॥ 48॥ चितेशश्चेतनारूपश्चिताशान्तापहारकः । छलभृच्छलकृच्छत्री छत्रिकश्छलकरकः ॥ 49॥ छिन्नग्रीवः छिन्नशीर्षः छिन्नकेशः छिदारकः । जेता जिष्णुरजिष्णुश्च जयात्मा जयमण्डलः ॥ 50॥ जन्महा जन्मदो जन्यो वृजनी जृम्भणो जटी । जडहा जडसेव्यश्च जडात्मा जडवल्लभः ॥ 51॥ जयस्वरूपो जनको जलधिर्ज्वरसूदनः । जलन्धरस्थो जनाध्यक्षो निराधिराधिरस्मयः ॥ 52॥ अनादिर्जगतीनाथो जयश्रीर्जयसागरः । झङ्कारी झलिनीनाथः सप्ततिः सप्तसागरः ॥ 53॥ टङ्कारसम्भवो टाणुः टवर्णामृतवल्लभः । टङ्कहस्तो विटङ्कारो टीकारो टोपपर्वतः ॥ 54॥ ठकारी च त्रयः ठः ठः स्वरूपो ठकुरोबली । डकारी डकृतीडम्बडिम्बानाथो विडम्बनः ॥ 55॥ डिल्लीश्वरो हि डिल्लाभो डङ्काराक्षर मण्डनः । ढवर्णी दुल्लियज्ञेशो ढम्बसूची निरन्तकः ॥ 56॥ णवर्णी शोणिनोवासो णरागी रागभूषणः । ताम्रापस्तपनस्तापी तपस्वी तपसां निधिः ॥ 57॥ तपोमयस्तपोरूपस्तपसां फलदायकः । तमीश्वरो महाताली तमीचरक्षयङ्करः ॥ 58॥ तपोद्योतिस्तपोहीनो वितानी त्र्यम्यबकेश्वरः । स्थलस्थः स्थावरः स्थाणुः स्थिरबुद्धिः स्थिरेन्द्रियः ॥ 59॥ स्थिरङ्कृती स्थिरप्रीतिः स्थितिदः स्थितिवांस्तथा । दम्भी दमप्रियो दाता दानवो दानवान्तकः ॥ 60॥ दानवान्यनी? धर्माधर्मो धर्मगतिर्धनवान्धनवल्लभः । धनुर्धरो धनुर्धन्यो धीरेशो धीमयो धृतिः ॥ 61॥ धकारान्तो धरापालो धरणीशो धराप्रियः । धराधरो धरेशानो नारदो नारसोरसः ॥ 62॥ सरसो विरसो नागो नागयज्ञोपवीतवान् । नुतिलभ्यो नुतीशानो नुतितुष्टो नुतीश्वरः ॥ 63॥ पीवराङ्ग पराकारः परमेशः परात्परः । पारावारः परं पुण्यं परामूर्तिः परं पदम् ॥ 64॥ परोगम्यः परन्तेजः परंरूपः परोपकृत् । पृथ्वीपतिः पतिः पूतिः पूतात्मा पूतनायकः ॥ 65॥ पारगः पारदृश्वा च पवनः पवनात्मजः । प्राणदोऽपानदः पान्थः समानव्यानदो वरम् ॥ 66॥ उदानदः प्राणगतिः प्राणिनां प्राणहारकः । पुंसां पटीयान्परमः परमं स्थानकः पविः ॥ 67॥ रविः पीताननः पीठं पाठीनाकृतिरात्मवान् । पत्री पीतः पवित्रं च पाठनं पाठनप्रियः ॥ 68॥ पार्वतीशः पर्वतेशः पर्वेशः पर्वघातनः । फणी फणिद ईशानः फुल्लहस्तः फणाकृतिः ॥ 69॥ फणिहारः फणिमूर्तिः फेनात्मा फणिवल्लभः । बली बलिप्रियो बालो बालालापी बलन्धरः ॥ 70॥ बालको बलहस्तश्च बलिभुग्बालनाशनः । बलिराजो बलङ्कारी बाणहस्तोऽर्धवर्णभृत् ॥ 71॥ भद्री भद्रप्रदो भास्वान्भामयो भ्रमयोनयः । भव्यो भावप्रियो भानुर्भानुमान्भीमनन्दकः ॥ 72॥ भूरिदो भूतनाथश्च भूतलं सुतलं तलम् । भयहा भावनाकर्ता भवहा भवघातकः ॥ 73॥ भवो विभवदो भीतो भूतभव्यो भवप्रियः । भवानीशो भगेष्टश्च भगपूजनपोषणः ॥ 74॥ मकुरो मानदो मुक्तो मलिनो मलनाशनः । मारहर्ता महोधिश्च महस्वी महतीप्रियः ॥ 75॥ मीनकेतुर्महामारो महेष्वा मदनान्तकः । मिथुनेशो महामोहो मल्लो मल्लान्तको मुनिः ॥ 76॥ मरीचिः रुचिमान्योगी मञ्जुलेशोऽमराधिपः । मर्दनो मोहमर्दी च मेधावी मेदिनीपतिः ॥ 77॥ महीपतिः सहस्रारो मुदितो मानवेश्वरः । मौनी मौनप्रियो मासः पक्षी माधव इष्टवान् ॥ 78॥ मत्सरी मापतिर्मेषो मेषोपहारतोषितः । माणिक्यमण्डितो मन्त्री मणिपूरनिवासकः ॥ 79॥ मन्दमुन्मदरूपश्च मेनकी प्रियदर्शनः । महेशो मेघरूपश्च मकरामृतदर्शनः ॥ 80॥ यज्ज्वा यज्ञप्रियो यज्ञो यशस्वी यज्ञभुग्युवा । योधप्रियो यमप्रियो यामीनाथो यमक्षयः ॥ 81॥ याज्ञिको यज्ञमानश्च यज्ञमूर्तिर्यशोधरः । रविः सुनयनो रत्नरसिको रामशेखरः ॥ 82॥ लावण्यं लालसो लूतो लज्जालुर्ललनाप्रियः । लम्बमूर्तिविलम्बी च लोलजिह्वो लुलुन्धरः ॥ 83॥ वसुदो वसुमान्वास्तुवाग्भवो वटुको वटुः । वीटीप्रियो विटङ्की च विटपी विहगाधिपः ॥ 84॥ विश्वमोदी विनयदो विश्वप्रीतो विनायकः । विनान्तको विनांशको वैमानिको वरप्रदः ॥ 85॥ शम्भुः शचीपतिः शारसमदो वकुलप्रियः । शीतलः शीतरूपश्च शावरी प्रणतो वशी ॥ 86॥ शीतालुः शिशिरः शैत्यः शीतरश्मिः सितांशुमान् । शीलदः शीलवान् शाली शालीनः शशिमण्डनः ॥ 87॥ शण्डः शण्टः शिपिविष्टः षवर्णोज्ज्वलरूपवान् । सिद्धसेव्यः सितानाथः सिद्धिकः सिद्धिदायकः ॥ 88॥ साध्यो सुरालयः सौम्यः सिद्धिभूः सिद्धिभावनः । सिद्धान्तवल्लभः स्मेरः सितवक्त्रः सभापतिः ॥ 89॥ सरोधीशः सरिन्नाथः सिताभश्चेतनासमः । सत्यपः सत्यमूर्तिश्च सिन्धुराजः सदाशिवः ॥ 90॥ सदेशः सदनासूरिः सेव्यमानः सताङ्गतिः । सताम्भाव्यः सदानाथः सरस्वान्समदर्शनः ॥ 91॥ सुसन्तुष्टः सतीचेतः सत्यवादी सतीरतः । सर्वाराध्यः सर्वपतिः समयी समयः स्वयम् ॥ 92॥ स्वयम्भूः स्वयमात्मीयः स्वयम्भावः समात्मकः । सुराध्यक्षः सुरपतिः सरोजासनसेवकः ॥ 