% Text title : Bhanuproktam Shiva Stava % File name : bhAnuproktaMshivastavaH.itx % Category : shiva, shivarahasya, stava % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : shivarahasyam | हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः 30 | 95-110 ॥ % Latest update : February 1, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Bhanuproktam Shiva Stava ..}## \itxtitle{.. bhAnuproktaM shivastavaH ..}##\endtitles ## ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् । ऊर्ध्वरेतं विरूपाक्षं विश्वरूपं वदन्ति तम् ॥ 95॥ सत्यं ज्ञानमनन्तं च तद्ब्रह्म परमं विदुः । ततो भीतः स वातोऽपि वाति सूर्योऽप्युदेति सः ॥ 96॥ अग्निरिन्द्रश्च भीतश्च मृत्युर्धावति पञ्चमः । इयमानन्दमीमांसा तत्स्वरूपमगोचरम् ॥ 97॥ यस्य प्रसादलेशेन सर्वे नारायणादयः । सुराः कृतार्थास्तं देवं शरणं यामि शङ्करम् ॥ 98॥ संहारकाले सम्प्राप्ते ब्रह्मनारायणादिकान् । संहृत्य लीलां कुरुते यः सदैव सदाशिवः ॥ 99॥ यस्य प्रसादादशिवापहारो यस्य प्रसादाज्जननापहारः । यस्य प्रसादेन जरापहारः तमेव देवं शिवमाश्रयामः ॥ 100॥ शिव इत्युचरन् नाम मनुजः स्याच्छिवालयः । तस्य देवस्य महिमा वेदानामप्यगोचरः ॥ 101॥ सहस्रजिह्वोऽपि न यस्य तत्वं स्तोतुं समर्थश्चतुराननो वा । नारायणो वा तमुमासहायं आन्दकन्दं हृदि भावयामः ॥ 102॥ यमाहुरीशं परमं वरेण्यं सर्गस्थितीनामपि हेतुभूतम् । तमेव देवोत्तममिन्दुखण्डशोभासमालङ्कृतमाश्रयामः ॥ 103॥ यल्लीलास्वेदराशिः सुरसरिदचलाधीशकन्या यदङ्के यन्मौलौ चन्द्ररेखा विलसति सततं यज्जटाजूटमाला । ताराणामेव हारोऽप्युरसि नवलसद्बिल्वमाला विलोला तत्पादाम्भोजभृङ्गो भवतु मम मनस्त्यक्तसंसारगन्धम् ॥ 104॥ लोके भाग्यसुधाम्बुराशिरहितास्ते ये तदा शङ्कर ध्यानानन्दविहीनहीनमनसः ते दुर्भगाः सर्वदा । कल्पान्तेऽपि न मुक्तिरित्यपि मिताः संसारिणस्ते सदा सर्वे नारकिणोऽपि तत्कुलमिति स्यात् पुल्कसानां कुलम् ॥ 105॥ यस्यान्तःकरणं महेश्वरपदाम्भोजार्चने सादरं तन्नामस्मरणेऽपि तत्सुखकथावार्तानुरक्तं सदा । तं प्राहुर्गतकल्मपं मुनिजनाः सर्वेऽपि तं केवलं वेद्यं प्राहुरमन्दपुण्यविभवं भावं भवाभ्यर्चकम् ॥ 106॥ आकल्पं विजयी स एव स शुभारम्मैकभूर्भासुरः स स्यादिन्दुकलावतंसचरणाम्भोजार्चकानां प्रियः । यः स्यादुत्तमसम्पदामपि निधिः स स्यात् सुराणामपि प्रायः सेव्य इति प्रभूतविभवो भावो न किं दुर्लभः ॥ 107॥ स्वप्नेऽपि यस्य शिवलिङ्गविलोकनेच्छा स्वच्छा भविष्यति भवार्चनजातपुण्यैः । तत्पादपद्मजरजो मणिमञ्जरीव धन्योत्तमोरुशिरसि स्फुरतीह धीरे ॥ 108॥ अज्ञात्वापि शिवप्रसादविभवं स्वं शङ्कराराधन\- ध्यानालङ्कृतिचित्तवृत्तिरसकृत् यद्वा सकृत् सादरम् । तं मुक्तं प्रवदन्ति पावनमिति प्राहुर्मुनीन्द्राः सुराः तं रत्नं जगतीतलस्य सततं वन्दे मुहुः सादरम् ॥ 109॥ यो भक्त्या रजनीमुखेषु गिरिशं सम्पूज्य बिल्वादिभिः नैवेद्यादिसमर्पणेन च मुहुर्नाट्यैः प्रणामैरपि । सन्तुष्टस्तमपास्तदुःखनिकरं मन्ये स रेवासरि\- त्तीरे लिङ्गमभङ्गबिल्वकमलैराराध्य शङ्गं व्रजेत् ॥ 110॥ ॥ इति शिवरहस्यान्तर्गते भानुप्रोक्तं शिवस्तवः सम्पूर्णः ॥ \- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः 30| 95\-110॥ ## - .. श्रीशिवरहस्यम् . हराख्यः तृतीयांशः . उत्तरार्धम् . अध्यायः 30. 95-110.. Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}