अर्धनारीश्वराष्टोत्तरनामावलिः

अर्धनारीश्वराष्टोत्तरनामावलिः

ॐ अखिलाण्डकोटिब्रह्माण्डरूपाय नमः । ॐ अज्ञानध्वान्तदीपाय नमः । ॐ अनाथरक्षकाय नमः । ॐ अनिर्वचनीयाय नमः । ॐ अनुशंस्याय नमः । ॐ अमृतवर्षपादारविन्दाय नमः । ॐ इतिहासस्वरूपाय नमः । ॐ ईशशक्तिसमत्वाय नमः । ॐ उन्नतकर्त्रे नमः । ॐ एकाग्रचित्तनिर्ध्याताय नमः । ॐ ओंकाराय नमः । ॐ कल्पाय नमः । ॐ कल्याणकारणाय नमः । ॐ कलिदोषहरणाय नमः । ॐ कार्त्स्न्यकारुण्याय नमः । ॐ कालत्रयाय नमः । ॐ कुलशेखराय नमः । ॐ कुशाननप्रियाय नमः । ॐ क्रियाकारणाय नमः । ॐ ख्यातखोद्भासिताय नमः । २० ॐ गाम्भीर्याय नमः । ॐ चराचराय नमः । ॐ चमत्करणाय नमः । ॐ चिन्मयाय नमः । ॐ चेतसे नमः । ॐ छन्दसे नमः । ॐ जैष्ठ्याय नमः । ॐ जाह्नवीसमुपवेशनाय नमः । ॐ तत्त्वबोधनाय नमः । ॐ तन्मात्राय नमः । ॐ तात्त्विकाय नमः । ॐ तुरीयाय नमः । ॐ त्रैलोक्याय नमः । ॐ दशमुद्रासमाराध्याय नमः । ॐ दिव्याक्षघ्ने नमः । ॐ दीनसाधकाय नमः । ॐ धुर्यगमाय नमः । ॐ धर्मसम्हिताय नमः । ॐ धैवत्याय नमः । ॐ निरन्तराय नमः । ४० ॐ निराश्रयाय नमः । ॐ निरूपमाय नमः । ॐ निर्विकाराय नमः । ॐ नवनीतहृदयाय नमः । ॐ निष्कारणाय नमः । ॐ निस्तुलाय नमः । ॐ न्यग्रोधरूपाय नमः । ॐ पञ्चभूतात्मने नमः । ॐ पुराणाय नमः । ॐ पूर्णानन्दाय नमः । ६० ॐ पूर्णचन्द्रवदनाय नमः । ॐ प्रपञ्चचरित्राय नमः । ॐ प्रणवस्वरूपाय नमः । ॐ प्रशान्तये नमः । ॐ ब्रह्मलिखिताय नमः । ॐ बोधनाय नमः । ॐ भोगवरप्रदाय नमः । ॐ भर्गसे नमः । ॐ भविकाय नमः । ॐ भसितप्रियाय नमः । ६० ॐ भाग्याय नमः । ॐ भानुमण्डलमध्यस्थाय नमः । ॐ मङ्गलाय नमः । ॐ मञ्जुभाषिणे नमः । ॐ महते नमः । ॐ महानियमाय नमः । ॐ महापातकनाशनाय नमः । ॐ महामर्षणाय नमः । ॐ महामायाय नमः । ॐ महासत्त्वाय नमः । ॐ मातृपित्रैक्याय नमः । ॐ मोक्षदायकाय नमः । ॐ यशस्विने नमः । ॐ याथातथ्याय नमः । ॐ योगसिद्धये नमः । ॐ रक्षणाय नमः । ॐ रोगहराय नमः । ॐ लक्ष्यार्थाय नमः । ॐ वर्णाश्रमविदायिने नमः । ॐ वाग्वादिने नमः । ८० ॐ विघ्ननाशिने नमः । ॐ विशालाक्षाय नमः । ॐ विश्वरूपाय नमः । ॐ विष्णुब्रह्मादिवन्दिताय नमः । ॐ वेदान्तरूपाय नमः । ॐ वेदवेदान्तार्थाय नमः । ॐ शार्दूलरूपाय नमः । ॐ शिवशक्त्यैक्याय नमः । ॐ शोभनाय नमः । ॐ शौर्याय नमः । ॐ श्रुताय नमः । ॐ षड्दर्शनाय नमः । ॐ षट्शास्त्रनिपुणाय नमः । ॐ सर्वगाय नमः । ॐ सत्त्वाय नमः । ॐ सर्वदेवैक्याय नमः । ॐ सर्वभाविताय नमः । ॐ सर्वविज्ञाताय नमः । (सर्वविख्याताय) ॐ सर्वसाक्ष्याय नमः । ॐ सुभिक्षाय नमः । १०० ॐ सूक्ष्माय नमः । ॐ स्थाणवे नमः । ॐ स्थिराय नमः । ॐ स्वयम्भूताय नमः । ॐ स्वाराज्याय नमः । ॐ ह्रीम्मध्याय नमः । ॐ ह्रींविभूषणाय नमः । ॐ क्षमछिद्राय नमः । १०८ Proofread by PSA Easwaran
% Text title            : ardhanArIshvarAShTottarashatanAMAvaliH
% File name             : ardhanArIshvarAShTottarashatanAMAvaliH.itx
% itxtitle              : ardhanArIshvarAShTottarashatanAMAvaliH
% engtitle              : ardhanArIshvarAShTottarashatanAMAvaliH
% Category              : aShTottarashatanAmAvalI, shiva, devii, pArvatI
% Location              : doc_shiva
% Sublocation           : shiva
% SubDeity              : pArvatI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Indexextra            : (Info)
% Acknowledge-Permission: http://ardhanareeswaratrisati.blogspot.ae (Girija Rajamani)
% Latest update         : January 12, 2021, July 5, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org