बहुरूपगर्भस्तोत्रध्यानम् श्रीस्वच्छन्दभैरवरूपानुस्मरणम्

बहुरूपगर्भस्तोत्रध्यानम् श्रीस्वच्छन्दभैरवरूपानुस्मरणम्

नमः स्वच्छन्दभैरवाय । अथ श्रीस्वच्छन्दभैरवरूपानुस्मरणम् । ॐ त्रिपञ्चनयनं देवं जटामुकुटमण्डितम् । चन्द्रकोटिप्रतीकाशं चन्द्रार्धकृतशेखरम् ॥ १॥ पञ्चवक्त्रं विशालाक्षं सर्पगोनासमण्डितम् । वृश्चिकैरग्निवर्णाभैर्हारेण तु विराजितम् ॥ २॥ कपालमालाभरणं खड्गखेटकधारिणं पाशाङ्कुशधरं देवं शरहस्तं पिनाकिनम् ॥ ३॥ वरदाभयहस्तं च मुण्डखट्वाङ्गधारिणम् । वीणाडमरुहस्तं च घण्टाहस्तं त्रिशूलिनम् ॥ ४॥ वज्रदण्डकृताटोपं परश्वायुधहस्तकम् । मुद्गरेण विचित्रेण धृतेन तु विराजितम् ॥ ५॥ (वर्तुलेन विराजितम्) सिंहचर्मपरीधानं गजचर्मोत्तरीयकम् । अष्टादशभुजं देवं नीलकण्ठं सुतेजसम् ॥ ६॥ ऊर्ध्ववक्त्रं महेशानि स्फटिकाभं विचिन्तयेत् । आपीतं पूर्ववक्त्रं तु नीलोत्पलदलप्रभम् ॥ ७॥ दक्षिणं तु विजानीयाद्वामं चैव विचिन्तयेत् । दाडिमीकुसुमप्रख्यं कुङ्कुमोदकसन्निभम् ॥ ८॥ चन्द्रार्बुदप्रतीकाशं पश्चिमं तु विचिन्तयेत् । स्वच्छन्दभैरवं देवं सर्वकामफलप्रदम् ॥ ९॥ ध्यायेद्वै यस्तु युक्तात्मा क्षिप्रं सिद्ध्यति मानवः । (ध्यायते यस्तु) पूर्वं या सा मयाऽऽख्याता अघोरा शक्तिरुत्तमा ॥ १०॥ (या सा पूर्वं) यादृशं भैरवं रूपं तस्यास्तादृशमेव हि । भैरवं पूजयित्वा तु तस्योत्सङ्गगतां स्मरेत् ॥ ११॥ (तस्योत्सङ्गं तु तां न्यसेत्) ईषत्करालवदनां गम्भीरविपुलस्वनाम् । प्रसन्नास्यां सदा ध्यायेत् भैरवीं विस्मितेक्षणाम् ॥ १२॥ नौम्यहं तां परब्रह्ममहिषीं चित्स्वरूपिणीम् । चराचरस्वरूपेण संस्थितां भक्तवत्सलाम् ॥ १३॥ इति श्रीस्वच्छन्दभैरवरूपानुस्मरणं सम्पूर्णम् । (इति बहुरूपगर्भस्तोत्रध्यानं सम्पूर्णम् ।) Verses 3 and 4 have some words swapped in some variations. Verse 11 also has sequence swapped. Proofread by Aruna Narayanan, Ruma Dewan
% Text title            : Bahurupagarbha Stotradhyanam
% File name             : bahurUpagarbhastotradhyAnam.itx
% itxtitle              : bahurUpagarbhastotradhyAnam athavA shrIsvachChandabhairavarUpAnusmaraNam
% engtitle              : bahurUpagarbhastotradhyAnam
% Category              : shiva, dhyAnam
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan, Ruma Dewan
% Description/comments  : See the main bahurUpagarbhastotram
% Indexextra            : (Scan 1, 2, 3, 4, 5, stotram)
% Latest update         : February 4, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org