बाणलिङ्गकवचम्

बाणलिङ्गकवचम्

अस्य बाणलिङ्ग कवचस्य संहारभैरवऋषिर्गायत्रीच्छन्दः, हौं बीजं, हूं शक्तिः, नमः कीलकं, श्रीबाणलिङ्ग सदाशिवो देवता, ममाभीष्ट सिद्ध्यर्थं जपे विनियोगः ॥ ॐ कारो मे शिरः पातु नमः पातु ललाटकम् । शिवस्य कण्ठदेशं मे वक्षोदेशं षडक्षरम् ॥ १॥ बाणेश्वरः कटीं पातु द्वावूरू चन्द्रशेखरः । पादौ विश्वेश्वरः साक्षात् सर्वाङ्गं लिङ्गरूपधृक् ॥ २॥ इतिदं कवचं पूर्व्वं बाणलिङ्गस्य कान्ते पठति यदि मनुष्यः प्राञ्जलिः शुद्धचित्तः । व्रजति शिवसमीपं रोगोशोकप्रमुक्तो बहुधनसुखभोगी बाणलिङ्ग प्रसादतः ॥ ३॥ इति बाणलिङ्ग कवचं समाप्तम् ॥ Encoded by Kunal Mukherjee kunal at neo.tamu.edu Proofread by Kunal Mukherjee and Ravi Bhalekar
% Text title            : bANali.ngakavacha
% File name             : bANalingakavacha.itx
% itxtitle              : bANaliNgakavacham
% engtitle              : bANalinga kavacham
% Category              : kavacha, shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Kunal Mukherjee kunal at neo.tamu.edu
% Proofread by          : Kunal Mukherjee and Ravin Bhalekar ravibhalekar at hotmail.com
% Latest update         : April 25, 2006
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org