93॥ सरोजाक्षनिषेव्यश्च सरोजदललोचनः । सुमतिः कुमतिः स्तुत्यः सुरनायकनायकः ॥ 94॥ सुधाप्रियः सुधेशश्च सुधामूर्तिः सुधाकरः । हीरको हीरवांश्चैव हेतुः हाटकमण्डनः ॥ 95॥ हाटकेशो हठधरो हरिद्रत्नविभूषणः । हितकृद्धेतुभूतश्च हास्यदो हास्यवक्त्रकः ॥ 96॥ हारो हारप्रियो हारी हविष्मल्लोचनो हरिः । हविष्मान्हविभुग्वाद्यो हव्यं हविर्भुजां वरः ॥ 97॥ हंसः परमहंसश्च हंसीनाथो हलायुधः । हरिदश्वो हरिस्तुत्यो हेरम्बो लम्बितोदरः ॥ 98॥ क्षमापतिः क्षमः क्षान्तः क्षुराधारोऽक्षिभीमकः । क्षितिनाथः क्षणेष्टश्च क्षणवायुः क्षवः क्षतः ॥ 99॥ क्षीणश्च क्षणिकः क्षामः क्षवर्णामृतपीठकः । अकारादि क्षकारान्ता विद्यामालाविभूषणः ॥ 100॥ स्वर व्यञ्जन भूषाढ्यो ह्रस्व दीर्घ विभूषणः । OM क्ष्मृं महाभैरवेशी OM श्रीं भैरवपूर्वकः ॥ 101॥ OM ह्रीं वटुकभावेशो OM ह्रीं वटुकभैरवः । OM क्लीं श्मशानवासी च OM ह्रीं श्मशानभैरवः ॥ 102॥ मैं भद्रकालिकानाथः क्लीं OM ह्रीं कालिकापतिः । ऐं सौः क्लीं त्रिपुरेशानो OM ह्रीं ज्वालामुखीपतिः ॥ 103॥ ऐं क्लीं सः शारदानाथो OM ह्रीं मार्तण्डभैरवः । OM ह्रीं सुमन्तुसेव्यश्च OM श्रीं ह्रीं मत्तभैरवः ॥ 104॥ OM श्रीं उन्मत्तचित्तश्च OM श्रीं उं उग्रभैरवः । OM श्रीं कठोरदेशश्च OM श्रीं ह्रीं कठोरभैरवः ॥ 105॥ OM श्रीं कामान्धकध्वंसी OM श्रीं कामान्धभैरवः । OM श्रीं अष्टस्वरश्चैव OM श्रीं अष्टकभैरवः ॥ 106॥ OM श्रीं ह्रीं अष्टमूर्तिश्च OM श्रीं चिन्मूर्तिभैरवः । OM ह्रीं हाटकवर्णश्च OM ह्रीं हाटकभैरवः ॥ 107॥ OM श्रीं शशाङ्क वदनः OM श्रीं शीतलभैरवः । OM श्रीं शिवारुतश्चैव OM श्रीं शारूकभैरवः ॥ 108॥ OM श्रीं अहंस्वरूपश्च OM ह्रीं श्रीमुण्डभैरवः । OM श्रीं मनोन्मनश्चैव OM श्रीं मङ्गलभैरवः ॥ 109॥ OM श्रीं बुद्धिमयश्चैव OM श्रीं भैम्बुद्धभैरवः । OM श्रीं ऐं क्लीं नागमूर्तिः OM श्रीं ह्रीं नागभैरवः ॥ 110॥ OM श्रीं क्लीं कूर्ममूर्तिश्च OM श्रीं कृकरभैरवः । OM ह्रीं श्रीं देवदत्तश्च OM श्रीं क्लीं दत्तभैरवः ॥ 111॥ OM ह्रीं धनञ्जयश्चैव OM श्रीं धनिकभैरवः । OM श्रीं ह्रीं रसरूपश्च OM श्रीं रसिकभैरवः ॥ 112॥ OM श्रीं स्पर्शरूपश्च OM श्रीं ह्रीं स्पर्शभैरवः । OM श्रीं ह्रीं क्लीं स्वरूपश्च OM श्रीं ह्रीं रूपभैरवः ॥ 113॥ OM श्रीं सत्त्वमयश्चैव OM श्रीं ह्रीं सत्त्वभैरवः । OM श्रीं रजोगुणात्मा च OM श्रीं राजसभैरवः ॥ 114॥ OM श्रीं तमोमयश्चैव OM श्रीं तामसभैरवः । OM श्रीं धर्ममयश्चैव OM हीं वै धर्मभैरवः ॥ 115॥ OM श्रीं ह्रीं मध्यचैतन्यो OM श्रीं चैतन्यभैरवः । OM श्रीं ह्रीं क्षितिमूर्तिश्च OM ह्रीं क्षात्रिकभैरवः ॥ 116॥ OM श्रीं ह्रीं जलमूर्तिश्च OM ह्रीं जलेन्द्रभैरवः । OM श्रीं पवनमूर्तिश्च OM ह्रीं पीठकभैरवः ॥ 117॥ OM श्रीं हुताशमूर्तिश्च OM ह्रीं हालाखभैरवः । OM श्रीं ह्रीं सोममूर्तिश्च OM श्रीं ह्रीं सौम्यभैरवः ॥ 118॥ OM श्रीं ह्रीं सूर्यमूर्तिश्च OM श्रीं सौरेन्द्रभैरवः । OM जूं सः हंसरूपश्च हं सः जुं OM मृत्यञ्जयः । OM चत्वारिंशदधिको OM श्रीं अघोरभैरवः ॥ 119॥ अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यः । सर्वतः सर्वसर्वेभ्यो नमस्ते रुद्ररूपेभ्यः ॥ 120॥ भैरवेशोऽभयवरदाता देवजनप्रियः । OM श्रीं ह्रीं क्लीं क्ष्म्युं देवी वै अघोरदर्शनः ॥ 121॥ OM श्रीं सौन्दर्यवान्देवो OM अघोरकृपानिधिः । सहस्रनाम इति नाम्नां सहस्रं तु अघोरस्य जगत्प्रभुः ॥ 122॥ तव भक्त्या मयाख्यातं त्रिषु लोकेषु दुर्लभम् । अप्रकाश्यमदातव्यं गोप्तव्यं शरजन्मनः ॥ 123॥ बल्यं बलप्रदं स्तुत्यं स्तवनीयं स्तवोत्तमम् । पठेद्वा पाठयेन्नित्यं ध्यायेच्चेतसि नित्यशः ॥ 124॥ अद्रष्टव्यमदीक्षाय गोप्तव्यं पशुसङ्कटे । नातः परतरं किञ्चित्सर्वस्वं नास्ति मे हृदि ॥ 125॥ पुण्यदं पुण्यमात्मीयं सकलं निष्कलं परम् । पठेन्मन्त्री निशीथे तु नग्नः श्रीमुक्तकुन्तलः ॥ 126॥ अनन्तं चित्सुधाकारं देवानामपि दुर्लभम् । शक्त्या युक्तो जपेन्नाम्नां सहस्रं भक्तिपूर्वकम् ॥ 127॥ तत्क्षणात्साधकः सत्यं जीवन्मुक्तो भविष्यति । भौमेऽर्क शनिवारे तु श्मशाने साधकः पठेत् ॥ 128॥ सद्यस्तस्य स्वयं देवो वरदस्तु भविष्यति । दशावर्त्तं पठेद्रात्रौ नदीतीरेषु धैर्यवान् ॥ 129॥ तस्य हस्ते सदा सन्ति त्र्यम्बकस्याष्टसिद्धयः । मध्याहे शिवरात्रौ च निशीथे विविधे पठेत् ॥ 130॥ इन्द्रादयः सुरगणा वशमेष्यन्ति नान्यथा । गुरौ ब्राह्ममुहूर्ते तु पठेद्भक्त्या च साधकः ॥ 