श्रीअर्धनारीश्वरसहस्रनामावलिः

श्रीअर्धनारीश्वरसहस्रनामावलिः

। क ए ई ल ह्रीं ह स क ह ल ह्रीं स क ल ह्रीं श्रीं । ॐ हिरण्यबाहवे हिरण्यवर्णायै नमः ॐ । ॐ सेनानये महासेनान्यै नमः ॐ । ॐ दिग्पतये सर्वदिग्रक्षेश्वर्यै नमः ॐ । ॐ तरुराजे कल्पतरुनिकरायै नमः ॐ । ॐ हराय हरहृदयविहारिण्यै नमः ॐ । ॐ हरिकेशाय जटालङ्कारायै नमः ॐ । ॐ पशुपतये कामधेनवे नमः ॐ । ॐ महते महादेव्यै नमः ॐ । ॐ सस्पिञ्जराय नीललोहितरमण्यै नमः ॐ । ॐ मृडाय मृडान्यै नमः ॐ । १० ॐ विव्याधिने सर्वशत्रुविनाशिन्यै नमः ॐ । ॐ बभ्लुशाय महिषासनायै नमः ॐ । ॐ श्रेष्ठाय प्रपञ्च्यै नमः ॐ । ॐ परमात्मने सनातनाय लक्ष्यालक्ष्यस्वरूपायै नमः ॐ । ॐ सर्वान्नराजे अन्नपूर्णेश्वर्यै नमः ॐ । ॐ जगत्कर्त्रे जगज्जनन्यै नमः ॐ । ॐ पुष्टेशाय पुष्टायै नमः ॐ । ॐ नन्दिकेश्वराय नन्दिन्यै नमः ॐ । ॐ आततायिने बाणहस्तायै नमः ॐ । ॐ महारुद्राय महेश्वर्यै नमः ॐ । २० ॐ संसारास्त्राय संसारयोन्यै नमः ॐ । ॐ सुरेश्वराय महाश्रेष्ठायै नमः ॐ । ॐ उपवीतये माङ्गल्यधरायै नमः ॐ । ॐ अहन्त्यात्मने अजायै नमः ॐ । ॐ क्षेत्रेशाय क्षेत्रज्ञपालिन्यै नमः ॐ । ॐ वननायकाय कदम्बवनवासिन्यै नमः ॐ । ॐ रोहिताय लाक्षारससवर्णाभायै नमः ॐ । ॐ स्थपतये सर्वरक्षिण्यै नमः ॐ । ॐ सूताय रथारूढायै नमः ॐ । ॐ वाणिजाय सर्वात्मिकायै नमः ॐ । ३० ॐ मन्त्रिणे मन्त्ररूपिण्यै नमः ॐ । ॐ उन्नताय उन्नतकर्त्र्यै नमः ॐ । ॐ वृक्षेशाय वृक्षवाटिवासिन्यै नमः ॐ । ॐ हुतभुजे यक्षरक्षिण्यै नमः ॐ । ॐ देवाय देवेज्यायै नमः ॐ । ॐ भुवन्तये प्रपञ्चपालिन्यै नमः ॐ । ॐ वारिवस्कृताय प्रपूजानायिकायै नमः ॐ । ॐ उच्चैर्घोषाय वेदघोषप्रियायै नमः ॐ । ॐ घोररूपाय अघोररूपिण्यै नमः ॐ । ॐ पत्तीशाय महासैन्यनायिकायै नमः ॐ । ४० ॐ पाशमोचकाय सांहित्यै नमः ॐ । ॐ ओषधीशाय औषध्यै नमः ॐ । ॐ पञ्चवक्त्राय पञ्चभूतेश्यै नमः ॐ । ॐ कृत्स्नवीताय परिवारायै नमः ॐ । ॐ भयानकाय महाघोरायै नमः ॐ । ॐ सहमानाय सरसिजाक्ष्यै नमः ॐ । ॐ स्वर्णरेतसे सर्वारुणायै नमः ॐ । ॐ निव्याधिने दुष्टदमन्यै नमः ॐ । ॐ निरुपप्लवाय दुराचारशमन्यै नमः ॐ । ॐ आव्याधिनीशाय सेनरक्षक्यै नमः ॐ । ५० ॐ ककुभाय श्रेष्ठायै नमः ॐ । ॐ निषङ्गिणे शूलधारिण्यै नमः ॐ । ॐ स्तेनरक्षकाय स्वस्तिमत्यै नमः ॐ । ॐ मन्त्रात्मने मन्त्रविग्रहायै नमः ॐ । ॐ तस्कराध्यक्षाय शतयष्टिकायै नमः ॐ । ॐ वञ्चकाय मधुकरवेण्यै नमः ॐ । ॐ परिवञ्चकाय दोषवर्जितायै नमः ॐ । ॐ अरण्येशाय अरण्येश्वर्यै नमः ॐ । ॐ परिचराय समूहसेवितायै नमः ॐ । ॐ निचेरवे जगत्प्रतिष्ठायै नमः ॐ । ६० ॐ स्तायुरक्षकाय एनःकूटविनाशिन्यै नमः ॐ । ॐ प्रकृन्तेशाय महापातकनाशिन्यै नमः ॐ । ॐ गिरिचराय गिरिराजतनयायै नमः ॐ । ॐ कुलुञ्चेशाय नन्दनविहारिण्यै नमः ॐ । ॐ गुहेष्टदाय गुहाम्बायै नमः ॐ । ॐ भवाय भवान्यै नमः ॐ । ॐ शर्वाय शुकस्यामळयै नमः ॐ । ॐ नीलकण्ठाय नीलोत्पलविलोचनायै नमः ॐ । ॐ कपर्दिने सिद्घेश्वर्यै नमः ॐ । ॐ त्रिपुरान्तकाय महात्रिपुरसुन्दर्यै नमः ॐ । ७० ॐ व्युप्तकेशाय नीलचिकुरायै नमः ॐ । ॐ गिरिशयाय महाकैलासनिलयायै नमः ॐ । ॐ सहस्राक्षाय द्विसहस्रलोचनायै नमः ॐ । ॐ सहस्रपदे सहस्रदलपद्मस्थायै नमः ॐ । ॐ शिपिविष्टाय पौर्णमासतेजस्विन्यै नमः ॐ । ॐ चन्द्रमौलये अम्बिकायै नमः ॐ । ॐ ह्रस्वाय गुह्यरूपिण्यै नमः ॐ । ॐ मीढुष्टमाय मेघस्वनायै नमः ॐ । ॐ अनघाय निष्कलङ्कायै नमः ॐ । ॐ वामनाय वामदेव्यै नमः ॐ । ८० ॐ व्यापकाय व्यापकभण्डासुरच्छेदिन्यै नमः ॐ । ॐ शूलिने शूलाद्यायुधधृते नमः ॐ । ॐ वर्षीयसे वेदमन्त्रात्मिकायै नमः ॐ । ॐ अजडाय सविकल्पसमाध्यै नमः ॐ । ॐ अनणवे आन्तरस्वरूपिण्यै नमः ॐ । ॐ ऊर्व्याय काञ्चीनगरवासिन्यै नमः ॐ । ॐ सूर्म्याय गङ्गोधर्यै नमः ॐ । ॐ अग्रियाय लोकनायिकायै नमः ॐ । ॐ शीभ्याय सलिलप्रवाहिन्यै नमः ॐ । ॐ प्रथमाय एजत् अनेकजगदीश्वर्यै नमः ॐ । ९० ॐ पावकाकृतये वह्निमण्डलवासिन्यै नमः ॐ । ॐ आचाराय वर्णिकायै नमः ॐ । ॐ तारकाय रक्तनेत्रायै नमः ॐ । ॐ ताराय अतिसौम्यायै नमः ॐ । ॐ अवस्वन्याय सुन्दर्यै नमः ॐ । ॐ अनन्तविग्रहाय सदानन्दायै नमः ॐ । ॐ द्वीप्याय कौमार्यै नमः ॐ । ॐ स्रोतस्याय विशाललोचनायै नमः ॐ । ॐ ईशानाय राजराजेश्वर्यै नमः ॐ । ॐ धुर्याय मूलाधारिण्यै नमः ॐ । १०० ॐ गव्ययनाय गोकर्णनिलयायै नमः ॐ । ॐ यमाय यमप्रियायै नमः ॐ । ॐ पूर्वजाय प्रथमजायै नमः ॐ । ॐ अपरजाय अपराजितायै नमः ॐ । ॐ ज्येष्ठाय पूर्वजायै नमः ॐ । ॐ कनिष्ठाय बालायै नमः ॐ । ॐ विश्वलोचनाय मीनलोचन्यै नमः ॐ । ॐ अपगल्भाय स्वधायै नमः ॐ । ॐ मध्यमाय सुवासिन्यै नमः ॐ । ॐ ऊर्म्याय मह्यै नमः ॐ । ११० ॐ जघन्याय ह्रीङ्काररूपायै नमः ॐ । ॐ बुध्नियाय ह्रीङ्कारनिलयायै नमः ॐ । ॐ प्रभवे पराम्बिकायै नमः ॐ । ॐ प्रतिसर्याय अखिलेश्वर्यै नमः ॐ । ॐ अनन्तरूपाय अनन्तविग्रहायै नमः ॐ । ॐ सोभ्याय सौभाग्यनिलयायै नमः ॐ । ॐ याम्याय कर्मफलप्रदायै नमः ॐ । ॐ सुराश्रयाय सुरसेवितायै नमः ॐ । ॐ खल्याय अव्यक्तायै नमः ॐ । ॐ उर्वर्याय उडुप्रभायै नमः ॐ । १२० ॐ अभयाय अभयप्रदायै नमः ॐ । ॐ क्षेम्याय स्वर्गापवर्गदायै नमः ॐ । ॐ श्लोक्याय मन्त्रार्थबोधकायै नमः ॐ । ॐ पथ्याय नभसे लब्धसम्पत्समुन्नत्यै नमः ॐ । ॐ अग्रण्ये अग्रगण्यायै नमः ॐ । ॐ वन्याय एकाम्रतरुमूलायै नमः ॐ । ॐ अवसान्याय वेदवेदान्तवितरणायै नमः ॐ । ॐ पूतात्मने पूतान्तरस्थायै नमः ॐ । ॐ श्रवाय गानरूपायै नमः ॐ । ॐ कक्ष्याय सर्वव्यापिन्यै नमः ॐ । १३० ॐ प्रतिश्रवाय प्रत्युतिधारिण्यै नमः ॐ । ॐ आशुषेणाय अचिन्त्यरूपायै नमः ॐ । ॐ महासेनाय शुक्रसेनानायिकायै नमः ॐ । ॐ महावीराय एकवीरादिसंसेव्यायै नमः ॐ । ॐ महारथाय हंसयुक्तविमानस्थायै नमः ॐ । ॐ शूराय स्वर्णभूषणभूषितायै नमः ॐ । ॐ अतिघातकाय अतिपराक्रमायै नमः ॐ । ॐ वर्मिणे पाशभुशुण्ड्यै नमः ॐ । ॐ वरूथिने महारथायै नमः ॐ । ॐ बिल्मिने मुकुटेश्वर्यै नमः ॐ । १४० ॐ उद्यताय उद्दामवैभवायै नमः ॐ । ॐ श्रुतसेनाय परात्परसेनायै नमः ॐ । ॐ श्रुताय पराकृत्यै नमः ॐ । ॐ साक्षिणे सर्वसाक्षिण्यै नमः ॐ । ॐ कवचिने सर्वमन्त्रस्वरूपिण्यै नमः ॐ । ॐ वशकृते वशिने निरूपमगुणशालिन्यै नमः ॐ । ॐ आहनन्याय स्वरात्मिकायै नमः ॐ । ॐ अनन्यनाथाय रतिरूपायै नमः ॐ । ॐ दुन्दुभ्याय झल्लीमद्दलनादमुदितायै नमः ॐ । ॐ अरिष्टनाशकाय सौभाग्यप्रदायै नमः ॐ । १५० ॐ धृष्णवे शस्त्रप्रत्यस्त्रवर्षिण्यै नमः ॐ । ॐ प्रमृशाय शक्तिसेनासमन्वितायै नमः ॐ । ॐ इत्यात्मने कामेश्वरास्त्रायै नमः ॐ । ॐ वदान्याय वदनैकसमन्वितायै नमः ॐ । ॐ वेदसम्मताय वेदविद्यायै नमः ॐ । ॐ तीक्ष्णेषुपाणये लाङ्गलायुधायै नमः ॐ । ॐ प्रहिताय कोटिकोटिभिरावृतायै नमः ॐ । ॐ स्वायुधाय शक्तिविक्रमहर्षितायै नमः ॐ । ॐ शस्त्रवित्तमाय