% Text title : Shri Bhrringi Stava 02 56 % File name : bhRRingIstavaH.itx % Category : shiva % Location : doc\_shiva % Proofread by : Aruna Narayanan % Description/comments : From stotrArNavaH 02-56 % Latest update : July 25, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Bhringi Stava ..}## \itxtitle{.. shrIbhR^i~NgIstavaH ..}##\endtitles ## shambho शङ्कर शान्त शाश्वत शिव स्थाणो भवोमापते भूतेश त्रिपुरान्तक त्रिनयन श्रीकण्ठ कालान्तक । शर्वोग्राभय भर्ग भीम जगतां नाथाक्षर श्रीनिधे रुद्रेशान महेश्वरेश्वर महादेवेश तुभ्यं नमः ॥ 1॥ स्वामिन् सर्वजगद्गुरो हर महालीलाक्षमक्षेत्रस\- च्चिद्रूपाखिलभव्यभूतभवतां नाथ प्रपन्नार्तिहन् । पापघ्नाशुभदुःखपाशभयहृद्भक्तेष्टद ज्ञानद श्रीदातर्क्य षडङ्गमोक्षद महायोगीश तुभ्यं नमः ॥ 2॥ क्रूरं कष्टतमं विनष्टमनसं भ्रष्टं शठं निष्ठुरं निर्लज्जं कृपणं कृतघ्नमशुचिं बह्वाशिनं हिंसकम् । आशापाशशतप्रबद्धमनसं दुष्कीर्तिभाजं जडं कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ 3॥ मूर्खं बालमतं स्वधर्मचलितं धर्मार्थहीनं खलं कामान्धं क्षणिकं कदर्थनपरं दौःशील्यजन्मस्थलम् । अज्ञं लुब्धमसत्यनिष्ठमधमं प्रज्ञायशोवर्जितं कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ 4॥ क्षुद्रं दुर्भगमल्पसत्त्वमलसं भग्नव्रतं रागिणं भीरुं डाम्भिकमीर्ष्यकं व्यसनिनं पापात्मकं सूचकम् । आधिव्याधिनिपीडितं जडधियं सद्भिः सदा निन्दितं (हतधियं) कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ 5॥ आकाङ्क्षाश्रयमार्यवृत्तिविमुखं क्षीणं गुणद्वेषिणं धूर्तं दुर्गुणमत्यशुद्धहृदयं सर्वत्र सन्देहिनम् । हीनं पापरतं समस्तविषयेष्वासक्तमन्यायिनं कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ 6॥ अश्रद्धं गतपौरुषं कुपथगं जाज्वल्यमानं रुषा संसारार्णवमग्नमूर्मिनिहतं नीचक्रियं निर्दयम् । (ऊर्मितरलं, नीचप्रियं) वैराग्यव्रतदानयोगनियमद्वेष्टारमुन्मादिनं कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ 7॥ द्वन्द्वग्रस्तमशस्तवृत्तिकुशलं सत्सङ्गविद्वेषिणं दुःसङ्गप्रियमप्रतिष्ठवचनं कामातुरं तस्करम् । शैवज्ञानपराङ्मुखं खलजनव्यापारपारङ्गतं कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ 8॥ स्वप्नेऽप्युत्तमगन्धपुष्पनिकरैरीशार्चनावर्जितं ध्यानध्येयविचराणाकुलरिपुं तुच्छं मदोच्छृङ्खलम् । दारिद्र्यास्पदमात्मवैरिवशगं तापत्रयस्याश्रयं कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ 9॥ दुर्मर्यादमतिप्रवृद्धरजसं सद्वृद्धसेवारिपुं सद्धर्माद्यसमुत्सुकं गुरुजने मान्येषु चात्युद्धतम् । (सद्धर्मेष्वसमुत्सुकं) शिष्टानिष्टकरक्रियापरिचितं दुष्टप्रतुष्टिप्रदं (दुष्टस्य तुष्टि) कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ 10॥ आत्मातिस्तुतिकारिणं परमहानिन्दाकरं निन्दितं लुण्टाकं पतितं विपर्ययगतस्वान्तं सदा याचकम् । वैफल्योपगतस्वकार्यनिचयं सर्वापदां सञ्चयं कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ 11॥ कृत्याकृत्यविचारवर्जितमतिं व्रात्यं महा पातकं (महा वञ्चकम्) दुर्बुद्धिं मदमानमत्सरनिधिं दुर्वृत्तिवृत्त्याश्रयम् । मिथ्याज्ञानिनमार्यकण्टकमलं लोकद्वये दुःखितं (लोकत्रये दूषितम्) कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ 12॥ दुष्कर्मप्रचयप्रभिन्नहृदयं क्लेशैश्च सम्पीडितं (प्रचये प्रहृष्ट, सम्पिण्डितं) चार्वाकं कुमतिं कुचेलमलसं कार्पण्यजन्मस्थलम् । (कुचेलमलिनं) भार्यापुत्रगृहादिसक्तमनसं गाम्भीर्यधैर्यच्युतं (धैर्यद्विषं) कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ 13॥ चित्तक्षोभकरं कलङ्कहृदयं शोकास्पदं लोलुपं सारासारविचारहीनमनसं नीचप्रियं नीरसम् । मत्तोन्मत्तनिकृष्टकष्टचरितं शून्यं वृथालापिनं कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ 14॥ आत्मज्ञानविहीनमात्मविमुखं सर्वात्मभावद्विषं सङ्कल्पैर्बहुभिर्वि भिन्नहृदयं दैत्य(न्य)प्रसक्तं सदा । मर्मच्छिद्वचनं कठोरहृदयं मित्रद्रुहं चुम्बकं कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ 15॥ वेदोक्ताचरणे शिगा(ध्रुगा)त्मचरितं स्वेच्छाप्रवृत्तिं सदा सच्छास्त्रेष्वपरागिणं प्रियतमालक्ष्मीगुणैर्वेष्टितम् । दाक्षिण्यप्रतिपन्नताविरहितं स्वार्थैकनिष्ठं सदा कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ 16॥ सत्यत्यागदयाक्षमाशमदमाद्यार्थानभिज्ञात्मकं देवब्राह्मणगोत्रजातिथिपितृज्ञानात्मकापूजकम् । विश्वस्तेष्वपकारवञ्चनपरं मैत्रीरिपुं दुर्जनं कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ 17॥ कृत्वाधर्ममतिं कथञ्चिदपरः को मत्समोऽस्मिन् भवे\- दित्येवं बहुजल्पिनं कुपुरुषं भ्रान्त्याश्रयं राक्षसम् । (भ्रान्या स्थितं) दृष्टादृष्टसुखैषिणं बत मुधा मुक्त्वा शिवाराधनं कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ 18॥ मार्जाराखुबकश्वकुक्कुटकपिक्रोडाहिवृत्तिं सदा तीर्थध्वाङ्क्षमनर्थकं परसुखे सन्तापिनं दुःसहम् । त्यक्तोपायममेयकाङ्क्षिणमहो शुण्ठं च चोरोपमं कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ 19॥ अस्पृश्यं विकलं कदर्यमखिले दोषे स्वकीये गुणं पश्यन्तं चलमात्मकार्यनिरतं त्याज्यं विषादात्मकम् । चिन्ताशोकपरीतचेतसमलं सर्वाशुभानां पदं कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ 20॥ दुष्पूरस्वककुक्षिपूरणपरं भारं भुवः केवलं डासी(दासी)मेषखरस्वभावमपटुं सन्माननाभाजनम् । रिक्तं बालकदीर्घसूत्रिणमलं हृच्छल्यशीलं सदा (तिक्तं बालक) कारुण्याकर भो पितः पशुपते दोषाकरं पाहिमाम् ॥ 21॥ कर्माख्यालघुभारवाहनपशुं तृष्णातृणग्राहिणं (दुष्कार्यालघु) संसारार्णवदुःखपङ्कपतितं यान्तं त्वधोऽधो भृशम् । स्वत्वाहन्त्वममत्वमोहमकरैराकृष्यमाणं सदा कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ 22॥ भ्रष्टं सर्वजुगुप्सितं परहितव्याघातिनं तामसं सम्भ्रान्तं चपलं विधानविहितव्यापारविद्वेषिणम् । शम्भो त्वत्पदभक्तिहीनमदृढं सम्मूढमात्मद्विषं कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ 23॥ ज्येष्ठावासमतिप्रमादितमतिं क्षुत्तृड्जराद्यर्दितं स्वप्नेऽप्यल्पपरोपकाररहितं सर्वाहितं दुर्बलम् । लोके सत्परिहार्यनिन्दितमहादुःखप्रदैकक्रियं कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ 24॥ किं वाचां बहुविस्तरेण भगवन् मत्सन्निभो भूतले नाभून्नास्ति च नो भविष्यति पुमान्निर्भाग्यचूडामणिः । तस्मादीदृशमात्मवञ्चकमहो त्रैलोक्यचूडामणे कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ 25॥ सर्वश्रेष्ठ गुणैकभाजन विभो सर्वोत्तमेषूत्तमा\- सङ्ख्येयावगुणैकभाजनमलं कष्टातिकष्टक्रियम् । श्रीशाश्रीशमतीन्द्रियेन्द्रियवशं निःसङ्ग दुःसङ्गिनं (श्रीशं, अतीन्द्रिय, निस्सङ्ग, इमानि सम्बोधनानि) कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ 26॥ विण्मूत्रकृमिमांसशोणितमयं मेदोऽस्थिमज्जात्मकं दुर्गन्धैकनिधिं जरापरिगतं वातादिदोषात्मकम् । दृष्ट्वापि स्वशरीरमत्र तु सदा वैराग्यहीनं पशुं कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ 27॥ त्वक्षुक्लान्त्रसिरातनूरुहमयं कालास्यरन्ध्रस्थितं नानापायपतिष्णुकालशिखिना पापच्यमानं भृशम् । दृष्ट्वापि स्वकलेवरं कृशतरं तत्राविरिक्तं पशुं कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ 28॥ विष्ठामूत्रयुतं त्वनिष्टमशुभं स्वाभाव्यतो नश्वरं कुष्टक्षैण्यविषूचिकाज्वरशिरःशूलादिरोगास्पदम् । ज्ञात्वापि स्वशरीरमत्र तु सदा वैराग्यहीनं पशुं कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ 29॥ पङ्गुत्वान्ध्यजरित्वमौर्ख्यखलताबाधिर्यजन्मस्थलं क्लेद्यच्छेद्यविशोष्यदाह्यकृशतास्थौल्यस्वभावात्मकम् । सम्पश्यन्नपि दोषमत्र तु सदा सम्प्रीतियुक्तं पशुं कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ 30॥ देहं क्षालनलेपनादिविधिना संस्पर्शयोग्यं त्वचा छन्नक्लिन्नमहाव्रणं नवमुखैर्नित्यं स्रवन्तं मलम् । तं दृष्ट्वाप्यविरागिणं च नरके नूनं सरागं पशुं कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ 31॥ लोकेऽत्यन्तपवित्रतामुपगतं यत्पञ्चगव्यादिकं यद्देहांशकमस्थिरोमरुधिरस्नाय्वादिसंस्पर्शतः । स्यादेवाशुचि तद्विबुध्य च सदा तद्देहसक्तं पशुं कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ 32॥ आत्माधारतया स्थितां निजतनुं बाल्ये तथा यौवने वृद्धत्वेऽपि बहुप्रकारविकृतिं प्राप्तां समीक्ष्यापि च । तत्रानात्मविरागिणं ह्यविकृते स्वात्मन्यसक्तं पशुं कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ 33॥ स्वस्यायुर्निचयस्य मध्यत इमौ नित्यं निशावासकां(वासरौ) जाग्रत्स्वप्नसुषुप्तिषु स्थितिमतोऽवस्थात्रये खण्डशः । गच्छन्ताववबुध्य च स्वहितसत्कर्मण्यसक्तं पशुं कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ 34॥ शुद्धान्नस्य निजास्यरन्ध्रत इहान्वास्य द्रवेणाधरे(?) विण्मूत्रान्त्रकफासृगाद्यशुचिनिक्षेपो भवेद्भोजनम् । स्त्रीसङ्गोऽशुचिवर्गलेपनमहो तत्रापि रक्तं पशुं कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ 35॥ सर्पिःखण्डपयोमधुप्रभृतिकं त्यक्त्वा तृणान्यत्ति गौ\- र्यद्वच्छाश्वतशान्त उत्तम(न्तिदोत्तम) महानन्दानपेक्षं तथा । शम्भो वैषयिके सुखेऽतिविरसे तुच्छेऽतिसक्तं पशुं कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ 36॥ देवानामपि मारुतस्य च विभो गम्यं न यत्तत्र च स्वैरं गच्छति मन्मनो न हि कदाचिद्वा तव श्रीपते । धर्तुं तच्च नियन्तुमत्र सुखदे नैवासमर्थं पशुं कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ 37॥ गुह्ये कुङ्कुमगन्धकाङ्क्षिणमहो तोयार्थिनं वा मरौ तैलान्वेषिणमश्मचूर्णनिचये मैत्र्यर्थिनं दुर्जने । निर्बुद्धिं त्रिगुणात्मके मलविधौ क्षेत्रे सुखेप्सुं पशुं (?) कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ 38॥ वेदैरप्यखिर्लैमहेश बहुशो वेदान्तशास्त्रादिभि\- र्व्यापी चिन्मय एक ईश्वर इति प्रोक्तेऽत्र यत्त्वत्पदे । चित्तं धर्तुमशक्तमाप्तवचने विश्वासहीनं पशुं कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ 39॥ बुद्धिज्ञानदयाक्षमाशमदमासम्मोहयत्वा(त्ना)र्जव\- ख्यात्यख्यातिभयाभयासुखसुखाहिंसादयस्तुष्टयः । भूतानां तु भवत्त एव विविधा नित्यं भवन्ति प्रभो कारुण्याकर भो पितः पशुपते दोषाकरं पाहिमाम् ॥ 