% Text title : Rishigautamaproktam Bhavalingapujanam % File name : bhAvalingapUjanaMRRiShigautamaproktam.itx % Category : shiva, pUjA, shivarahasya % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : shrIshivarahasyam | harAkhyaH tRitIyAMshaH | pUrvArdham | adhyAyaH 37| 3-17 || % Latest update : May 6, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Rishigautamaproktam Bhavalingapujanam ..}## \itxtitle{.. R^iShigautamaproktaM bhAvali~NgapUjanam ..}##\endtitles ## vishvAso yatra bhaktasya yatra pUjyatvadhIrapi | tadeva li~NgaM tatpUjyaM sarvasiddhipradaM bhavet || 1|| yadeva li~NgasambandhaghanachandanagolakaiH | tatrArpitaM bilvapatraM bhuktimuktipradaM na kim || 2|| anuliptaM chandanAdyaiH li~Ngamabhyarchayediti | shrutishchandanasambandhaM na dUrIkartumichChati || 3|| samarpiteShu puShpeShu punaH puShpasamarpaNam | puShpeShu kriyate teShu punaH puShpasamarpaNam || 4|| bhAvali~NgaM tu bhAvena shuddhabhAvena nirmitam | tatrArchanaM kR^itaM tena svasid.hdhyai tadbhaviShyati || 5|| tatastadbhAvali~Ngasya bhAvapUrvArchanena tu | bhavatyeva mahadbhAgyaM svasvabhAvAnurodhataH || 6|| tadbhAvali~Nge dR^iShTe.api tuShTirvR^iShTirbhaviShyati | puShTirvR^iShTishcha tenaiva shubhavR^iddhirbhaviShyati || 7|| ayaM tIrthashvarastatra bhAvali~Nge manohare | tatkR^itaM pUjanaM sarvaM svIkariShyati sAdaram || 8|| tIrtheshvarali~NganirmAlyaM chandanaM cha samarpitam | dadAti siddhiM talli~NgaM tIrtheshAdhiShThitaM yataH || 9|| tIrtheshvarAbhimAnastu svanirmAlyeShvavichyutaH | tatastadabhimAnasya nilayaM li~Ngamuttamam || 10|| asya devAdhidevasya tIrthashasyAvalokanAt | smaraNAdapi siddhayanti phalAni vividhAnyapi || 11|| tIrtheshanikaTe yattu tIrthaM pApavinAshanam | tadIkShaNAt pApanAshaH snAnAt siddhimavApnuyAt || 12|| tattIre yastanutyAgaM tIrtheshasmaraNotsukaH | kariShyati sa puNyAtmA yAti tIrthesharUpatAm || 13|| ide pAshupatasthAnaM mahApAshupatAshritam | tatrAdhikAraH shaivAnAM vAso nAnyasya sarvathA || 14|| atra pAshupate muktiH prAptA pUva mahAtmabhiH | agre.api muktiH prAptavyA mahApAshupatairiha || 15|| || iti shivarahasyAntargate R^iShigautamaproktaM bhAvali~NgapUjanaM sampUrNam || \- || shrIshivarahasyam | harAkhyaH tR^itIyAMshaH | pUrvArdham | adhyAyaH 37| 3\-17 || ## - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 37. 3-17 .. Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}