श्रीअरुणाचलाष्टकम्

श्रीअरुणाचलाष्टकम्

दर्शनादभ्रसदसि जननात्कमलालये । काश्यां तु मरणान्मुक्तिः स्मरणादरुणाचले ॥ १॥ करुणापूरितापाङ्गं शरणागतवत्सलम् । तरुणेन्दुजटामौलिं स्मरणादरुणाचलम् ॥ २॥ समस्तजगदाधारं सच्चिदानन्दविग्रहम् । सहस्ररथसोपेतं स्मरणादरुणाचलम् ॥ ३॥ काञ्चनप्रतिमाभासं वाञ्छितार्थफलप्रदम् । मां च रक्ष सुराध्यक्षं स्मरणादरुणाचलम् ॥ ४॥ बद्धचन्द्रजटाजूटमर्धनारीकलेवरम् । वर्धमानदयाम्भोधिं स्मरणादरुणाचलम् ॥ ५॥ काञ्चनप्रतिमाभासं सूर्यकोटिसमप्रभम् । बद्धव्याघ्रपुरीध्यानं स्मरणादरुणाचलम् ॥ ६॥ शिक्षयाखिलदेवारिभक्षितक्ष्वेलकन्धरम् । रक्षयाखिलभक्तानां स्मरणादरुणाचलम् ॥ ७॥ अष्टभूतिसमायुक्तमिष्टकामफलप्रदम् । शिष्टभक्तिसमायुक्तान् स्मरणादरुणाचलम् ॥ ८॥ विनायकसुराध्यक्षं विष्णुब्रह्मेन्द्रसेवितम् । विमलारुणपादाब्जं स्मरणादरुणाचलम् ॥ ९॥ मन्दारमल्लिकाजातिकुन्दचम्पकपङ्कजैः । इन्द्रादिपूजितां देवीं स्मरणादरुणाचलम् ॥ १०॥ सम्पत्करं पार्वतीशं सूर्यचन्द्राग्निलोचनम् । मन्दस्मितमुखाम्भोजं स्मरणादरुणाचलम् ॥ ११॥ ॥ इति श्रीअरुणाचलाष्टकं सम्पूर्णम् ॥ Proofread by Aruna Narayanan
% Text title            : Shri Arunachala Ashtakam 02 13
% File name             : aruNAchalAShTakam.itx
% itxtitle              : aruNAchalAShTakam
% engtitle              : aruNAchalAShTakam
% Category              : shiva, aShTaka
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Description/comments  : From stotrArNavaH 02-13
% Indexextra            : (Scan)
% Latest update         : July 25, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org