श्रीबटुकभैरवाष्टोत्तरशतनामस्तोत्रम्

श्रीबटुकभैरवाष्टोत्तरशतनामस्तोत्रम्

आपदुद्धारकबटुकभैरवस्तोत्रम् ॥ श्रीगणेशाय नमः ॥ ॥ श्रीउमामहेश्वराभ्यां नमः ॥ ॥ श्रीगुरवे नमः ॥ ॥ श्रीभैरवाय नमः ॥ मेरुपृष्ठे सुखासीनं देवदेवं त्रिलोचनम् । शङ्करं परिपप्रच्छ पार्वती परमेश्वरम् ॥ १॥ श्रीपार्वत्युवाच - भगवन्सर्वधर्मज्ञ सर्वशास्त्रागमादिषु । आपदुद्धारणं मन्त्रं सर्वसिद्धिकरं परम् ॥ २॥ सर्वेषां चैव भूतानां हितार्थं वाञ्छितं मया । विशेषमतस्तु राज्ञां वै शान्तिपुष्टिप्रसाधनम् ॥ ३॥ अङ्गन्यासकरन्यासदेहन्याससमन्वितम् । वक्तुमर्हसि देवेश मम हर्षविवर्द्धनम् ॥ ४॥ शङ्कर उवाच - श‍ृणु देवि महामन्त्रमापदुद्धारहेतुकम् । सर्वदुःखप्रशमनं सर्वशत्रुविनाशनम् ॥ ५॥ अपस्मारादि रोगानां ज्वरादीनां विशेषतः । नाशनं स्मृतिमात्रेण मन्त्रराजमिमं प्रिये ॥ ६॥ ग्रहरोगत्राणनां च नाशनं सुखवर्द्धनम् । स्नेहाद्वक्ष्यामि तं मन्त्रं सर्वसारमिमं प्रिये ॥ ७॥ सर्वकामार्थदं पुण्यं राज्यं भोगप्रदं नृणाम् । आपदुद्धारणमिति मन्त्रं वक्ष्याम्यशेषतः ॥ ८॥ प्रणवं पूर्वमुद्धृत्य देवी प्रणवमुद्धरेत् । बटुकायेति वै पश्चादापदुद्धारणाय च ॥ ९॥ कुरु द्वयं ततः पश्चाद्वटुकाय पुनः क्षिपेत् । देवीं प्रणवमुद्धृत्य मन्त्रोद्धारमिमं प्रिये ॥ १०॥ मन्त्रोद्धारमिदं देवी त्रैलोक्यस्यापि दुर्लभम् । ॐ ह्रीं बटुकाय आपदुद्धारणाय कुरु-कुरु बटुकाय ह्रीम् । अप्रकाश्यमिमं मन्त्रं सर्वशक्तिसमन्वितम् ॥ ११॥ स्मरणादेव मन्त्रस्य भूतप्रेतपिशाचकाः । विद्रवन्त्यतिभीता वै कालरुद्रादिव द्विजाः ॥ १२॥ पठेद्वा पाठयेद्वापि पूजयेद्वापि पुस्तकम् । अग्निचौरभयं तस्य ग्रहराजभयं तथा ॥ १३॥ न च मारिभयं किञ्चित्सर्वत्रैव सुखी भवेत् । आयुरारोग्यमैश्वर्यं पुत्रपौत्रादि सम्पदः ॥ १४॥ भवन्ति सततं तस्य पुस्तकस्यापि पूजनात् । न दारिद्र्यं न दौर्भाग्यं नापदां भयमेव च ॥ १५॥ श्रीपार्वत्युवाच - य एष भैरवो नाम आपदुद्धारको मतः । त्वया च कथितो देव भैरवःकल्पवित्तमः ॥ १६॥ तस्य नाम सहस्राणि अयुतान्यर्बुदानि च । सारं समुद्धृत्य तेषां वै नामाष्टशतकं वद ॥ १७॥ यानि सङ्कीर्तयन्मर्त्यः सर्वदुःखविवर्जितः । सर्वान्कामानवाप्नोति साधकःसिद्धिमेव च ॥ १८॥ ईश्वर उवाच - श‍ृणु देवि प्रवक्ष्यामि भैरवस्य महात्मनः । आपदुद्धारकस्येदं नामाष्टशतमुत्तमम् ॥ १९॥ सर्वपापहरं पुण्यं सर्वापत्तिविनाशनम् । सर्वकामार्थदं देवि साधकानां सुखावहम् ॥ २०॥ सर्वमङ्गलमाङ्गल्यं सर्वोपद्रवनाशनम् । आयुष्करं पुष्टिकरं श्रीकरं च यशस्करम् ॥ २१॥ नामाष्टशतकस्यास्य छन्दोऽनुष्टुप् प्रकीर्तितः । बृहदारण्यको नाम ऋषिर्देवोऽथ भैरवः ॥ २२॥ लज्जाबीजं बीजमिति बटुकामेति शक्तिकम् । प्रणवः कीलकं प्रोक्तमिष्टसिद्धौ नियोजयेत् ॥ २३॥ अष्टबाहुं त्रिनयनमिति बीजं समाहितः । शक्तिः ह्रीं कीलकं शेषमिष्टसिद्धौ नियोजयेत् ॥ २४॥ ॐ अस्य श्रीमदापदुद्धारक-बटुकभैरवाष्टोत्तरशतनामस्तोत्रस्य बृहदारण्यक ऋषिः । अनुष्टुप् छन्दः। श्रीमदापदुद्धारक-बटुकभैरवो देवता । बं बीजम् । ह्रीं वटुकाय इति शक्तिः । प्रणवः कीलकम् । ममाभीष्टसिद्ध्यर्थे जपे विनियोगः ॥ ॥ ऋष्यादि न्यासः ॥ श्रीबृहदारण्यकऋषये नमः (शिरसि)। अनुष्टप् छन्दसे नमः (मुखे)। श्रीबटुकभैरव देवतायै नमः (हृदये)। ॐ बं बीजाय नमः (गुह्ये)। ॐ ह्रीं वटुकायेति शक्तये नमः पादयोः । ॐ कीलकाय नमः (नाभौ)। विनियोगाय नमः सर्वाङ्गे । ॥ इति ऋष्यादि न्यासः ॥ ॥ अथ करन्यासः ॥ ॐ ह्रां वां ईशानाय नमः अङ्गुष्ठाभ्यां नमः । ॐ ह्रीं वीं तत्पुरुषाय नमः तर्जनीभ्यां नमः । ॐ ह्रूं वूं अघोराय नमः मध्यमाभ्यां नमः । ॐ ह्रैं वैं वामदेवाय नमः अनामिकाभ्यां नमः । ॐ ह्रौं वौं सद्योजाताय नमः कनिष्ठिकाभ्यां वमः । ॐ ह्रः वः पञ्चवक्त्राय महादेवाय नमः करतलकरपृष्ठाभ्यां नमः । ॥ इति करन्यासः ॥ ॥ अथ हृदयादि न्यासः ॥ ॐ ह्रां वां ईशानाय नमः हृदयाय नमः । ॐ ह्रीं वीं तत्पुरुषाय नमः शिरसे स्वाहा । ॐ ह्रूं वूं अघोराय नमः शिखायै वषट् । ॐ ह्रैं वैं वामदेवाय नमः कवचाय हुम् । ॐ ह्रौं वौं सद्योजाताय नमः नेत्रत्रयाय वौषट् । ॐ ह्रः वः पञ्चवक्त्राय महादेवाय नमः अस्त्राय फट् । ॥ इति हृदयादि न्यासः ॥ अथ देहन्यासः । भैरवं मूर्ध्नि विन्यस्य ललाटे भीमदर्शनम् । नेत्रयोर्भूतहननं सारमेयानुगं भ्रुवोः ॥ २५॥ कर्णयोर्भूतनाथं च प्रेतबाहुं कपोलयोः । नासौष्ठयोश्चैव तथा भस्माङ्गं सर्पविभूषणम् ॥ २६॥ अनादिभूतभाष्यौ च शक्तिहस्तखले न्यसेत् । स्कन्धयोर्दैत्यशमनं वाह्वोरतुलतेजसः ॥ २७॥ पाण्योः कपालिनं न्यस्य हृदये मुण्डमालिनम् । शान्तं वक्षस्थले न्यस्य स्तनयोः कामचारिणम् ॥ २८॥ उदरे च सदा तुष्टं क्षेत्रेशं पार्श्वयोस्तथा । क्षेत्रपालं पृष्ठदेशे क्षेत्रज्ञं नाभिदेशके ॥ २९॥ पापौघनाशनं कट्यां बटुकं लिङ्गदेशके । गुदे रक्षाकरं न्यस्येत्तथोर्वोर्रक्तलोचनम् ॥ ३०॥ जानुनोर्घुर्घुरारावं जङ्घयो रक्तपाणिनम् । गुल्फयोः पादुकासिद्धं पादपृष्ठे सुरेश्वरम् ॥ ३१॥ आपादमस्तकं चैव आपदुद्धारकं तथा । पूर्वे डमरुहस्तं च दक्षिणे दण्डधारिणम् ॥ ३२॥ खड्गहस्ते पश्चिमायां घण्टावादिनमुत्तरे । आग्नेय्यामग्निवर्णं च नैरृत्ये च दिगम्बरम् ॥ ३३॥ वायव्यां सर्वभूतस्थमैशान्ये चाष्टसिद्धिदम् । ऊर्ध्वं खेचारिणं न्यस्य पाताले रौद्ररूपिणम् ॥ ३४॥ एवं विन्यस्य स्वदेहस्य षडङ्गेषु ततो न्यसेत् । रुद्रं मुखोष्ठयोर्न्यस्य तर्जन्योश्च दिवाकरम् ॥ ३५॥ शिवं मध्यमयोर्न्यस्य नासिकायां त्रिशूलिनम् । ब्रह्माणं तु कनिष्ठिक्यां स्तनयोस्त्रिपुरान्तकम् ॥ ३६॥ मांसासिनं कराग्रे तु करपृष्ठे दिगम्बरम् । अथ नामाङ्गन्यासः । हृदये भूतनाथाय आदिनाथाय मूर्द्धनि ॥ ३७॥ आनन्दपादपूर्वाय नाथाय च शिखासु च । सिद्धसामरनाथाय कवचं विन्यसेत्ततः ॥ ३८॥ सहजानन्दनाथाय न्यसेन्नेत्रत्रयेषु च । परमानन्दनाथाय अस्त्रं चैव प्रयोजयेत् ॥ ३९॥ एवं न्यासविधिं कृत्वा यथावत्तदनन्तरम् । तस्य ध्यानं प्रवक्ष्यामि यथा ध्यात्वा पठेन्नरः ॥ ४०॥ शुद्धस्फटिकसङ्काशं नीलाञ्जनसमप्रभम् । अष्टबाहुं त्रिनयनं चतुर्बाहुं द्विबाहुकम् ॥ ४१॥ दंष्ट्राकरालवदनं नूपुरारावसङ्कुलम् । भुजङ्गमेखलं देवमग्निवर्णं शिरोरुहम् ॥ ४२॥ दिगम्बरं कुमारीशं बटुकाख्यं महाबलम् । खट्वाङ्गमसिपाशं च शूलं दक्षिणभागतः ॥ ४३॥ डमरुं च कपोलं च वरदं भुजगं तथा । अग्निवर्णं समोपेतं सारमेयसमन्वितम् ॥ ४४॥ ध्यात्वा जपेत्सुसंस्पृष्टः सर्वान्कामानवाप्नुयात् ॥ ध्यात्वा जपेत्सुसंस्पृष्टः सर्वान्कामानवाप्नुयात् ॥ मन्त्रमहार्णवे सात्त्विकध्यानम् - वन्दे बालं स्फटिकसदृशं कुण्डलोभासिताङ्गं दिव्याकल्पैर्नवमणिमयैः किङ्किणीनूपुराढ्यैः ॥ दीप्ताकारं विशदवसनं सुप्रसन्नं त्रिनेत्रं हस्ताग्राभ्याम्बटुकेशं शूलदण्डैर्दधानम् ॥ १॥ मन्त्रमहार्णवे राजसध्यानम् - उद्यद्भास्करसन्निभं त्रिनयनं रक्ताङ्गरागस्रजं स्मेरास्यं वरदं कपालमभयं शूलं दधानं करैः ॥ नीलग्रीवमुदारभूषणयुतं शीतांशुखण्डोज्ज्वलं बन्धूकारुणवाससं भयहरं देवं सदा भावये ॥ २॥ मन्त्रमहार्णवे तामसध्यानम् - ध्यायेन्नीलाद्रिकान्तिं शशिशकलधरं मुण्डमालं महेशं दिग्वस्त्रं पिङ्गलाक्षं डमरुमथ सृणिं खड्गपाशाभयानि ॥ नागं घण्टां कपालं करसरसिरुहैर्बिभ्रतं भीमदंष्ट्रं, दिव्याकल्पं त्रिनेत्रं मणिमयविलसत्किङ्किणीनूपुराढ्यम् ॥ ३॥ ॥ इति ध्यानत्रयम् ॥ सात्त्विकं ध्यानमाख्यातञ्चतुर्वर्गफलप्रदम् । राजसं कार्यशुभदं तामसं शत्रुनाशनम् ॥ १॥ ध्यात्वा जपेत्सुसंहृष्टः सर्वान्कामानवाप्नुयात् । आयुरारोग्यमैश्वर्यं सिद्ध्यर्थं विनियोजयेत् ॥ २॥ विनियोगः ॐ अस्य श्रीबटुकभैरवनामाष्टशतकस्य आपदुद्धारणस्तोमन्त्रस्य, बृहदारण्यको नाम ऋषिः, श्रीबटुकभैरवो देवता, अनुष्टुप् छन्दः, ह्रीं बीजम्, बटुकायेति शक्तिः, प्रणवः कीलकं, अभीष्टतां सिद्ध्यिर्थे जपे विनियोगः ॥ ह्रीं ह्रौं नमः शिवाय इति नमस्कार मन्त्रः ॥ ॥ अथ ध्यानम् ॥ वन्दे बालं स्फटिकसदृशं कुण्डलोद्भासिवक्त्रं दिव्याकल्पैर्नवमणिमयैः किङ्किणीनूपुराढ्यैः । दीप्ताकारं विशदवदनं सुप्रसन्नं त्रिनेत्रं हस्ताग्राभ्यां वटुकमनिशं शूलदण्डौ दधानम् ॥ करकलितकपालः कुण्डली दण्डपाणिः तरुणतिमिरनीलो व्यालयज्ञोपवीती । क्रतुसमयसपर्याविघ्नविच्छिप्तिहेतुः जयति वटुकनाथः सिद्धिदः साधकानाम् ॥ शुद्धस्फटिकसङ्काशं सहस्रादित्यवर्चसम् । नीलजीमूतसङ्काशं नीलाञ्जनसमप्रभम् ॥ अष्टबाहुं त्रिनयनं चतुर्बाहुं द्विबाहुकम् । दशबाहुमथोग्रं च दिव्याम्बरपरिग्रहम् ॥ दंष्ट्राकरालवदनं नूपुरारावसङ्कुलम् । भुजङ्गमेखलं देवमग्निवर्णं शिरोरुहम् ॥ दिगम्बरमाकुरेशं बटुकाख्यं महाबलम् । खट्वाङ्गमसिपाशं च शूलं दक्षिणभागतः ॥ डमरुं च कपालं च वरदं भुजगं तथा । आत्मवर्णसमोपेतं सारमेयसमन्वितम् ॥ ॥ इति ध्यानम् ॥ ॥ मूलमन्त्रः ॥ ॐ ह्रीं बटुकायापदुद्धारणाय कुरु कुरु बटुकाय ह्रीं ॐ इसका जप ११ २१ ५१ या १०८ बार करे ॥ अथ स्तोत्रम् ॥ ॐ ह्रीं भैरवो भूतनाथश्च भूतात्मा भूतभावनः । क्षेत्रज्ञः क्षेत्रपालश्च क्षेत्रज्ञः क्षत्रियो विराट् ॥ १॥ श्मशानवासी मांसाशी खर्पराशी स्मरान्तकः । रक्तपः पानपः सिद्धः सिद्धिदः सिद्धसेवितः ॥ २॥ कङ्कालः कालशमनः कलाकाष्ठातनुः कविः । त्रिनेत्रो बहुनेत्रश्च तथा पिङ्गललोचनः ॥ ३॥ शूलपाणिः खड्गपाणिः कङ्काली धूम्रलोचनः । अभीरुर्भैरवीनाथो भूतपो योगिनीपतिः ॥ ४॥ धनदोऽधनहारि च धनवान्प्रीतिवर्धनः । प्रतिभानवान् नागहारो नागकेशो व्योमकेशो कपालभृत् ॥ ५॥ नागपाशो कालः कपालमालि च कमनीयः कलानिधिः । त्रिलोचनो ज्वलन्नेत्रस्त्रिशिखी च त्रिलोकभृत् ॥ ६॥ त्रिलोकपः त्रिनेत्रतनयो डिम्भः शान्तः शान्तजनप्रियः । बटुको बटुवेशश्च खट्वाङ्गवरधारकः ॥ ७॥ भूताध्यक्षो पशुपतिर्भिक्षुकः परिचारकः । धूर्तो दिगम्बरः शूरो हरिणः पाण्डुलोचनः ॥ ८॥ प्रशान्तः शान्तिदः शुद्धः शङ्करप्रियबान्धवः । अष्टमूर्तिर्निधीशश्च ज्ञानचक्षुस्तपोमयः ॥ ९॥ अष्टाधारः षडाधारः सर्पयुक्तः शिखीसखः । भूधरो भुधराधीशो भूपतिर्भूधरात्मजः ॥ १०॥ कङ्कालधारी मुण्डी च आन्त्रयज्ञोपवीतवान् । variation कपालधारि मुण्डी च नागयज्ञोपवीतवान् । जृम्भणो मोहनः स्तम्भी मारणः क्षोभणस्तथा ॥ ११॥ शुद्धनीलाञ्जनप्रख्यो दैत्यहा मुण्डविभूषितः । बलिभुग् बलिभुङ्नाथो बालोऽबालपराक्रमः ॥ १२॥ सर्वापत्तारणो दुर्गो दुष्टभूतनिषेवितः । कामी कलानिधिः कान्तः कामिनीवशकृद्वशी ॥ १३॥ जगद्रक्षाकरोऽनन्तो मायामन्त्रौषधीमयः । सर्वसिद्धिप्रदो वैद्यः प्रभविष्णुरितीव हि ह्रीं ओम् ॥ १४॥ फलश्रुतिः । अष्टोत्तरशतं नाम्नां भैरवाय महात्मनः । मया ते कथितं देवि रहस्यं सर्वकामदम् ॥ १५॥ य इदं पठति स्तोत्रं नामाष्टशतमुत्तमम् । न तस्य दुरितं किञ्चिन्न रोगेभ्यो भयं भवेत् ॥ १६॥ न च मारीभयं किञ्चिन्न च भूतभयं क्वचित् । न शत्रुभ्यो भयं किञ्चित्प्राप्नुयान्मानवः क्वचित् ॥ १७॥ पातकेभ्यो भयं नैव यः पठेत्स्तोत्रमुत्तमम् । मारीभये राजभये तथा चौराग्निजे भये ॥ १८॥ औत्पत्तिके महाघोरे तथा दुःखप्रदर्शने । बन्धने च तथा घोरे पठेत्स्तोत्रमनुत्तमम् ॥ १९॥ सर्वं प्रशममायाति भयं भैरवकीर्तनात् । एकादशसहस्रं तु पुरश्चरणमुच्यते ॥ २०॥ यस्त्रिसन्ध्यं पठेद्देवि संवत्सरमतन्द्रितः । स सिद्धिं प्राप्नुयादिष्टां दुर्लभामपि मानवः ॥ २१॥ षण्मासं भूमिकामस्तु जपित्बा प्राप्नुयान्महीम् । राजशत्र्युविनाशार्थं पठेन्मासाष्टकं पुनः ॥ २२॥ रात्रौ वारत्रयं चैव नाशयत्येव शात्रवान् । जपेन्मासत्रयं मर्त्यो राजानं वशमानयेत् ॥ २३॥ धनार्थी च सुतार्थी च दारार्थी चापि मानवः । पठेन् (जपेन्) मासत्रयं देवि वारमेकं तथा निशि ॥ २४॥ धनं पुत्रं तथा दारान्प्राप्नुयान्नात्र संशयः । रोगी भयात्प्रमुच्येत बद्धो मुच्येत बन्धनात् ॥ २५॥ भीतो भयात्प्रमुच्येत देवि सत्यं न संशयः । निगडिश्चापि बद्धो यः कारागेहे निपातितः ॥ २६॥ श‍ृङ्खलाबन्धनं प्राप्तं पठेच्चैव दिवानिशि । यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् । अप्रकाश्यं परं गुह्यं न देयं यस्य कस्यचित् ॥ २७॥ सुकुलीनाय शान्ताय ऋजवे दम्भवर्जिते । दद्यात्स्तोत्रमिमं पुण्यं सर्वकामफलप्रदम् ॥ २८॥ जजाप परमं प्राप्यं भैरवस्य महात्मनः । भैरवस्य प्रसन्नाभूत्सर्वलोकमहेश्वरी ॥ २९॥ भैरवस्तु प्रहृष्टोऽभूत्सर्वगः परमेश्वरः । जजाप परया भक्त्या सदा सर्वेश्वरेश्वरीम् ॥ ३०॥ ॥ इति श्रीबटुकभैरवाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥ Encoded and proofread by Gopal Upadhyay gopal.j.upadhyay at gmail.com PSA Easwaran
% Text title            : Batukabhairava Ashtottarashatanama Stotram 1
% File name             : baTukabhairavAShTottarashatanAmastotram.itx
% itxtitle              : baTukabhairavAShTottarashatanAmastotram 1 ApaduddhAraka (rudrayAmalAntargataM bhairavo bhUtanAthashcha)
% engtitle              : Batukabhairavashtottarashatanamastotram 1 ApaduddhAraka
% Category              : aShTottarashatanAma, shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Gopal Upadhyay gopal.j.upadhyay at gmail.com
% Proofread by          : Gopal Upadhyay, PSA Easwaran
% Description-comments  : rudra yAmale vishvasAroddhAre. See corresponding nAmAvalI
% Source                : Shivanama Manjari 1, page 480
% Indexextra            : (SN Manjari 1, stotramAlA, nAmAvalI)
% Latest update         : June 23, 2016
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org