सर्वायुधपरिष्कृतायै नमः ॐ । ॐ सुधन्वने महावज्रायै नमः ॐ । १६० ॐ सुप्रसन्नात्मने नित्यतृप्तायै नमः ॐ । ॐ विश्ववक्त्राय ताम्बूलपूरितमुख्यै नमः ॐ । ॐ सदागतये उदारकीर्तयै नमः ॐ । ॐ स्तुत्याय शाश्वत्यै नमः ॐ । ॐ पथ्याय शिशिरितभुवन्यै नमः ॐ । ॐ विश्वबाहवे लक्षणोज्ज्वलदिव्याङ्गयै नमः ॐ । ॐ काट्याय पामरफालिन्यै नमः ॐ । ॐ नीप्याय नीरजायै नमः ॐ । ॐ शुचिस्मिताय वसुमत्यै नमः ॐ । ॐ सूद्याय चिन्तामणिनगराधिपत्यै नमः ॐ । १७० ॐ सरस्याय सिंहासनस्थितायै नमः ॐ । ॐ वैशन्ताय कमलालयतीर्थवैभव्यै नमः ॐ । ॐ नाद्याय नर्मदायै नमः ॐ । ॐ कूप्याय कूपरक्षिण्यै नमः ॐ । ॐ ऋषये स्वप्रकाशिन्यै नमः ॐ । ॐ मनवे मानिन्यै नमः ॐ । ॐ सर्वस्मै सर्वेश्वर्यै नमः ॐ । ॐ वर्ष्याय वर्षिण्यै नमः ॐ । ॐ वर्षरूपाय वर्षप्रदायै नमः ॐ । ॐ कुमाराय कुमारजनन्यै नमः ॐ । १८० ॐ कुशलाय अक्षयायै नमः ॐ । ॐ अमलाय शुद्घमानसायै नमः ॐ । ॐ मेघयाय मेघवर्णायै नमः ॐ । ॐ अवर्ष्याय अवर्षिण्यै नमः ॐ । ॐ अमोघशक्तये पराशक्त्यै नमः ॐ । ॐ विद्युत्याय विद्याशक्त्यै नमः ॐ । ॐ अमोघविक्रमाय परापराणां परायै नमः ॐ । ॐ दुरासदाय एकभक्तिमदर्चितायै नमः ॐ । ॐ दुराराध्याय भक्तिगम्यायै नमः ॐ । ॐ निर्द्वन्द्वाय द्वैतनिवारिण्यै नमः ॐ । १९० ॐ दुःसहर्षभाय परमपावन्यै नमः ॐ । ॐ ईध्रियाय निर्मलायै नमः ॐ । ॐ क्रोधशमनाय निष्क्रोधायै नमः ॐ । ॐ जातुकर्णाय कर्णपूरमनोहरायै नमः ॐ । ॐ पुरुष्टुताय पौरुष्यै नमः ॐ । ॐ आतप्याय वसन्तरूपिण्यै नमः ॐ । ॐ वायवे वायुमण्डलमध्यस्थायै नमः ॐ । ॐ अजराय अम्बुजाक्ष्यै नमः ॐ । ॐ वात्याय समरुच्यै नमः ॐ । ॐ कात्यायनीप्रियाय कात्यायन्यै नमः ॐ । २०० ॐ वास्तव्याय सरोजदलनेत्रियै नमः ॐ । ॐ वास्तुपाय सदाशिवकुटुम्बिन्यै नमः ॐ । ॐ रेष्म्याय शीतलदेशनिवासिन्यै नमः ॐ । ॐ विश्वमूर्ध्ने विश्वावस्थायै नमः ॐ । ॐ वसुप्रदाय सर्वैश्वर्यप्रदायिन्यै नमः ॐ । ॐ सोमाय उमामहेश्वर्यै नमः ॐ । ॐ ताम्राय ताम्रवर्णायै नमः ॐ । ॐ अरुणाय ईन्द्राण्यै नमः ॐ । ॐ शङ्खाय सकलसौभाग्यदायिन्यै नमः ॐ । ॐ रुद्राय रौद्रिण्यै नमः ॐ । २१० ॐ सुखकराय मयूरवल्यै नमः ॐ । ॐ सुकृते सुकृतसहायदायै नमः ॐ । ॐ उग्राय उग्ररूपिण्यै नमः ॐ । ॐ अनुग्राय अनुग्रहदायै नमः ॐ । ॐ भीमकर्मणे परापर्यै नमः ॐ । ॐ भीमाय बिम्बाधर्यै नमः ॐ । ॐ भीमपराक्रमाय सर्वशक्तिसमन्वितायै नमः ॐ । ॐ अग्रेवधाय सर्ववैरिविनाशिन्यै नमः ॐ । ॐ हनीयात्मने सर्वशत्रुदमनायै/सर्वारिदमनायै नमः ॐ । ॐ हन्त्रे कामकलारूपिण्यै नमः ॐ । २२० ॐ दूरेवधाय दुष्टनाशिन्यै नमः ॐ । ॐ वधाय दुष्टदूरायै नमः ॐ । ॐ शम्भवे शम्भुमोहिन्यै नमः ॐ । ॐ मयोभवाय मोक्षसुखदायिन्यै नमः ॐ । ॐ नित्याय निरन्तरायै नमः ॐ । ॐ शङ्कराय शाङ्कर्यै नमः ॐ । ॐ कीर्तिसागराय समानाधिकवर्जितायै नमः ॐ । ॐ मयस्कराय सर्वसिद्धिबोधिन्यै नमः ॐ । ॐ शिवतराय शिवज्ञानप्रदायै नमः ॐ । ॐ खण्डपर्शवे श्रीकण्ठप्रियायै नमः ॐ । २३० ॐ अजाय निर्भवायै नमः ॐ । ॐ शुचये दुःखहन्त्र्यै नमः ॐ । ॐ तीर्थ्याय महातीर्थप्रवाहिन्यै नमः ॐ । ॐ कूल्याय यमुनातीरविहारिण्यै नमः ॐ । ॐ अमृताधीशाय अमृतेश्वर्यै नमः ॐ । ॐ पार्याय संसारपारायै नमः ॐ । ॐ अवार्याय संसारपरिवर्तिकायै नमः ॐ । ॐ अमृताकराय अमृतवर्षिण्यै नमः ॐ । ॐ शुद्घाय शैलेन्द्र्यै नमः ॐ । ॐ प्रतरणाय पापशमन्यै नमः ॐ । २४० ॐ मुख्याय ईषत्स्मिताननायै नमः ॐ । ॐ शुद्घपाणये चित्राप्रमरपाणये नमः ॐ । ॐ अलोलुपाय कुङ्कुमातिलेपनायै नमः ॐ । ॐ उच्चाय उन्नतायै नमः ॐ । ॐ उत्तरणाय संसारपङ्कनिर्मग्नसमुद्घरणपण्डितायै नमः ॐ । ॐ तार्याय कुलयोगिन्यै नमः ॐ । ॐ तार्यज्ञाय संसाररक्षिण्यै नमः ॐ । ॐ तार्यहृद्गतये संसारधारिण्यै नमः ॐ । ॐ आतार्याय कामदायिन्यै नमः ॐ । ॐ सारभूतात्मने श्रेयस्यै नमः ॐ । २५० ॐ सारग्राहिणे संश्रयायै नमः ॐ । ॐ दुरत्ययाय दुर्धेष्यायै नमः ॐ । ॐ आलाद्याय कर्मादिसाक्षिण्यै नमः ॐ । ॐ मोक्षदाय, पथ्याय-लकुलेश्वर्यै नमः ॐ । ॐ अनर्थघ्ने अघारिण्यै नमः ॐ । ॐ सत्यसङ्गराय सत्यकल्पायै नमः ॐ । ॐ शष्प्याय मन्दाकिन्यै नमः ॐ । ॐ फेन्याय गङ्गातीरवासिन्यै नमः ॐ । ॐ प्रवाह्याय प्रवाहिन्यै नमः ॐ । ॐ ऊढायै परिमलायै नमः ॐ । २६० ॐ सिकत्याय शिखारिण्यै नमः ॐ । ॐ सैकताश्रयाय चक्रनिलयायै नमः ॐ । ॐ इरिण्याय महाबोधकायै नमः ॐ । ॐ ग्रामण्ये उत्तरकाञ्चीनिलयायै नमः ॐ । ॐ पुण्याय पुण्यवत्यै नमः ॐ । ॐ शरण्याय शरणागत्यै नमः ॐ । ॐ शुद्घशासनाय सुरपूजितायै नमः ॐ । ॐ वरेण्याय सर्वोत्तुङ्गायै नमः ॐ । ॐ यज्ञपुरुषाय यज्ञतायै नमः ॐ । ॐ यज्ञेशाय यज्ञरूपिण्यै नमः ॐ । २७० ॐ यज्ञनायकाय यज्ञरक्षिण्यै नमः ॐ । ॐ यज्ञकर्त्रे यज्ञशक्त्यै नमः ॐ । ॐ यज्ञभोक्त्रे यज्ञप्रियायै नमः ॐ । ॐ यज्ञविघ्नविनाशकाय मराळकमन्यै नमः ॐ । ॐ यज्ञकर्मफलाध्यक्षाय यज्ञकर्मफलप्रदायिन्यै नमः ॐ । ॐ यज्ञमूर्तये यज्ञदेव्यै नमः ॐ । ॐ अनातुराय अनाद्यै नमः ॐ । ॐ प्रपथ्याय सर्वावगुणवर्जितायै नमः ॐ । ॐ किंशिलाय कृपानिध्यै नमः ॐ । ॐ गेह्याय श्रीचक्रराजनिलयायै नमः ॐ । २८० ॐ गृह्याय चिन्तामणिगृहेश्वर्यै नमः ॐ । ॐ तल्प्याय पञ्चब्रह्मासनस्थितायै नमः ॐ । ॐ धनाकराय धनधान्यविवर्धिन्यै नमः ॐ । ॐ पुलस्त्याय भक्ताभयप्रदायै नमः ॐ । ॐ क्षयणाय चक्रमय्यै नमः ॐ । ॐ गोष्ठ्याय कमलनिलयायै नमः ॐ । ॐ गोविन्दाय गोविन्दसोदर्यै नमः ॐ । ॐ गीतसत्क्रियाय गीतार्धस्वरूपिण्यै नमः ॐ । ॐ हृदय्याय शिवहृदयकमलायै नमः ॐ । ॐ हृद्यकृते हराराध्यायै नमः ॐ । २९० ॐ हृद्याय शिवमनोरमण्यै नमः ॐ । ॐ गह्वरेष्ठाय गह्वरेष्ठप्रियायै नमः ॐ । ॐ प्रभाकराय प्रभावत्यै नमः ॐ । ॐ निवेष्प्याय कैलाशिन्यै नमः ॐ । ॐ नियताय निखिलेश्वर्यै नमः ॐ । ॐ अयन्त्रे समाकृत्यै नमः ॐ । ॐ पांसव्याय तुर्यायै नमः ॐ । ॐ सम्प्रतापनाय सम्प्रदाययोगिन्यै नमः ॐ । ॐ शुष्क्याय श्वेताननायै नमः ॐ । ॐ हरित्याय गौर्यै नमः ॐ । ३०० ॐ अपूतात्मने पुनितायै नमः ॐ । ॐ रजस्याय रक्तपादायै नमः ॐ । ॐ सात्विकप्रियाय सात्विकायै नमः ॐ । ॐ लोप्याय भूमात्रे नमः ॐ । ॐ उलप्याय दर्भासनायै नमः ॐ । ॐ पर्णशद्याय अपर्णायै नमः ॐ । ॐ पर्ण्याय सुचित्रजगन्नायिकायै नमः ॐ । ॐ पूर्णाय सम्पूर्णाम्बिकायै नमः ॐ । ॐ पुरातनाय निष्प्रपञ्चायै नमः ॐ । ॐ भूताय भूताधिपत्यै नमः ॐ । ३१० ॐ भूतपतये देवेश्यै नमः ॐ । ॐ भूपाय नळिनपरिमलायै नमः ॐ । ॐ भूधराय सकललोकनायिकायै नमः ॐ । ॐ भूधरायुधाय देवसंस्तुतवैभवायै नमः ॐ । ॐ भूतसङ्घाय भूतिमालिन्यै नमः ॐ । ॐ भूतमूर्तये भूतेश्वर्यै नमः ॐ । ॐ भूतघ्ने भूतिदायै नमः ॐ । ॐ भूतिभूषणाय श्रीपदाम्बुजायै नमः ॐ । ॐ मदनाय साम्बशिवप्रियायै नमः ॐ । ॐ मादकाय मधुमत्यै नमः ॐ । ३२० ॐ माद्याय लकाररूपायै नमः ॐ । ॐ मदघ्ने मनोन्मन्यै नमः