40॥ भावाभावभवाभवामृतविषासत्याः समस्ताः(विषाःसत्या असत्याः)क्रियाः दीर्घायुष्यनिरामयत्वनिखिलाभीष्टार्थसंसिद्धयः । भूतानां भवदिच्छयैव भगवन् जायन्त एव प्रभो कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ 41॥ योगैश्वर्यसमस्तदाननिरता(तिः) श्रद्धात्मभक्तिर्दृढा वैराग्यं परमं महेश परमे धर्मे रतिश्चारुता । भूतानां भवतः प्रसादत इहाजस्रं भवन्ति प्रभो कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ 42॥ वायुर्वापि(ति)तवाज्ञया शशिरवी नित्यं जगद्भासका\- वाहारं पचतीह कुक्षिसदने वह्निः सदा प्राणिनाम् । देवानां वहतीह हव्यमपि यः पाकं करोत्याज्ञया कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ 43॥ ब्रह्माद्यास्तृणनिग्रहा इह महाभूतानि ते शासनात् कुर्वन्त्यत्र समस्तदेहनिकरे प्रायस्तवाज्ञाबलात् । तिष्ठन्त्यध्यवसायमर्थनिकरे बुद्धिः करोत्याज्ञया कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ 44॥ चित्तं चेतयते मनस्तु सकलं सङ्कल्पयत्याज्ञया सर्वार्थानभिमन्यते तव महादेवाज्ञयाहङ्कृतिः । स्वेष्वेवेन्द्रियवर्ग एष विषयेष्वास्ते तवैवाज्ञया कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ 45॥ ब्रह्मा सृष्टिकरो हरिः स्थितिकरो रुद्रस्तु कालात्मकः संहर्ता जगतां श्रियं वितरति श्रीर्ब्रह्मविद्यामुमा । सावित्री च तवाज्ञयैव नरकात् सन्तारयत्याश्रितान् कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ 46॥ कालं(नालं)चालयितुं तृणं च पवनः शम्भो त्वदाज्ञां विना दग्धुं तन्न समर्थ एव दहनश्छेत्तुं तु वज्रेण तत् । शक्तो गोत्रभिदप्यहो जगदिदं सर्वं त्वदाज्ञावशं कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ 47॥ सेन्द्राः सर्वसुरासुरादय इह त्वच्छासने संस्थिताः ब्रह्माण्डादिसमस्तवस्तुनिकरैः साधारणैः सन्ततम् । त्रैलोक्यानुगतान्यपीह सुबहून्याज्ञावशान्येव ते कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ 48॥ भूतान्याप इहाज्ञयैव भवतः सञ्जीवयन्ति प्रभो वाचं वाग्विपुलां दधाति जगतां धत्तेऽखिलं भूर्नभः । भूतानामवकाशदं जलधयो निम्ने स्थिता दुःसहाः कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ 49॥ सूतेऽसौ महदादिकं प्रकृतिरप्याज्ञावशात्ते विभो कालश्च प्रकृतिः परा पुरुष इत्येतद्धि सर्वं सदा । शम्भो देव भवत्त एव जगतो भूतं भविष्यद्भवत् कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ 50॥ त्वन्मायातिविमोहितं भव महालीलार्थमेतत्त्वया\- त्तं त्वत्प्रेरणयैव सर्वविषयेष्वत्र प्रवृद्धिं(द्धं) च तत् । पापध्वान्तरवे समस्तजगतां दुःखान्तकारिन् प्रभो कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ 51॥ बन्धच्छेदविधौ त्वमेव भुवनेष्वेकः समर्थो ध्रुवं तत्पाशैर्भव दैव(भवतैव)बद्धमखिलं कर्मच्छलेनापि च । शम्भो त्वच्छरणागतं करुणया त्वं शङ्करो येन वा कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ 52॥ अत्यावेशिनमुत्तमस्थितिमतां सन्त्यागिनं नास्तिकं रन्ध्रान्वेषिणमन्धमूकबधिरं शम्भोस्तु विश्वात्मनः । माहात्म्यश्रवणस्तुतीक्षणविधौ माहेश्वरावत्सलं कारण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ 53॥ ॥ इति श्रीभृङ्गीस्तवः सम्पूर्णः ॥ ## Proofread by Aruna Narayanan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}