% Text title : baTukabhairavapanjara % File name : baTukabhairavapanjara.itx % Category : shiva, panjara % Location : doc\_shiva % Transliterated by : Gopal Upadhyay gopal.j.upadhyay at gmail.com % Proofread by : Gopal Upadhyay gopal.j.upadhyay at gmail.com % Description/comments : Vishvasaratantra % Latest update : October 1, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. श्री विश्वसारोक्त बटुक भैरव पञ्जर स्तोत्रम् ..}## \itxtitle{.. श्री विश्वसारोक्त बटुकभैरवपञ्जरस्तोत्रम् ..}##\endtitles ## श्रीगणेशाय नमः । श्रीउमामहेश्वराभ्यां नमः । श्रीगुरवै नमः । श्रीभैरवाय नमः । देव्युवाच । देवदेव महादेव भक्ताभीष्टप्रदायकः । पूर्वं मे सूचितं नाथ ब्रूहित्वं कृपयाधुनाम् ॥ 1॥ पञ्जरं बटुकस्यैव सर्वसिद्धिप्रदायकम् । साधकानां हितार्थाय प्रकाशं कुरु भैरव् ॥ 2॥ भैरव उवाच । शृणु देवि प्रवक्ष्यामि बटुकस्य च पञ्जरम् । पञ्जरस्यास्य देवेशि बृहदारण्यको ऋषिः । छन्दोऽनुष्टुप् देवेशि बटुको नाम देवता ॥ 3॥ ह्रीं बीजं बटुकायेति शक्तिस्तु परिकीर्तिता । प्रणवं कीलकं प्रोक्त मागमज्ञैर्विनिश्चितम् । सर्वार्थसाधने देवि विनियोगः परिकीर्तितः ॥ 4॥ अस्य श्रीबटुकभैरवपञ्जरस्य बृहदारण्यक ऋषिः । अनुष्टुप् छन्दः । श्री बटुक भैरवः देवता । ह्रीं बीजम् । बटुकायेति शक्तिः । प्रणवः कीलकम् । सर्वार्थ साधने (सर्वाभीष्टसिद्{}ध्यर्थे जपे/पाठे) विनियोगः ॥ बटुकोव्याच्छिरोदेशेललाटेभैरवेश्वरः । कपोलौक्षेत्रपालश्चभूभागेचासिताङ्गकः ॥ 5॥ खट्वाङ्गधारीनासायां नेत्रयोर्भूतनायकः । उर्ध्वोष्टे(ष्ठे)रुरुनाथश्चाधरोष्टे(ष्ठे)धनेश्वरः ॥ 6॥ चिबुकेकुलनाथोव्यान्महेशोमुखमण्डले । क्षेत्रेशोकण्ठदेशोव्यात्स्कन्धयोर्वासिनीपतिः ॥ 7॥ हृदयेकामनाथोव्यात्काम्यघ्नोभुजमण्डले । पाणौरक्षेन्महाकालोमार्तण्डोचाङ्गुलीषुच ॥ 8॥ उदरेकालकालोव्यात्सर्वज्ञोनाभिमण्डले । रक्ताक्षोलिङ्गव्यातण्डकोषेसुरेश्वरः ॥ 9॥ कट्यांशूलभृत्पातुवस्तिदेशेअघान्तकः । घोरान्तकोपातुचोर्धोर्जघनेशत्रुतापनः ॥ 10॥ पादयोः पातुकन्दर्पो कल्पान्तो चाङ्गुलीषु च । आकेशात्पादपर्यन्तं पातुमां भैरवेश्वरः ॥ 11॥ प्रतीच्यां पातु भूतेशो याम्ये बलिहरोऽवतु । प्राच्यां कालविधिः पातु उदीच्यां प्रथमेश्वरः ॥ 12॥ आग्नेय्यां च शिखी पातु नैरृत्यां प्रेतयोऽवतु । वायव्यां प्राणदः पातु एशान्यामीश्वरोऽवतु ॥ 13॥ इतीदं पञ्जरं देवि सर्वमन्त्ररहस्यकम् । पठनात्पाठनाद्देवि स्वयं सिद्धिश्वरो भवेत् ॥ 14॥ प्रातःकाले पठेद्यस्तु मुच्यते व्याधिबन्धनात् । भानौ मध्ये गते यस्तु पठनाद्धनवान्भवेत् ॥ 15॥ सायङ्काले प्रपठनात्सर्वसिद्धिमवाप्नुयात् । अर्धरात्रे पठेद्यस्तु श्रुतिस्तद्गत्मानसः ॥ 16॥ साक्षाद्भैरवरुपोऽसौ जायते भुवि मानवः । पञ्जरं भूर्जपत्रेषु चाष्टाङ्गन्धेनलेखयेत् ॥ 17॥ धारयेत्करकण्ठेचबाह्वोशिरसि यं पुमान् । तस्यसर्वार्थसिद्धिः स्यान्नात्रकार्याविचारणात् ॥ 18॥ शत्रुदस्यु भयं नैव नैव भूतादिजं भयम् । अस्यधारण मात्रेण साधको भुवि जायते ॥ 19॥ अज्ञात्वा पञ्जरं देवि अज्ञात्वा कूटपञ्जरम् । नाधिकारीभवेत्सोऽपि अजप्त्वा नरकं व्रजेत् । तस्मात्पठेत्सदाभक्त्या पातकान्मुच्यते ध्रुवम् ॥ 20॥ ॥ इति श्रीविश्वसारोक्त बटुकभैरवपञ्जरं सम्पूर्णम् ॥ ## Encoded and proofread by Gopal Upadhyay gopal.j.upadhyay at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}