ॐ । ॐ मधुरप्रियाय मधुसम्भूतायै नमः ॐ । ॐ मधवे मदनप्रियायै नमः ॐ । ॐ मधुकराय मधुजिह्वायै नमः ॐ । ॐ क्रूराय विकाराङ्ग्यै नमः ॐ । ॐ मधुराय शिवरञ्जन्यै नमः ॐ । ॐ मदनान्तकाय मेनकात्मजायै नमः ॐ । ॐ निरञ्जनाय निर्लोपायै नमः ॐ । ॐ निराधाराय सर्वाधारायै नमः ॐ । ३३० ॐ निर्लुप्ताय निष्कलायै नमः ॐ । ॐ निरुपाधिकाय निरीश्वरायै नमः ॐ । ॐ निष्प्रपञ्चाय निरपायायै नमः ॐ । ॐ निराकाराय निर्विकारायै नमः ॐ । ॐ निरीहाय निरवद्यायै नमः ॐ । ॐ निरुपद्रवाय निर्भेदायै नमः ॐ । ॐ सत्त्वाय साध्व्यै नमः ॐ । ॐ सत्त्वगुणोपेताय सत्यज्ञानान्दरूपायै नमः ॐ । ॐ सत्त्वविते सत्त्वसिद्ध्यै नमः ॐ । ॐ सत्त्ववित्प्रियाय सत्त्वगुणजनप्रियायै नमः ॐ । ३४० ॐ सत्त्वनिष्ठाय सत्त्वगुणेश्वर्यै नमः ॐ । ॐ सत्त्वमूर्तये सत्त्वरूपिण्यै नमः ॐ । ॐ सत्त्वेशाय सत्त्वात्मिकायै नमः ॐ । ॐ सत्त्ववित्तमाय सत्त्वजनरक्षिण्यै नमः ॐ । ॐ समस्तजगदाधाराय जननरक्षणमोक्षविदारिण्यै नमः ॐ । ॐ समस्तगुणसागराय शिवकल्याणगुणसारायै नमः ॐ । ॐ समस्तदुःखविध्वंसिने समस्तदुःखविनाशिन्यै नमः ॐ । ॐ समस्तानन्दकारणाय चिदानन्दस्वरूपिण्यै नमः ॐ । ॐ रुद्राक्षमालाभरणाय काञ्चनभूषणायै नमः ॐ । ॐ रुद्राक्षप्रियवत्सलाय भूषणप्रियायै नमः ॐ । ३५० ॐ रुद्राक्षवक्षसे भाषाढ्यायै नमः ॐ । ॐ रुद्राक्षरूपाय पूर्णिकायै नमः ॐ । ॐ रुद्राक्षपक्षकाय सहस्राभायै नमः ॐ । ॐ विश्वेश्वराय विश्वेश्वर्यै नमः ॐ । ॐ वीरभद्राय विरूपाक्ष्यै नमः ॐ । ॐ सम्राजे सांयस्थायै नमः ॐ । ॐ दक्षमखान्तकाय दाक्षायण्यै नमः ॐ । ॐ विघ्नेश्वराय सर्वविघ्ननिवारिण्यै नमः ॐ । ॐ विघ्नकर्त्रे सर्वविघ्ननाशिन्यै नमः ॐ । ॐ गुरवे देवशिखामणये ईश्वरार्धाङ्गशरीरायै नमः ॐ । ३६० ॐ भुजगेन्द्रलसत्कण्ठाय भुजङ्गाक्ष्यै नमः ॐ । ॐ भुजङ्गाभरणप्रियाय भुजङ्गाभरणभूषितायै नमः ॐ । ॐ भुजङ्गविलसत्कर्णाय अलङ्कारप्रियायै नमः ॐ । ॐ भुजङ्गवलयावृताय अक्षमालाङ्कुशधरायै नमः ॐ । ॐ मुनिवन्द्याय मुनिप्रियायै नमः ॐ । ॐ मुनिश्रेष्ठाय मुनिस्तुत्यै नमः ॐ । ॐ मुनिवृन्दनिषेविताय मुनिजनमण्डलायै नमः ॐ । ॐ मुनिहृत्पुण्डरीकस्थाय मुनिजनानुकूल्यै नमः ॐ । ॐ मुनिसङ्घैकजीवनाय मुनिकुलफालिन्यै नमः ॐ । ॐ मुनिमृग्याय मुनिवैरिविनाशिन्यै नमः ॐ । ३७० ॐ वेदमृग्याय वेदनायिकायै नमः ॐ । ॐ मृगहस्ताय कमलहस्तायै नमः ॐ । ॐ मुनीश्वराय मुनिमानस्यै नमः ॐ । ॐ मृगेन्द्रचर्मवसनाय श्रीचक्रकोणनिवासिन्यै नमः ॐ । ॐ नरसिह्मनिपातनाय नारसिह्मै नमः ॐ । ॐ मृत्युञ्जयाय मृत्युञ्जयेश्वर्यै नमः ॐ । ॐ मृत्युमृत्यवे मृत्युमथन्यै नमः ॐ । ॐ अपमृत्युविनाशकाय रक्तदन्तिकायै नमः ॐ । ॐ दुष्टमृत्यवे ऐश्वर्यायै नमः ॐ । ॐ अदुष्टेष्टाय दुष्टसंहारिण्यै नमः ॐ । ३८० ॐ मृत्युघ्ने मृत्युपूजिताय देवदेवार्चनप्रियायै नमः ॐ । ॐ ऊर्ध्वाय शिखिवाहनायै नमः ॐ । ॐ हिरण्याय हिरण्मय्यै नमः ॐ । ॐ परमाय परमात्मिकायै नमः ॐ । ॐ निधनेशाय सूक्ष्मरूपिण्यै नमः ॐ । ॐ धनाधिपाय धनलक्ष्मीस्वरूपिण्यै नमः ॐ । ॐ यजुर्मूर्तये यजुर्वेदनायिकायै नमः ॐ । ॐ साममूर्तये सामगानप्रियायै नमः ॐ । ॐ ऋड्मूर्तये ऋड्वेदजनन्यै नमः ॐ । ॐ मूर्तिवर्जिताय अमूर्त्यै नमः ॐ । ३९० ॐ व्यक्ताय व्यक्तस्वरूपिण्यै नमः ॐ । ॐ व्यक्ततमाय व्यक्तशक्त्यै नमः ॐ । ॐ अव्यक्ताय अव्यक्तायै नमः ॐ । ॐ व्यक्ताव्यक्ताय आनन्दसन्दायिन्यै नमः ॐ । ॐ तमसे चित्रकण्ठायै नमः ॐ । ॐ जविष्ठाय जगत्साक्षिण्यै नमः ॐ । ॐ लिङ्गमूर्तये क्षमायै नमः ॐ । ॐ अलिङ्गात्मने अलिङ्गशक्त्यै नमः ॐ । ॐ लिङ्गालिङ्गात्मविग्रहाय स्वाहायै नमः ॐ । ॐ ग्रहग्रहाय कालग्रहायै नमः ॐ । ४०० ॐ ग्रहाधाराय ग्रहरक्षिण्यै नमः ॐ । ॐ गृहाकाराय गृहमङ्गलायै नमः ॐ । ॐ गृहेश्वराय गृहसन्तुष्टायै नमः ॐ । ॐ गृहकृते गृहशोभितकारणायै नमः ॐ । ॐ गृहभिदे गृहलक्ष्म्यै नमः ॐ । ॐ ग्राहिणे गृहमात्रे नमः ॐ । ॐ गृहाय गृहेश्वर्यै नमः ॐ । ॐ गृहविलक्षणाय गृहविभवायै नमः ॐ । ॐ कल्पाकाराय कल्पलतिकायै नमः ॐ । ॐ कल्पकर्त्रे अपारकृपानिधये नमः ॐ । ४१० ॐ कल्पलक्षणतत्पराय कल्पतरुवे नमः ॐ । ॐ कल्पाय अनुशासनायै नमः ॐ । ॐ कल्पाकृतये अनाथरक्षक्यै नमः ॐ । ॐ कल्पनाशकाय कनकाम्बिकायै नमः ॐ । ॐ कल्पकल्पकाय कल्पनायिकायै नमः ॐ । ॐ परमात्मने परमेश्वर्यै नमः ॐ । ॐ प्रधानात्मने प्रधानपुरुषातीतायै नमः ॐ । ॐ प्रधानपुरुषाय प्रधानपुरुषेश्वर्यै नमः ॐ । ॐ शिवाय शिवोमायै नमः ॐ । ॐ वेद्याय वेदरूपिण्यै नमः ॐ । ४२० ॐ वैद्याय वैद्युत्यै नमः ॐ । ॐ वेदवेद्याय वेदरत्नाम्बिकायै नमः ॐ । ॐ वेदवेदान्तसंस्तुताय जीवाधारिण्यै नमः ॐ । ॐ वेदवक्त्राय वेदमात्रे नमः ॐ । ॐ वेदजिह्वाय ईडितायै नमः ॐ । ॐ विजिह्वाय विजिह्यै नमः ॐ । ॐ जिह्मनाशकाय दुष्कर्मनाशिन्यै नमः ॐ । ॐ कल्याणरूपाय कल्याणसुन्दर्यै नमः ॐ । ॐ कल्याणाय कल्याण्यै नमः ॐ । ॐ कल्याणगुणसंश्रयाय कल्याणगुणशालिन्यै नमः ॐ । ४३० ॐ भक्तकल्याणदाय करुणालयायै नमः ॐ । ॐ भक्तकामधेनवे भक्तवत्सलायै नमः ॐ । ॐ सुराधिपाय ईशाधिदेवतायै नमः ॐ । ॐ पावनाय क्षेमङ्कर्यै नमः ॐ । ॐ पावकाय यज्ञपावकायै नमः ॐ । ॐ वामाय वासव्यै नमः ॐ । ॐ महाकालाय कालरात्र्यै नमः ॐ । ॐ मदापहाय मधुकैटभ भञ्चन्यै नमः ॐ । ॐ घोरपातकदावाग्नये भण्डासुरमदभञ्चन्यै नमः ॐ । ॐ दवभस्मकणप्रियाय देवदानववन्दितायै नमः ॐ । ४४० ॐ अनन्तसोमसूर्याग्निमण्डलप्रतिमप्रभाय ईश्वरतत्त्वविचारिण्यै नमः ॐ । ॐ जगदेकप्रभवे जगज्ज्येष्ठायै नमः ॐ । ॐ स्वामिने जगदीश्वर्यै नमः ॐ । ॐ जगद्वन्द्याय देवासुरजनवन्दितायै नमः ॐ । ॐ जगन्मयाय सर्वलोकव्यापिन्यै नमः ॐ । ॐ जगदानन्ददाय भुवनात्मकानन्ददायै नमः ॐ । ॐ जन्मजरामरणवर्जिताय आब्रह्मपीठजनन्यै नमः ॐ । ॐ खट्वाङ्गिने वारुण्यै नमः ॐ । ॐ नीतिमते धर्मिण्यै नमः ॐ । ॐ सत्याय सत्यरूपिण्यै नमः ॐ । ४५० ॐ देवतात्मने देवाश्रयायै नमः ॐ । ॐ आत्मसम्भवाय स्वयम्भवायै नमः ॐ । ॐ कपालमालाभरणाय शिरोमालालङ्कृतचतुर्भुजायै नमः ॐ । ॐ कपालिने कापालिकायै नमः ॐ । ॐ विष्णुवल्लभाय योगनिद्रायै नमः ॐ । ॐ कमलासनकालाग्नये कालाग्निरुद्राण्यै नमः ॐ । ॐ कमलासनपूजिताय कमलापुरसदन्यै नमः ॐ । ॐ कालाधीशाय कालक्रमायै नमः ॐ । ॐ त्रिकालज्ञाय त्रिदशेश्वर्यै नमः ॐ । ॐ दुष्टविग्रहवारकाय दुर्गमार्गप्रविष्टायै नमः ॐ । ४६० ॐ नाट्यकर्त्रे नटपुरिनिलयायै नमः ॐ । ॐ नटपराय नटनाधिपत्यै नमः ॐ । ॐ महानाट्यविशारदाय शिवताण्डवसाक्षिण्यै नमः ॐ । ॐ विराड्रूपधराय कालिकाभवान्यै नमः ॐ । ॐ धीराय धनुर्वेदविशारदायै नमः ॐ । ॐ वीराय वामदेवप्रियायै नमः ॐ । ॐ वृषभवाहनाय वृषारूढायै नमः ॐ । ॐ वृषाङ्काय वृषभवाहन अलङ्कर्यै नमः ॐ । ॐ वृषभाधीशाय नन्दिकेश्वर्यै नमः ॐ । ॐ वृषात्मने हम्सगमन्यै नमः ॐ । ४७० ॐ वृषभध्वजाय सिह्मध्वजायै