131॥ यावदिन्द्रः सभामध्ये तदग्रे मूकवत् भवेत् । शुक्रे नद्या जले मन्त्री पठेन्नाम्नां सहस्रकम् ॥ 132॥ तदाप्रभृति त्रैलोक्यं मोहमेष्यति नान्यथा । भौमे वनान्तरे मन्त्री पठेत्सन्ध्यानिधौ तदा ॥ 133॥ शत्रुः कालसमानोऽपि मृत्युमेष्यति नान्यथा । त्रिसन्ध्योदयकाले तु पठेत्साधकसत्तमः ॥ 134॥ रम्भाद्यप्सरसः सर्वा वशमायान्ति तत्क्षणात् । भौमे मध्याह्नसमये पठेच्च कूपसन्निधौ ॥ 135॥ सद्यो देवि महान्तं कारिपुमुच्चाटयेद्ध्रुवम् । सद्यस्त्रिवारं पठेन्नाम्नां सहस्रमुत्तमम् ॥ 136॥ इहलोके भवेद्भोगी परे मुक्तिर्भविष्यति । अर्कवारे समालिख्य भूर्जत्वचि च साधकः ॥ 137॥ कुङ्कुमालक्तकस्तूरी गोरोचन मनःशिलाः । सर्वाद्यैर्वसुभिर्मन्त्री वेष्टयेत्ताम्ररज्जुना ॥ 138॥ धारयेन्मूर्ध्नि सद्यस्तु लभेत्कामान्यथेप्सितान् । पुत्रान्दारांश्च लक्ष्मीं च यशो धर्मं धनानि च ॥ 139॥ लभते नात्र संशयः सत्यमेतद्वचो मम । विनानेन महादेवि पठेद्यः कवचं शुभम् ॥ 140॥ तस्य जीवं धनं पुत्रान् दारान्भक्षन्ति राक्षसाः । विनानेन जपेत् विद्यामघोरस्य च साधकः ॥ 141॥ तस्य कोटि जपं व्यर्थं सत्यमेतद्वचो मम । बहुनात्र किमुक्तेन सहस्राख्यं स्तवोत्तमम् ॥ 142॥ यद्गृहे वा जपेद्यस्तु श्रावयेद्वा शृणोति यः । स स्वयं नीलकण्ठोऽहं तत्कलत्रं महेश्वरी ॥ 143॥ इदं रहस्यं परमं भक्त्या तव मयोदितम् । अत्यन्तदुर्लभं नाके तथात्यन्तं महीतले ॥ 144॥ भूमौ च दुर्लभं देवि गोपनीयं दुरात्मनः । अघोरस्य महादेवि तत्त्वं परमतत्त्वकम् ॥ 145॥ अतीव मधुरं हृद्यं परापररहस्यकम् । विना बलिं विना पूजां न रक्ष्यः साधकोत्तमः ॥ 146॥ पठनीयं दिवारात्रौ सिद्धयोऽष्टौ भवन्ति हि । इदं रहस्यं परमं रहस्यातिरहस्यकम् ॥ 147॥ अप्रकाश्यमदातव्यमवक्तव्यं दुरात्मने । यथेष्टफलदं सद्यः कलौ शीघ्रफलप्रदम् ॥ 148॥ गोप्यं गुप्ततरं गूढं गुप्तं पुत्राय पार्वति । गोपनीयं सदागोप्यं गोप्तव्यं च स्वयोनिवत् ॥ 149॥ इति श्रीरुद्रयामले तन्त्रे भैरव\-भैरवी संवादे अघोरमूर्तिसहस्रनामस्तवः सम्पूर्णः ॥ ## Encoded by Sivakumar Thyagarajan Iyer shivakumar24 at gmail.com Proofread by Sivakumar Thyagarajan Iyer, PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}