श्रीमदनादिसिद्धलिङ्गस्तवनम्

श्रीमदनादिसिद्धलिङ्गस्तवनम्

(उभयकविताविशारद षडक्षरदेवविरचितम्) जगज्जालपालं जनस्तुत्यशीलम् भवारण्यदावं भृत स्वानुभावम् । शिवानन्दकोशं दिनेशप्रकाशम् महालिङ्गसङ्गं भजे सिद्धलिङ्गम् ॥ १॥ स्वतन्त्र स्वलीलं गणेन्द्रानुकूलम् मिलन्मूलमन्त्रं प्रणीतेश तन्त्रम् । शिवध्यानसक्तं परानादिमुक्तम् महालिङ्गसङ्गं भजे सिद्धलिङ्गम् ॥ २॥ परिव्राड्वरेण्यं गणेशाग्रगण्यम् सदासत्यभाषं शिवज्ञानभूषम् । सरुद्राक्षमालं लसद्भस्मफालम् महालिङ्गसङ्गं भजे सिद्धलिङ्गम् ॥ ३॥ शिवाचारपक्षं कृपाभृत्कटाक्षम् षडध्वादिबीजं नतामर्त्यभूजम् । परित्यक्तरागं परब्रह्मयोगम् महालिङ्गसङ्गं भजे सिद्धलिङ्गम् ॥ ४॥ कलासत्कलापं कपर्दिस्वरूपम् मनोवृत्तिशून्यं मुनिव्रातमान्यम् । समञ्चद्गुणाङ्कं सदा निष्कलङ्कम् महालिङ्गसङ्गं भजे सिद्धलिङ्गम् ॥ ५॥ पवित्राभिधेयं पराम्नायगेयं निरस्ताङ्गजातं सुधास्फीतगीतम् । परिच्छिन्नपाशं समस्तामरेशम् महालिङ्गसङ्गं भजे सिद्धलिङ्गम् ॥ ६॥ पवित्रस्वगात्रं बुधस्तोत्र पात्रम् निकृत्तावरोधं निसर्गावबोधम् । चिदामोदभाजं चराचार्यराजम् महालिङ्गसङ्गं भजे सिद्धलिङ्गम् ॥ ७॥ जितारातिवर्गं गृहीताद्यमार्गम् तताम्नायसारं तमस्तोमदूरम् । पराषट्स्थालाङ्कं निरातङ्कशङ्कम् महालिङ्गसङ्गं भजे सिद्धलिङ्गम् ॥ ८॥ भुजङ्गप्रयातं स्तवं सिद्धलिङ्ग प्रभोर्मूलमन्त्राभिधानेन क्लुप्तम् । भुजङ्गाश्रमस्थस्य योवा पठे- त्सोऽप्यवाप्नोत्यभीष्टं च भोगं च मोक्षम् ॥ इति उभयकविताविशारद षडक्षरदेवविरचितं श्रीमदनादि सिद्धलिङ्गस्तवनम् । Proofread by Vani V.
% Text title            : Shrimad Anadi Siddalinga Stavanam
% File name             : anAdisiddhalingastavanam.itx
% itxtitle              : anAdisiddhaliNgastavanam (ShaDakSharadevavirachitam jagajjAlapAlaM janastutyashIlam)
% engtitle              : anAdisiddhalingastavanam
% Category              : shiva, aShTaka
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : ShaDakSharadeva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Vani V.
% Indexextra            : (Kannada)
% Latest update         : October 31, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org