नमः ॐ । ॐ महोन्नताय महापुराणायै नमः ॐ । ॐ महाकायाय महानिलयायै नमः ॐ । ॐ महावक्षसे महातपस्विन्यै नमः ॐ । ॐ महाभुजाय महाभालायै नमः ॐ । ॐ महास्कन्धाय महासुधायै नमः ॐ । ॐ महाग्रीवाय महाब्राह्म्यै नमः ॐ । ॐ महावक्त्राय महाविशाखायै नमः ॐ । ॐ महाशिरसे महाक्षेमाङ्ग्यै नमः ॐ । ॐ महाहनवे महाहेतव्यै नमः ॐ । ४८० ॐ महादंष्ट्राय महामन्त्रायै नमः ॐ । ॐ महदोष्ठाय महामुद्रायै नमः ॐ । ॐ महोदराय महामङ्गलकारिण्यै नमः ॐ । ॐ सुन्दरभ्रुवे ज्ञानसुन्दर्यै नमः ॐ । ॐ सुनयनाय पङ्कजदलनेत्रायै नमः ॐ । ॐ सुललाटाय ललन्तिकालसत्फालायै नमः ॐ । ॐ सुकन्दराय सौगन्धिकायै नमः ॐ । ॐ सत्यवाक्याय भाग्यवत्यै नमः ॐ । ॐ धर्मवेत्रे धर्मशीलायै नमः ॐ । ॐ सत्यज्ञाय सत्यायै नमः ॐ । ४९० ॐ सत्यवित्तमाय सत्यवत्यै नमः ॐ । ॐ धर्मवते धर्मचारिण्यै नमः ॐ । ॐ धर्मनिपुणाय धर्मशास्त्रप्रकाशिन्यै नमः ॐ । ॐ धर्माय धर्मराजप्रियायै नमः ॐ । ॐ धर्मप्रवर्तकाय धर्मफलप्रदायै नमः ॐ । ॐ कृतज्ञाय कर्त्र्यै नमः ॐ । ॐ कृतकृत्यात्मने कृतमत्यै नमः ॐ । ॐ कृतकृत्याय सर्वकर्त्र्यै नमः ॐ । ॐ कृतागमाय कृतनायिकायै नमः ॐ । ॐ कृत्यविते वरदायिकायै नमः ॐ । ५०० ॐ कृत्यविच्छ्रेष्ठाय सर्वकार्यनियन्त्र्यै नमः ॐ । ॐ कृतज्ञप्रियकृत्तमाय तत्त्वज्ञानरूपिण्यै नमः ॐ । ॐ व्रतकृते व्रताश्रयायै नमः ॐ । ॐ व्रतविच्छ्रेष्ठाय जनपापविमोचिन्यै नमः ॐ । ॐ व्रतविद्वते व्रतदेव्यै नमः ॐ । ॐ महाव्रतिने महाव्रतिनःप्रियायै नमः ॐ । ॐ व्रतप्रियाय व्रतफलप्रदायै नमः ॐ । ॐ व्रतधाराय व्रतमूलाधारिण्यै नमः ॐ । ॐ व्रताकाराय सारसमुख्यै नमः ॐ । ॐ व्रतेश्वराय व्रतसम्प्रदायपरिपालिन्यै नमः ॐ । ५१० ॐ अतिरागिणे भक्तप्रियायै नमः ॐ । ॐ वीतरागिणे नीरागायै नमः ॐ । ॐ रागहेतवे रागिण्यै नमः ॐ । ॐ विरागविदे रागमथन्यै नमः ॐ । ॐ रागघनाय रागेश्वर्यै नमः ॐ । ॐ रागशमनाय रागराज्ञ्यै नमः ॐ । ॐ रागदाय रागस्वरूपिण्यै नमः ॐ । ॐ रागिरागविदे महारागिण्यै नमः ॐ । ॐ विद्वते सर्वज्ञायै नमः ॐ । ॐ विद्वत्तमाय विद्वज्जनरक्षिण्यै नमः ॐ । ५२० ॐ विद्वज्जनमानससंश्रयाय विद्वज्जनाभीष्टप्रदायै नमः ॐ । ॐ विद्वज्जनाश्रयाय विद्वज्जनानुग्रहायै नमः ॐ । ॐ विद्वज्जनस्तव्यपराक्रमाय विद्वज्जनज्ञानप्रदायै नमः ॐ । ॐ नीतिकृते नीतिमात्रे नमः ॐ । ॐ नीतिविदे नीतिनिलयायै नमः ॐ । ॐ नीतिप्रदात्रे सद्गुणशीलायै नमः ॐ । ॐ नीतिवित्प्रियाय सदाचारप्रवर्तिकायै नमः ॐ । ॐ विनीतवत्सलाय तापसाराध्यायै नमः ॐ । ॐ नीतिस्वरूपाय नीतिदायै नमः ॐ । ॐ नीतिसंश्रयाय नीतिपत्यै नमः ॐ । ५३० ॐ क्रोधविदे क्रोधशमन्यै नमः ॐ । ॐ क्रोधकृते भयनाशिन्यै नमः ॐ । ॐ क्रोधिजनकृते छत्रेश्वर्यै नमः ॐ । ॐ क्रोधरूपधृषे क्रोधाकाराङ्ककुशोज्ज्वलायै नमः ॐ । ॐ सक्रोधाय शान्तायै नमः ॐ । ॐ क्रोधघ्ने अग्निदेवतायै नमः ॐ । ॐ क्रोधिजनघ्ने क्रोधसमाकुलायै नमः ॐ । ॐ क्रोधकारणाय स्नेहरत्नायै नमः ॐ । ॐ गुणवते गुणशालिन्यै नमः ॐ । ॐ गुणविच्छ्रेष्ठाय पुण्यकीर्त्यै नमः ॐ । ५४० ॐ निर्गुणाय सद्गुणायै नमः ॐ । ॐ गुणवित्प्रियाय पुण्यलभ्यायै नमः ॐ । ॐ गुणाधाराय सर्गुणायै नमः ॐ । ॐ गुणाकाराय कल्याणगुणप्रकाशिन्यै नमः ॐ । ॐ गुणकृते ममताहन्त्र्यै नमः ॐ । ॐ गुणनाशकाय सौदामिन्यै नमः ॐ । ॐ वीर्यवते महावीर्यायै नमः ॐ । ॐ वीर्यविच्छ्रेष्ठाय स्वाधीनवल्लभायै नमः ॐ । ॐ वीर्यविदे बालाविक्रमनन्दितायै नमः ॐ । ॐ वीर्यसंश्रयाय वीर्यशक्तिप्रदायै नमः ॐ । ५५० ॐ वीर्यकाराय सौजन्यायै नमः ॐ । ॐ वीर्यकराय सर्वार्थसाधनानुग्रहायै नमः ॐ । ॐ वीर्यघ्ने वीर्यवन्दितायै नमः ॐ । ॐ वीर्यवर्धकाय महालावण्यसेवधये नमः ॐ । ॐ कालविदे कालकालायै नमः ॐ । ॐ कालकृते भोगेश्वर्यै नमः ॐ । ॐ कालाय जयचामुण्डेश्वर्यै नमः ॐ । ॐ बलकृते बान्धव्यै नमः ॐ । ॐ बलविदे बलभद्रप्रियायै नमः ॐ । ॐ बलिने बलिप्रियायै नमः ॐ । ५६० ॐ मनोन्मनाय विष्णुमायायै नमः ॐ । ॐ मनोरूपाय क्षेत्रस्वरूपायै नमः ॐ । ॐ बलप्रमथनाय बृहत्यै नमः ॐ । ॐ बलाय बहुरूपायै नमः ॐ । ॐ विद्याप्रदात्रे सर्वविद्यामात्रे नमः ॐ । ॐ विद्येशाय विज्ञानघनरूपिण्यै नमः ॐ । ॐ विद्यामात्रैकसंश्रयाय विद्यारूपिण्यै नमः ॐ । ॐ विद्याऽऽकराय आत्मविद्यायै नमः ॐ । ॐ महाविद्याय श्रीविद्यायै नमः ॐ । ॐ विद्याविद्याय महाबुद्ध्यै नमः ॐ । ५७० ॐ विशारदाय निजाज्ञारूपनिगमायै नमः ॐ । ॐ वसन्तकृते वसन्तायै नमः ॐ । ॐ वसन्तात्मने इन्दुमुख्यै नमः ॐ । ॐ वसन्तेशाय वसन्तप्रियायै नमः ॐ । ॐ वसन्तदाय ऋतुमात्रे नमः ॐ । ॐ ग्रीष्मात्मने सर्वजनप्रियायै नमः ॐ । ॐ ग्रीष्मकृते अवधारायै नमः ॐ । ॐ ग्रीष्मवर्धकाय मूलभूतायै नमः ॐ । ॐ ग्रीष्मनाशकाय मुख्यनायिकायै नमः ॐ । ॐ प्रावृट्कृते जम्बुकेश्वराय अखिलाण्डेश्वर्यै नमः ॐ । ५८० ॐ प्रावृडाकाराय दिव्यरूपिण्यै नमः ॐ । ॐ प्रावृट्कालप्रवर्तकाय मायारूपिण्यै नमः ॐ । ॐ प्रावृट्प्रवर्धकाय स्वरूपायै नमः ॐ । ॐ प्रावृण्णाथाय सर्वस्याद्यायै नमः ॐ । ॐ प्रावृड्विनाशकाय बहिःस्थायै नमः ॐ । ॐ शरदात्मने मूर्धन्यै नमः ॐ । ॐ शरद्धेतवे ह्रीमत्यै नमः ॐ । ॐ शरत्कालप्रवर्तकाय भगाराध्यायै नमः ॐ । ॐ शरन्नाथाय शाम्यावस्थायै नमः ॐ । ॐ शरत्कालनाशकाय संहितायै नमः ॐ । ५९० ॐ शरदाश्रयाय स्थूलरूपिण्यै नमः ॐ । ॐ हिमस्वरूपाय मातुलिङ्गगदायै नमः ॐ । ॐ हिमदाय स्त्रीरत्नायै नमः ॐ । ॐ हिमघ्ने हेमकुण्डलिन्यै नमः ॐ । ॐ हिमनायकाय हिमवपुत्र्यै नमः ॐ । ॐ शैशिरात्मने लोकपालिन्यै नमः ॐ । ॐ शैशिरेशाय षड्दर्शनविचक्षणायै नमः ॐ । ॐ शैशिरर्तुप्रवर्तकाय षड्शास्त्रनिपुणायै नमः ॐ । ॐ प्राच्यात्मने प्रज्ञानफलदायिन्यै नमः ॐ । ॐ दक्षिणाकाराय दक्षिणेश्वर्यै नमः ॐ । ६०० ॐ प्रतीच्यात्मने महामार्यै नमः ॐ । ॐ उत्तराकृतये अण्डमध्यायै नमः ॐ । ॐ आग्नेयात्मने अरुणाचलाय अपीतकुचाम्बायै नमः ॐ । ॐ निरृतीशाय चित्पुरायै नमः ॐ । ॐ वायव्यात्मने कालहस्तीशाय ज्ञानप्रसूनाम्बिकायै नमः ॐ । ॐ ईशनायकाय ईश्वराण्यै नमः ॐ । ॐ ऊर्ध्वाधराय ऊर्ध्वबाहुप्रियायै नमः ॐ । ॐ सुदिगाकाराय सुकपालिन्यै नमः ॐ । ॐ नानादेशैकनायकाय एकाग्रमनोलयकर्यै नमः ॐ । ॐ सर्वपक्षिमृगाकाराय शङ्करेच्छानुवर्तिन्यै नमः ॐ । ६१० ॐ सर्वपक्षिमृगाधिपाय ईश्वरार्द्घासनगतायै नमः ॐ । ॐ सर्वपक्षिमृगाधाराय सर्वजीवमूलमात्रे नमः ॐ । ॐ मृगाद्युत्पत्तिकारणाय क्रियाशक्त्यै नमः ॐ । ॐ जीवाध्यक्षाय सर्वजीवनिलयायै नमः ॐ । ॐ जीववन्द्याय सर्वजीवनमस्कृत्यै नमः ॐ । ॐ जीवविदे सर्वजीवपरिपालिन्यै नमः ॐ । ॐ जीवरक्षकाय रुद्रप्रियायै नमः ॐ । ॐ जीवकृते वंशकर्यै नमः ॐ । ॐ जीवघ्ने शुक्लसंस्थितायै नमः ॐ । ॐ जीवजीवनाय प्रपञ्चसारायै नमः ॐ । ६२० ॐ जीवसंश्रयाय अभिमान्यै नमः ॐ । ॐ ज्योतिःस्वरूपिणे महानुभाव्यै नमः ॐ । ॐ विश्वात्मने विश्वरूपायै नमः ॐ । ॐ विश्वनाथाय विशालाक्ष्यै नमः ॐ । ॐ वियत्पतये विषयवासनायै नमः ॐ । ॐ वज्रात्मने इन्द्रशक्त्यै नमः ॐ । ॐ वज्रहस्तात्मने बीजाङ्कुरायै नमः ॐ । ॐ वज्रेशाय वज्रेशप्रियायै नमः ॐ । ॐ वज्रभूषिताय वज्रेश्वर्यै नमः ॐ । ॐ कुमारगुरवे ईशानाय स्कन्दमात्रे नमः ॐ । ६३० ॐ गणाध्यक्षाय यक्षविधानज्ञायै नमः ॐ । ॐ गणाधिपाय गणगन्धर्वसेवितायै नमः ॐ । ॐ पिनाकपाणये नागाभरणायै नमः ॐ । ॐ सूर्यात्मने भास्करचक्रनिवासिन्यै नमः ॐ । ॐ सोमसूर्याग्निलोचनाय कोटिसूर्यसमाननयनायै नमः ॐ । ॐ अपायरहिताय अभयाम्बिकायै नमः ॐ । ॐ शान्ताय प्रशान्त्यै नमः ॐ । ॐ दान्ताय ईहाविरहितायै नमः ॐ । ॐ दमयित्रे धर्मद्रवायै नमः ॐ । ॐ दमाय जयशीलायै नमः ॐ । ६४० ॐ ऋषये पुराणपुरुषाय ऋषिदेवनमस्कृतायै नमः ॐ । ॐ पुरुषेशाय प्रधानपुरुषनायिकायै नमः ॐ । ॐ पुरन्दराय प्रधानानुप्रवेशिन्यै नमः ॐ । ॐ कालाग्निरुद्राय कालचक्रवितनास्थायै नमः ॐ । ॐ सर्वेशाय महेश्वरपदाश्रयायै नमः ॐ । ॐ शमरूपाय रूपवर्जितायै नमः ॐ । ॐ शमेश्वराय शमेश्वर्यै नमः ॐ । ॐ प्रलयानलकृते शारदापीठनिलयायै नमः ॐ । ॐ दिव्याय दिव्यमङ्गलायै नमः ॐ । ॐ प्रलयानलनाशकाय महामहनायिकायै नमः ॐ । ६५० ॐ त्र्यम्बकाय त्रिकोणकायै नमः ॐ । ॐ अरिषड्वर्गनाशकाय अखिलागमसंस्तुतायै नमः ॐ । ॐ धनदप्रियाय नागवल्यै नमः ॐ । ॐ अक्षोभ्याय नटराजप्रियायै नमः ॐ । ॐ क्षोभरहिताय शिवकामेश्वर्यै नमः ॐ । ॐ क्षोभदाय नृत्यमालिन्यै नमः ॐ । ॐ क्षोभनाशकाय भवभावविनाशिन्यै नमः ॐ । ॐ सदम्भाय लक्ष्यायै नमः ॐ । ॐ दम्भरहिताय अकलङ्गकलाधर्यै नमः ॐ । ॐ दम्भदाय गदाखेटायुधायै नमः ॐ । ६६० ॐ दम्भनाशकाय कालजिह्वायै नमः ॐ । ॐ कुन्देन्दुशङ्खधवलाय महावृषासनायै नमः ॐ । ॐ भस्मोद्घूलितविग्रहाय लोहितचन्दनधरायै नमः ॐ । ॐ भस्मधारणहृष्टात्मने महाविभूतये दुर्द्घर्षायै नमः ॐ । ॐ तुष्टये महातुष्ट्यै नमः ॐ । ॐ पुष्टये महापुष्ट्यै नमः ॐ । ॐ अरिसूदनाय करिमुखकुमारजनन्यै नमः ॐ । ॐ स्थाणवे निरत्ययायै नमः ॐ । ॐ दिगम्बराय नन्दायै निर्वाणजनन्यै नमः ॐ । ॐ भर्गाय भारत्यै नमः ॐ । ६७० ॐ भगनेत्रभिदे हरिणेक्षणायै नमः ॐ । ॐ उद्यमाय लब्धवृद्घये नमः ॐ । ॐ त्रिकाग्नये त्रिस्थायै नमः ॐ । ॐ कालकालाग्नये सङ्गीतप्रियायै नमः ॐ । ॐ अद्वितीयाय परमाद्वैतमात्रे नमः ॐ । ॐ महायशसे सम्प्रदायान्तकरणायै नमः ॐ । ॐ सामप्रियाय सामघोषप्रियायै नमः ॐ । ॐ सामवेत्रे सामगानलोलायै नमः ॐ । ॐ सामगाय सामस्विन्यै? नमः ॐ । ॐ सामगप्रियाय सामगीत्यै नमः ॐ । ६८० ॐ धीरोदात्ताय धीमत्यै नमः ॐ । ॐ महाधीराय धीरसमर्चितायै नमः ॐ । ॐ धैर्यदाय वीर्यप्रदायै नमः ॐ । ॐ धैर्यवर्धकाय सर्वजगतां परमार्तिहन्त्र्यै नमः ॐ । ॐ लावण्यराशये सुन्दरमनप्रियसख्यै नमः ॐ । ॐ सर्वज्ञाय सुबुद्घये ज्ञानज्ञेयायै नमः ॐ । ॐ बुद्घिमतां वराय सनातनज्ञानशक्तिप्रदायिन्यै नमः ॐ । ॐ तुम्बवीणाय तुम्बरनादप्रियायै नमः ॐ । ॐ कम्बुकण्ठाय श्रीशैलनिलयायै नमः ॐ । ॐ शम्बरारिनिकृन्तनाय महादेवमनोरम्यायै नमः ॐ । ६९० ॐ शार्दूलचर्मवसनाय विन्द्यावासिन्यै नमः ॐ । ॐ पूर्णानन्दाय परमानन्ददेव्यै नमः ॐ । ॐ जगत्प्रियाय जगद्द्योतन्यै नमः ॐ । ॐ जयप्रदाय जयेन्द्रायै नमः ॐ । ॐ जयाध्यक्षाय विश्वेश्वरभास्वर्यै नमः ॐ । ॐ जयात्मने जयशिवशङ्कर्यै नमः ॐ । ॐ जयकारणाय जयविजयीभवायै नमः ॐ । ॐ जङ्गमाजङ्गमाकाराय जगत्सम्पूर्णायै नमः ॐ । ॐ जगदुत्पत्तिकारणाय व्यात्तकृत्स्नव्यवस्थितायै नमः ॐ । ॐ जगद्रक्षाकराय जगदानन्ददायै नमः ॐ । ७०० ॐ वश्याय वारिजासनसंस्थितायै नमः ॐ । ॐ जगत्प्रलयकारणाय लयस्थित्युद्भवेश्वर्यै नमः ॐ । ॐ पूषादन्तभिदे मत्तमातङ्गगमनायै नमः ॐ । ॐ उत्कृष्टाय सुप्रकाशायै नमः ॐ । ॐ पञ्चयज्ञाय पञ्चम्यै नमः ॐ । ॐ प्रभञ्जकाय भाव्यायै नमः ॐ । ॐ अष्टमूर्तये अष्टदेवीसमूह्यै नमः ॐ । ॐ विश्वमूर्तये विश्वाम्बरायै नमः ॐ । ॐ अतिमूर्तये अकलङ्कायै नमः ॐ । ॐ अमूर्तिमते अर्धमात्रे नमः ॐ । ७१० ॐ कैलासशिखरावासाय कैलासनाथगृहेश्वर्यै नमः ॐ । ॐ कैलासशिखरप्रियाय कैलासशिखरप्रकाशिन्यै नमः ॐ । ॐ भक्तकैलासदाय भक्तवाञ्छितदायकायै नमः ॐ । ॐ सूक्ष्माय सुनिर्मलायै नमः ॐ । ॐ मर्मज्ञाय मानस्तोकायै नमः ॐ । ॐ सर्वशिक्षकाय सिद्घविद्यायै नमः ॐ । ॐ सोमाय सोमकलाकाराय कल्पितायै नमः ॐ । ॐ महातेजसे महालावण्यशालिन्यै नमः ॐ । ॐ महातपसे महायोगिन्यै नमः ॐ । ॐ हिरण्यश्मश्रवे पुष्पितायै नमः ॐ । ७२० ॐ आनन्दाय शक्त्यैन आनन्दायै नमः ॐ । ॐ स्वर्णकेशाय कचजिताम्बुदायै नमः ॐ । ॐ सुवर्णदृषे निगमान्तवासिन्यै नमः ॐ । ॐ ब्रह्मणे ब्रह्मग्रन्थ्यै नमः ॐ । ॐ विश्वसृजे कमलवदनायै नमः ॐ । ॐ उर्वीशाय और्व्यै नमः ॐ । ॐ मोचकाय अनर्घ्यकैवल्यपददायिन्यै नमः ॐ । ॐ बन्धवर्जिताय बन्धमोचन्यै नमः ॐ । ॐ स्वतन्त्राय विनयप्रदायै नमः ॐ । ॐ सर्वमन्त्रात्मने सर्वमन्त्रश्रेयस्यै नमः ॐ । ७३० ॐ द्युतिमते अमितप्रभाय विश्वेशेच्छानुवर्तिन्यै नमः ॐ । ॐ पुष्कराक्षाय कमलालयतटनिवासिन्यै नमः ॐ । ॐ पुण्यकीर्तये सकलतत्त्वस्वरूपप्रकाशिन्यै नमः ॐ । ॐ पुण्यश्रवणकीर्तनाय कलाशेखरकौमुद्यै नमः ॐ । ॐ पुण्यमूर्तये त्रिलोकजनन्यै नमः ॐ । ॐ पुण्यदात्रे पुण्यकायै नमः ॐ । ॐ पुण्यापुण्यफलप्रदाय हरिण्यै नमः ॐ । ॐ सारभूताय वेदमालिन्यै नमः ॐ । ॐ स्वरमयाय नादान्तरायै नमः ॐ । ॐ रसभूताय रसायै नमः ॐ । ७४० ॐ रसाश्रयाय ह्रींशीलायै नमः ॐ । ॐ ओङ्काराय ओङ्कारपञ्चरसुख्यै नमः ॐ । ॐ प्रणवाय ह्रीङ्कारप्रणवात्मिकायै नमः ॐ । ॐ नादाय नादकलाधरायै नमः ॐ । ॐ प्रणतार्तिप्रभञ्जनाय प्रणतार्तिप्रियायै नमः ॐ । ॐ निकटस्थाय लभ्यायै नमः ॐ । ॐ अतिदूरस्थाय अमरकुमार्यै नमः ॐ । ॐ वशिने सुन्दरेशराण्यै नमः ॐ । ॐ ब्रह्माण्डनायकाय ब्रह्माण्डमण्डलायै नमः ॐ । ॐ मन्दारमूलनिलयाय जगत्प्रियायै नमः ॐ । ७५० ॐ मन्दारकुसुमावृताय मन्दारकुसुमप्रियायै नमः ॐ । ॐ वृन्दारकप्रियतमाय कौलिनीकेवलायै नमः ॐ । ॐ वृन्दारकवरार्चिताय महाभैरवपूजितायै नमः ॐ । ॐ श्रीमते सदाशिवकुटुम्बिन्यै नमः ॐ । ॐ अनन्तकल्याणपरिपूर्णाय बन्धिकायै नमः ॐ । ॐ महोदयाय दयाऽऽकरायै नमः ॐ । ॐ महोत्साहाय परमोल्लासिन्यै नमः ॐ । ॐ विश्वभोक्त्रे विश्वतोमुख्यै नमः ॐ । ॐ विश्वाशापरिपूरकाय विश्वाकारिण्यै नमः ॐ । ॐ सुलभाय लभ्येतरायै नमः ॐ । ७६० ॐ असुलभाय लक्षणागम्यायै नमः ॐ । ॐ लभ्याय लब्धकामायै नमः ॐ । ॐ अलभ्याय लब्धसुखायै नमः ॐ । ॐ लाभप्रवर्धकाय लाभालाभविवर्जितायै नमः ॐ । ॐ लाभात्मने लब्धरूपायै नमः ॐ । ॐ लाभदाय लब्धविभ्रमायै नमः ॐ । ॐ वक्त्रे विकृत्यै नमः ॐ । ॐ द्युतिमते ज्ञानविग्रहायै नमः ॐ । ॐ अनसूयकाय सङ्गहीनायै नमः ॐ । ॐ ब्रह्मचारिणे महाकन्यायै नमः ॐ । ७७० ॐ दृढाचारिणे नवयौवनायै नमः ॐ । ॐ देवसिह्माय जगन्नेत्र्यै नमः ॐ । ॐ धनप्रियाय धन्यायै नमः ॐ । ॐ वेदपाय आगमादिसन्नुतायै नमः ॐ । ॐ देवदेवेशाय मुनिसंसेव्यायै नमः ॐ । ॐ देवदेवाय अमरेशादिवन्दितायै नमः ॐ । ॐ उत्तमोत्तमाय अनुत्तमायै नमः ॐ । ॐ बीजराजाय बीजराजप्रियायै नमः ॐ । ॐ बीजहेतवे पुत्रपौत्रवरप्रदायै नमः ॐ । ॐ बीजदाय सर्वभोगप्रदायै नमः ॐ । ७८० ॐ बीजवृद्घिदाय वंशवृद्ध्यानुग्रहायै नमः ॐ । ॐ बीजाधाराय भीषणाकारायै नमः ॐ । ॐ बीजरूपाय बीजशक्त्यै नमः ॐ । ॐ निर्बीजाय निष्कामायै नमः ॐ । ॐ बीजनाशकाय लोभनाशिन्यै नमः ॐ । ॐ परापरेशाय दृश्यरहितायै नमः ॐ । ॐ वरदाय सदावरदसङ्कल्पायै नमः ॐ । ॐ पिङ्गलाय पिङ्गलप्रियायै नमः ॐ । ॐ अयुग्मलोचनाय त्रिवर्गनिलयायै नमः ॐ । ॐ पिङ्गलाक्षाय पिङ्गलवर्णायै नमः ॐ । ७९० ॐ सुरगुरवे निखिलविद्येश्वर्यै नमः ॐ । ॐ गुरवे गिरिराजकुमार्यै नमः ॐ । ॐ सुरगुरुप्रियाय सुरमुनिदेवाश्रयायै नमः ॐ । ॐ युगावहाय युगन्धरायै नमः ॐ । ॐ युगाधीशाय युगधारिण्यै नमः ॐ । ॐ युगकृते वियदादि जगत्प्रसुवे नमः ॐ । ॐ युगनाशकाय तिरोधानकर्यै नमः ॐ । ॐ कर्पूरगौराय शुक्लवर्णायै नमः ॐ । ॐ गौरीशाय वनजायतनेत्रियै नमः ॐ । ॐ गौरीगुरुगुहाश्रयाय अनाथरक्षकायै नमः ॐ । ८०० ॐ धूर्जटये धूम्रकेश्यै नमः ॐ । ॐ पिङ्गलजटाय पिङ्गलाक्ष्यै नमः ॐ । ॐ जटामण्डलमण्डिताय ललिताम्बिकायै नमः ॐ । ॐ मनोजवाय मानससञ्चरायै नमः ॐ । ॐ जीवहेतवे जनयित्र्यै नमः ॐ । ॐ अन्धकासुरसूदनाय भण्डसैन्यवधोद्युक्तायै नमः ॐ । ॐ लोकबन्धवे सर्वजनेश्वर्यै नमः ॐ । ॐ कलाधाराय कलावत्यै नमः ॐ । ॐ पाण्डुराय पुण्डरीकाक्ष्यै नमः ॐ । ॐ प्रमथाधिपाय सर्वलोकाराध्यायै नमः ॐ । ८१० ॐ अव्यक्तलक्षणाय अनन्तजिते नमः ॐ । ॐ योगिने योगेश्वर्यै नमः ॐ । ॐ योगीशाय योगानन्दायै नमः ॐ । ॐ योगपुङ्गवाय योगीश्वरमनोध्येयायै नमः ॐ । ॐ श्रितावासाय शारदापीठचक्रवर्तिन्यै नमः ॐ । ॐ जनावासाय मोक्षेशमहिष्यै नमः ॐ । ॐ सुरावासाय श्रीमहामेरुचक्रमण्डलायै नमः ॐ । ॐ सुमण्डलाय सत्यसिद्घेश्वर्यै नमः ॐ । ॐ भववैद्याय चतुर्वेद्यै नमः ॐ । ॐ योगिवैद्याय बिन्दुमध्यस्थायै नमः ॐ । ८२० ॐ योगिसिह्महृदासनाय शिवाकारमञ्चस्थितायै नमः ॐ । ॐ उत्तमाय उत्तमोत्तमायै नमः ॐ । ॐ अनुत्तमाय निष्परिग्रहायै नमः ॐ । ॐ अशक्ताय अमितशक्त्यै नमः ॐ । ॐ कालकण्ठाय कालत्रयायै नमः ॐ । ॐ विषादनाय हानोपादाननिर्मुक्तायै नमः ॐ । ॐ आशास्याय कामितार्थदायै नमः ॐ । ॐ कमनीयात्मने कमनीयायै नमः ॐ । ॐ शुभाय एधमानप्रभायै नमः ॐ । ॐ सुन्दरविग्रहाय कान्तायै नमः ॐ । ८३० ॐ भक्तकल्पतरवे सकलेष्टदायै नमः ॐ । ॐ स्तोत्रे सर्ववेदान्ततत्परायै नमः ॐ । ॐ स्तव्याय स्तुत्यायै नमः ॐ । ॐ स्तोत्रवरप्रियाय हल्यवर्जितायै नमः ॐ । ॐ अप्रमेयगुणाधाराय अहम्ब्रह्मतत्त्वात्मकायै नमः ॐ । ॐ वेदकृते वेदिकायै नमः ॐ । ॐ वेदविग्रहाय अद्वैतालयायै नमः ॐ । ॐ कीर्त्याधाराय प्रियङ्कर्यै नमः ॐ । ॐ कीर्तिकराय क्लीङ्कार्यै नमः ॐ । ॐ कीर्तिहेतवे अमेयायै नमः ॐ । ८४० ॐ अहेतुकाय महाग्रासायै नमः ॐ । ॐ अप्रधृष्याय अदृश्यायै नमः ॐ । ॐ शान्तभद्राय दौर्भाग्यतूलवातूलायै नमः ॐ । ॐ कीर्तिस्तम्भाय यशस्विन्यै नमः ॐ । ॐ मनोमयाय छन्दःसारायै नमः ॐ । ॐ भूशयाय ह्रींविभूषणायै नमः ॐ । ॐ अन्नमयाय हरिद्रान्नैकरसिकायै नमः ॐ । ॐ अभोगाय भोगमोक्षवरदायै नमः ॐ । ॐ महेष्वासाय हठात्कारहतासुरायै नमः ॐ । ॐ महीतनवे पर्वतराजकुमार्यै नमः ॐ । ८५० ॐ विज्ञानमयाय ज्ञानविज्ञानजनन्यै नमः ॐ । ॐ आनन्दमयाय शिवानन्दमय्यै नमः ॐ । ॐ प्राणमयाय प्राणदात्र्यै नमः ॐ । ॐ अन्नदाय वसुदायै नमः ॐ । ॐ सर्वलोकमयाय क्षराक्षरात्मिकायै नमः ॐ । ॐ यष्ट्रे सर्वगायै नमः ॐ । ॐ धर्माधर्मप्रवर्तकाय धर्माधर्मविवर्जितायै नमः ॐ । ॐ अनिर्विण्णाय अरालकेशायै नमः ॐ । ॐ गुणग्राहिणे सर्वोत्तमोत्तमायै नमः ॐ । ॐ सर्वधर्मफलप्रदाय सकलधर्मोपदेशकारिण्यै नमः ॐ । ८६० ॐ दयासुधार्द्रनयनाय दयासुधासागरायै नमः ॐ । ॐ निराशाय निर्ममायै नमः ॐ । ॐ अपरिग्रहाय चन्द्रकलाधारिण्यै नमः ॐ । ॐ परार्थवृत्तये मधुराय युगमालिन्यै नमः ॐ । ॐ मधुरप्रियदर्शनाय निगमागमायै नमः ॐ । ॐ मुक्तादामपरीताङ्गाय प्राणवरदस्वरूपिण्यै नमः ॐ । ॐ निःसङ्गाय नवावरणायै नमः ॐ । ॐ मङ्गलाकाराय सर्वमङ्गलायै नमः ॐ । ॐ सुखप्रदाय सुखदायिन्यै नमः ॐ । ॐ सुखाकाराय प्रणवस्वरूपिण्यै नमः ॐ । ८७० ॐ सुखदुःखविवर्जिताय सुखप्रदायै दुःखध्वंसिन्यै नमः ॐ । ॐ विश‍ृङ्खलाय विविक्तस्थायै नमः ॐ । ॐ जगते जगदम्बिकायै नमः ॐ । ॐ कर्त्रे ब्रह्मात्मैक्यस्वरूपिण्यै नमः ॐ । ॐ जितसर्वाय सर्वावस्थाविवर्जितायै नमः ॐ । ॐ पितामहाय बालाम्बिकायै नमः ॐ । ॐ अनपायाय बैन्दवासनायै नमः ॐ । ॐ अक्षयाय वीणावादिन्यै नमः ॐ । ॐ मुण्डिने त्रिकूटायै नमः ॐ । ॐ सुरूपाय लावण्यशालिन्यै नमः ॐ । ८८० ॐ रूपवर्जिताय रूपसौभाग्यकान्त्यै नमः ॐ । ॐ अतीन्द्रियाय अनवद्याङ्ग्यै नमः ॐ । ॐ महामायाय मायाबीजस्वरूपिण्यै नमः ॐ । ॐ मायाविने चिन्मयातीतायै नमः ॐ । ॐ विगतज्वराय सर्वानवद्यायै नमः ॐ । ॐ अमृताय अतिगर्वितायै नमः ॐ । ॐ शाश्वताय शान्ताय शाश्वतैश्वर्यायै नमः ॐ । ॐ मृत्युघ्ने लयवर्जितायै नमः ॐ । ॐ मूकनाशनाय महाप्रलयसाक्षिण्यै नमः ॐ । ॐ महाप्रेतासनासीनाय प्रेतासनस्थितायै नमः ॐ । ८९० ॐ पिशाचानुचरावृताय पिशाचघ्न्यै नमः ॐ । ॐ गौरीविलाससदनाय ईश्वरवल्लभायै नमः ॐ । ॐ नानागानविशारदाय भावरागतालविश्वासिन्यै नमः ॐ । ॐ विचित्रमाल्यवसनाय चित्रमाल्याम्बरविभूषणायै नमः ॐ । ॐ दिव्यचन्दनचर्चिताय चित्रानुलेपनायै नमः ॐ । ॐ विष्णुब्रह्मादिवन्द्याङ्घ्रये प्रियदर्शिण्यै नमः ॐ । ॐ सुरासुरनमस्कृताय सर्वधारिण्यै नमः ॐ । ॐ किरीटलेढिफालेन्दवे कनकप्रभायै नमः ॐ । ॐ मणिकङ्कणभूषिताय रत्नमालिन्यै नमः ॐ । ॐ रत्नाङ्गदाङ्गाय रत्नकिङ्किणिकारम्यरशनादामभूषितायै नमः ॐ । ९०० ॐ रत्नेशाय रक्ताम्बरायै नमः ॐ । ॐ रत्नरञ्जितपादुकाय सर्वाङ्गनवरत्नाभरणभूषितायै नमः ॐ । ॐ नवरत्नगणोपेतकिरीटिने माणिक्यमुकुटायै नमः ॐ । ॐ रत्नकञ्चुकाय नीलवर्णायै नमः ॐ । ॐ नानाविधानेकरत्नलसत्कुण्डलमण्डिताय सुधासागरमध्यस्थायै नमः ॐ । ॐ दिव्यरत्नगणाकीर्णकण्ठाभरणभूषिताय रत्नकङ्गणभूषणायै नमः ॐ । ॐ गलव्यालमणये ललामराजदलिकायै नमः ॐ । ॐ नासापुटभ्राजितमौक्तिकाय नासादण्डविराजितायै नमः ॐ । ॐ रत्नाङ्गुलीयविलसत्करशाखानखप्रभाय केयूरकिरीटकनकाभरणायै नमः ॐ । ॐ रत्नभ्राजद्घेमसूत्रलसत्कटितटाय नागरत्नतालपत्रकनकायै नमः ॐ । ९१० ॐ पटवे ह्रीङ्कारमणिदीपार्चिषे नमः ॐ । ॐ वामाङ्कभागविलसत्पार्वतीवीक्षणप्रियाय महाविद्येश्वरप्रियायै नमः ॐ । ॐ लीलावलम्बितवपुषे लीलाविग्रहधारिण्यै नमः ॐ । ॐ भक्तमानसमन्दिराय भक्तरक्षणतत्परायै नमः ॐ । ॐ मन्दमन्दारपुष्पौघलसद्वायुनिषेविताय चम्पकाशोकपुन्नागसौगन्धिकलसत्कचायै नमः ॐ । ॐ कस्तूरीविलसत्फालाय कस्तूरितिलकाञ्चितायै नमः ॐ । ॐ दिव्यवेषविराजिताय दिव्यज्ञाननायिकायै नमः ॐ । ॐ दिव्यदेहप्रभाकूटसन्दीपितदिगन्तराय सर्वाभरणभूषितायै नमः ॐ । ॐ देवासुरगुरुस्तव्याय देवताहृतमानस्यै नमः ॐ । ॐ देवासुरनमस्कृताय देवदानवाश्रयायै नमः ॐ । ९२० ॐ हस्तराजत्पुण्डरीकाय दशमुद्रासमाराध्यायै नमः ॐ । ॐ पुण्डरीकनिभेक्षणाय अष्टदलपद्मचक्रेश्वर्यै नमः ॐ । ॐ सर्वाशास्यगुणाय नामपारायणप्रीतायै नमः ॐ । ॐ अमेयाय अद्भुतचारित्रायै नमः ॐ । ॐ सर्वलोकेष्टभूषणाय नित्यान्तरप्रकाशिन्यै नमः ॐ । ॐ सर्वेष्टदात्रे अनाद्यन्तशरणागतपालिन्यै नमः ॐ । ॐ सर्वेष्टाय मधुरभाषिण्यै नमः ॐ । ॐ स्फुरन्मङ्गलविग्रहाय श्रीचक्रमातङ्ग्यै नमः ॐ । ॐ अविद्यालेशरहिताय शोभितवेदिकायै नमः ॐ । ॐ नानाविद्यैकसंश्रयाय सर्वप्रपञ्चनिर्मात्र्यै नमः ॐ । ९३० ॐ मूर्तिभवाय शोभनायै नमः ॐ । ॐ कृपापूराय कृपाकटाक्षिण्यै नमः ॐ । ॐ भक्तेष्टफलपूरकाय भक्तजनवरप्रदायिन्यै नमः ॐ । ॐ सम्पूर्णकामाय अकाङ्क्ष्यै नमः ॐ । ॐ सौभाग्यनिधये सर्वलोकाय दिशामङ्गलायै नमः ॐ । ॐ सौभाग्यदायकाय सकलसौभाग्यदायकाम्भोजशरणायै नमः ॐ । ॐ हितैषिणे सर्वचित्तिबोधिन्यै नमः ॐ । ॐ हितकृते सुवेषाढ्यायै नमः ॐ । ॐ सौम्याय सौम्येभ्यस्त्वतिसुन्दर्यै नमः ॐ । ॐ परार्थैकप्रयोजनाय भक्तनिधये नमः ॐ । ९४० ॐ शरणागतदीनार्तपरित्राणपरायणाय शरणागतनिजजनवरदायै नमः ॐ । ॐ जिष्णवे असुरसंहारचरित्रायै नमः ॐ । ॐ नेत्रे भूमिकायै नमः ॐ । ॐ वषट्काराय दक्षिणामूर्तिस्वरूपिण्यै नमः ॐ । ॐ भ्राजिष्णवे उद्यद्भानुसहस्राभायै नमः ॐ । ॐ भोजनाय पायसान्नप्रियायै नमः ॐ । ॐ हविषे हविर्भोक्त्र्यै नमः ॐ । ॐ भोक्त्रे महाभोगायै नमः ॐ । ॐ भोजयित्रे अन्नदायै नमः ॐ । ॐ जेत्रे जैत्र्यै नमः ॐ । ९५० ॐ जितारये जितेन्द्रियायै नमः ॐ । ॐ जितमानसाय जयशालिन्यै नमः ॐ । ॐ अक्षराय एकानेकाक्षराकृत्यै नमः ॐ । ॐ कारणाय करुणाकर्यै नमः ॐ । ॐ क्रुद्घसमराय त्र्यक्षर्यै नमः ॐ । ॐ शारदप्लवाय शारदप्लवप्रियायै नमः ॐ । ॐ आज्ञापकेच्छाय आज्ञाचक्राब्जनिलयायै नमः ॐ । ॐ गम्भीराय गगनान्तस्थायै नमः ॐ । ॐ कवये कल्पनायै नमः ॐ । ॐ दुःस्वप्ननाशकाय महादुःस्वप्ननाशिन्यै नमः ॐ । ९६० ॐ पञ्चब्रह्मसमुत्पत्तये पञ्चसङ्ख्योपचारिण्यै नमः ॐ । ॐ क्षेत्रज्ञाय क्षेत्रेश्यै नमः ॐ । ॐ क्षेत्रपालकाय हरप्रियायै नमः ॐ । ॐ व्योमकेशाय व्योमकेश्यै नमः ॐ । ॐ भीमवेषाय भीमायै नमः ॐ । ॐ गौरीपतये गङ्गाधरकुटुम्बिन्यै नमः ॐ । ॐ अनामयाय निरूपप्लवायै नमः ॐ । ॐ भवाब्धितरणोपायाय रत्नसदनायै नमः ॐ । ॐ भगवते महाभगवत्यै नमः ॐ । ॐ भक्तवत्सलाय भक्तभक्तिप्रवर्धिन्यै नमः ॐ । ९७० ॐ वराय वरप्रदायै नमः ॐ । ॐ वरिष्ठाय लावण्यसुन्दर्यै नमः ॐ । ॐ नेदिष्ठाय ह्रीङ्कारपेटकमणये नमः ॐ । ॐ प्रियाय प्रियतमायै नमः ॐ । ॐ प्रियदेवाय भक्तमानसहंसिकायै नमः ॐ । ॐ सुधिये तमोऽपहायै नमः ॐ । ॐ यन्त्रे सुमङ्गल्यै नमः ॐ । ॐ यविष्ठाय नित्ययौवनायै नमः ॐ । ॐ क्षोदिष्ठाय कौमोदक्यै नमः ॐ । ॐ स्थविष्ठाय नादकलावल्यै नमः ॐ । ९८० ॐ यमशासकाय महाचक्रेश्वर्यै नमः ॐ । ॐ हिरण्यगर्भाय हिरण्यमय्यै नमः ॐ । ॐ हेमाङ्गाय हैमवत्यम्बिकायै नमः ॐ । ॐ हेमरूपाय कनकोत्तमभूषणायै नमः ॐ । ॐ हिरण्यदाय हिरण्यमणिकुण्डलायै नमः ॐ । ॐ ब्रह्मज्योतिषे ब्रह्मसंहितायै नमः ॐ । ॐ अनावेक्ष्याय आपालगोपविदितायै नमः ॐ । ॐ चामुण्डाजनकाय चण्डिकायै नमः ॐ । ॐ रवये रव्यै नमः ॐ । ॐ मोक्षार्थिजनसंसेव्याय मोक्षदात्र्यै नमः ॐ । ९९० ॐ मोक्षदाय मोक्षप्रदायिन्यै नमः ॐ । ॐ मोक्षनायकाय मोक्षदायै नमः ॐ । ॐ महाश्मशाननिलयाय महाश्मशानेश्वर्यै नमः ॐ । ॐ वेदाश्वाय वेदवेदान्तप्रकाशिन्यै नमः ॐ । ॐ भूरथाय कनकरथायै नमः ॐ । ॐ स्थिराय स्थिरमानसायै नमः ॐ । ॐ मृगव्याधाय प्रमुख्यै नमः ॐ । ॐ चर्मधाम्ने शर्मदायै नमः ॐ । ॐ प्रच्छन्नाय अलङ्कृतपूर्ण्यै नमः ॐ । ॐ स्फटिकप्रभाय मरकतायै नमः ॐ । १००० ॐ सर्वज्ञाय ज्ञानानन्दकलावत्यै नमः ॐ । ॐ परमार्थात्मने परमानन्द बैरव्यै नमः ॐ । ॐ ब्रह्मानन्दाश्रयाय ब्रह्मानन्दपरमेश्वर्यै नमः ॐ । ॐ विभवे वैभवानन्दविशालाक्ष्यै नमः ॐ । ॐ महेश्वराय महापुरुषसंहितायै नमः ॐ । ॐ महादेवाय महानन्ददेवमहिष्यै नमः ॐ । ॐ परब्रह्मणे सदानन्दशिवायै नमः ॐ । ॐ सदाशिवाय जगन्मातेश्वरप्रियायै नमः ॐ । १००८ ॐ अर्धनारीश्वरं नमः ॐ । इति श्रीश्रिनिवासविरचिता श्रीअर्धनारीश्वरसहस्रनामावलिः समाप्ता । जगदम्बा जगत्पिता अर्धनारीश्वर मूर्तिमान् । महाहरिशङ्कर सर्वसुसम्पदानन्द महालक्ष्म्यै । महालिङ्गसमुद्भव सर्वतत्वानन्द महामात्रुकायै । विष्णुब्रह्मसुरसेवित सर्वकलानन्द महासरस्वत्यै । महामेरु गृहवासा निकिललोक जनेश्वर मूर्तिमान । श्रीमद् राजराज प्रियङ्कर अर्धनारीश्वरं प्रणमाम्यहम् ॥ ॐ Proofread by PSA Easwaran

Author Dr. M. Srinivasan's preface :

The present 1008 Potris of Ardhanareeswara is the result of the encouragements the author received. The 1000 Namaas used for the Lord and the mother have been derived from over 3000 of the very ancient- more than 800 years old- Siva Temples. In some temples Siva’s names remain in Sanskrit while Devi’s have been used in Tamil, while there are Temples where Siva’s are in Tamil and Devi’s are in Sanskrit. However as far as possible “sha and ksha” have not been used and “Cha” has been used to have strong Tamil orientation – as in “Chankari”. Names of Moolavar and Devi of most Temples have been used in a judicious manner, 1. To avoid duplication of the names; and 2. To make the reading of the Potris, poetic and eliminate monotony. Since it is in essence 2000 Potris, if one ventures to count the names of Siva and Devi individually, it takes anywhere from 45 to 60 minutes for completing the puja initially. An independent Sanskrit Version of Ardanareeswara Sahasranaamam will come in a separate blog in a few weeks’ time. While the objective is the same, the Naamaavali contents of Tamil and Sanskrit are very different. Both these Archana are at the highest level and hence is to be done with due anushtanam after SriMahameru, Srichakra or Siva Abhishekam, as per individual preference. The Tamil invocation song at the beginning covers another 16 Padal Petra sthalangal. The present 1008 Potris as well as the Sanskrit Version, soon to be released are both very powerful and were composed under the Ordainment of “The Ardhanareeswara [ri]”.The author wishes all asthikas prosperity, happiness and success in their ventures. ``We get what we deserve as per our Karma. But total surrender to The Supreme and doing the puja with sincere devotion will ensure that we are cleansed of the past sins''. The author wishes to cite the following references for detailed readings on Siva and the Sahasranamas. Mahabharata 13.17.30-150 (AnuśAsanaparvan Version) Linga Purana (version 1, LP 1.65.54-168) is close to the Mahabharata Anushasanaparvan version. Linga Purana (version 2, LP 1.98.27-159) has some passages in common with LP version 1, but also with other sources Shivapurana 4.35.1-131. Mahabharata (ShAntiparvan version). The critical edition of the Mahabharata does not include this version, relegating it to Appendix 28 to ShAntiparvan. It does appear in the text of the Gita Press edition as 12.284.68-180. Vayu Purana (1.30.179-284) is almost the same as the Mahabharata ShAntiparvan version. Brahmanda Purana (38.1.1-100) is almost the same as the Vayu Purana version. MahAbhAgavata Upapurana (67.1-125) appears to be of comparatively recent origin. Apte, Vaman Shivram (1965), The Practical Sanskrit Dictionary (Fourth revised and enlarged ed.), Delhi: Motilal Banarsidass Publishers, ISBN 81-208-0567-4 Arya, Ravi Prakash and K. L. Joshi. Rigveda SamhitA: Sanskrit Text, English Translation. Parimal Publications, Delhi, 2001, ISBN 81-7110-138-7 (Set of four volumes). Parimal Sanskrit Series No. 45; 2003 reprint: 81-7020-070-9. Chakravarti, Mahadev (1994), The Concept of Rudra-Shiva Through The Ages (Second Revised ed.), Delhi: Motilal Banarsidass, ISBN 81-208-0053-2 Chidbhavananda, Swami (1997). Siva Sahasranama Stotram: With Navavali, Introduction, and English Rendering.. Sri Ramakrishna Tapovanam. ISBN 81-208-0567-4. (Third edition). The version provided by Chidbhavananda is from chapter 17 of the AnuśAsana Parva of the MahAbharata. Courtright, Paul B. (1985). GaNeśa: Lord of Obstacles, Lord of Beginnings. New York: Oxford University Press. ISBN ISBN 0-19-505742-2. Flood, Gavin (1996). An Introduction to Hinduism. Cambridge: Cambridge University Press. ISBN 0-521-43878-0. Flood, Gavin (Editor) (2003). The Blackwell Companion to Hinduism. Malden, MA: Blackwell Publishing Ltd.. ISBN 1-4051-3251-5. Goldberg, Ellen (2002). The Lord Who is Half Woman: ArdhanArīśvara in Indian and Feminist Perspective. Albany, New York: State University of New York Press. ISBN 0-7914-5326-X. Griffith, T. H. (1973), The Hymns of the Rigveda (New Revised ed.), Delhi: Motilal Banarsidass, ISBN 81-208-0046-X Gupta, Shakti M. (1988). Karttikeya: The Son of Shiva. Bombay: Somaiya Publications Pvt. Ltd.. ISBN 81-7039-186-5. Hopkins, E. Washburn (1969). Epic Mythology. New York: Biblo and Tannen. Originally published in 1915. Jansen, Eva Rudy (1993). The Book of Hindu Imagery. Havelte, Holland: Binkey Kok Publications BV. ISBN 90-74597-07-6. Keay, John (2000). India: A History. New York: Grove Press. ISBN 0-8021-3797-0. Kramrisch, Stella (1981). The Presence of Shiva. Princeton, New Jersey: Princeton University Press. ISBN 0-691-01930-4. Macdonell, Arthur Anthony (1996). A Practical Sanskrit Dictionary. New Delhi: Munshiram Manoharlal Publishers. ISBN 81-215-0715-4. Mate, M. S. (1988). Temples and Legends of Maharashtra. Bombay: Bharatiya Vidya Bhavan. Michaels, Axel (2004). Hinduism: Past and Present. Princeton, New Jersey: Princeton University Press. ISBN 0-691-08953-1. Sarup, Lakshman (1920-1927). The NighaNTu and The Nirukta. Reprint: Motilal Banarsidass, 2002, ISBN 81-208-1381-2. Sharma, Ram Karan (1988), Elements of Poetry in the MahAbhArata (Second ed.), Delhi: Motilal Banarsidass, ISBN 81-208-0544-5 Sharma, Ram Karan (1996), ShivasahasranAmAShTakam: Eight Collections of Hymns Containing One Thousand and Eight Names of Shiva, Delhi: Nag Publishers, ISBN 81-7081-350-6 This work compares eight versions of the ShivasahasranAmAstotra with comparative analysis and ShivasahasranAmAkoSha (A Dictionary of Names). The text of the eight versions is given in Sanskrit. Sivaramamurti, C. (1976). Shatarudrīya: Vibhūti of Shiva's Iconography. Delhi: Abhinav Publications. Stutley, Margaret (1985). The Illustrated Dictionary of Hindu Iconography. First Indian Edition: Munshiram Manoharlal, 2003, ISBN 81-215-1087-2. Tattwananda, Swami (1984). Vaisnava Sects, Saiva Sects, Mother Worship. Calcutta: Firma KLM Private Ltd.. First revised edition. Zimmer, Heinrich (1946). Myths and Symbols in Indian Art and Civilization. Princeton, New Jersey: Princeton University Press. ISBN 0-691-01778-6. First Princeton-Bollingen printing, 1972. Hanuman Chalisa. Chennai, India: Sri Ramakrishna Math. 1985. ISBN 81-7120-086-9.
% Text title            : ardhanArIshvarasahasranAmAvalI 2
% File name             : ardhanArIshvarasahasranAmAvaliH2.itx
% itxtitle              : ardhanArIshvarasahasranAmAvaliH 2 (hiraNyabAhave hiraNyavarNAyai)
% engtitle              : ardhanArIshvarasahasranAmAvalI 2
% Category              : sahasranAmAvalI, shiva, devii, pArvatI
% Location              : doc_shiva
% Sublocation           : shiva
% SubDeity              : pArvatI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description-comments  : Compilation and preface by Dr. M. Srinivasan
% Indexextra            : (Original blog)
% Acknowledge-Permission: http://ardhanareeswaratrisati.blogspot.ae (Girija Rajamani)
% Latest update         : January 29, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org