% Text title : Bhringikrita Shivakshamastotram from Shivarahasa % File name : bhRingikRitashivastotram.itx % Category : shiva, stotra, shivarahasya % Location : doc\_shiva % Author : Traditional % Transliterated by : DPD % Proofread by : DPD, Ruma Dewan % Description-comments : श्रीशिवरहस्यम् । शिवाख्यः चतुर्थांशः । अध्यायः 10 | 1\-54 ॥ % Latest update : August 17, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Bhringikrita Shiva Kshama Stotram ..}## \itxtitle{.. bhR^i~NgIkR^itashivakShamAstotram ..}##\endtitles ## (शिवरहस्यान्तर्गते) स्कन्दः – हृष्टां देवीं तदा वीक्ष्य भृङ्गिः साम्बं महेश्वरम् । तुष्टाव देव्या देवेशं स भृङ्गी विनयात् सदा ॥ 1॥ भृङ्गी – \- \- क्रूरं दुष्टतमं विनष्टमनसं भ्रष्टं शठं निष्ठुरं निर्लज्जं कृपणं कृतघ्नमशुचिं बह्वाशनं हिंसकम् । आशापाशशतप्रबन्धमनसं दुष्कीर्तिभाजं जडं कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ 2॥ क्षुद्रं दुर्भगमल्पसत्वमलसं भग्नव्रतं रागिणं भीरुं डाम्भिकपक्षमं व्यसनिनं पापात्मकं सूचकम् । आधिव्याधिनिपीडितं जडधियं सद्भिः सदा निन्दितं कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ 3॥ मूर्खं बालमतिं स्वधर्मरहितं धर्मार्थहीनं खलं कामान्धं क्षणिकं तदर्थनपरं दौःशील्यजन्मस्थलम् । सर्वलुब्धमसत्यनिष्ठमधमं प्रज्ञायशोवर्जितं कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ 4॥ आकाङ्क्षाशयमार्यवृत्तिविमुखं क्षीणं गुरुद्वेषिणं धूर्तं दुर्गुणमत्यशुद्धहृदयं सर्वत्र सन्देहिनम् । दीनं पापरतं समस्तविषयेष्वासक्तमन्यायिनं कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ 5॥ स्वप्नेऽप्युत्तमगन्धपुष्पनिकरैरीशार्चनावर्जितं धयानध्येयविचारणाविरहितं तुच्छं सदोच्छृङ्खलम् । दारिद्र्यास्पदमात्मवैरिवशगं तापत्रयस्यास्पदं कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ 6॥ मायाग्रस्तसमस्तवृत्तिकुशलं सत्सङ्गविद्वेषिणं दुःसङ्गप्रियमप्रतिष्ठवचनं कामातुरं तस्करम् । शैवज्ञानपराङ्गमुखं खलजनव्यापारपारं गतं कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ 7॥ दुर्मर्यादमतिप्रवृद्धजरसं (रजसं) सद्वृत्तिसेवारिपुं सद्धर्मादिसमुत्सुके गुरुजने मान्येषु चात्युद्धतम् । शिष्टानिष्टकरं क्रियापरिचितं दुष्टप्रतुष्टिपदं कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ 8॥ कर्मादिस्तुतिकारणं परमहानिन्दाकरं निन्दितं लुण्टाकं पतितं विपर्ययगतस्वान्तं सदा याचकम् । वैकल्यापगतं सुकार्यनिचयं सर्वापदां सञ्चयं (वैकल्यापगताशुकार्यनिचयं सर्वापदां सञ्चयं) कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ 9॥ कृत्याकृत्यविचारवर्जितमतिं व्रात्यं महाकातरं दुर्बुद्धिं मदपानमत्सरधियं दुर्वृत्तवृत्त्याश्रयम् । मिथ्याज्ञानिनमात्मात्मकण्टकमलं लोकत्रये निन्दितं कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ 10॥ दुष्कर्मप्रचयप्रभिन्नहृदयं क्लेशैश्च सम्पिडितं चार्वाकं कुमतिं कुशीलमनसं कार्पण्यजन्मस्थलम् । भार्यापुत्रगृहादिसक्तमनसं गाम्भीर्यधैर्यद्विषं कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ 11॥ आत्मज्ञानविहीनमात्मविमुखं सर्वात्मभावद्विषं संकल्पैर्बहुभिर्विभिन्नहृदयं द्वैतप्रसक्तं सदा । मर्मच्छिद्वचनं कठोरहृदयं मित्रद्रुहं क्षुद्रकं कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ 12॥ चित्तक्षोभकरं कलत्रहृदयं शङ्कापदं लोलुपं सारासारविचारहीनमनसं नीचक्रियं नीरसम् । मत्तोन्मत्तनिकृष्टदुष्टचरितं शोच्यं वृथालापिनं कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ 13॥ सत्यत्यागदयाक्षमाशमदमाद्यर्थानभिज्ञानकं देवब्राह्मणगोत्रजातितिथिपितृज्ञानात्मकापूजनम् । विश्वस्तेष्वपकारवञ्चनपरैर्मैत्रीपरं दुर्जयं कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ 14॥ मत्वाऽधर्ममतिं कदर्थनपरं को मत्समोऽस्मिन् भवेदित्येवं बहुजल्पिनं कुवपुषं पापाश्रितं राक्षसम् । दृष्ट्वा दृष्टसुखेषणं तव मदात्त्यक्त्वा शिवाराधनं कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ 15॥ दुष्पूरस्वककुक्षिपूरणपरं भारं भुवः केवलं दासीमेपखरस्वभावमपटुं सम्माननाभाजनम् । रिक्तं बालमदीर्घसुत्रिणमलं हृच्छल्यभूतं सतां कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ 16॥ मार्जाराखुवृकश्वकुक्कुटकपिक्रोडाभिवृत्तिं सदा तीर्थध्वांक्षमनर्थकम्पिनि हिते सन्तापिनं दुःसहम् । त्यक्तोपायमपायकाङ्क्षिणमहोऽशुद्धप्रियं चापलं कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ 17॥ अस्पृश्यं विकलं कर्दयमखिलैः दोषैः स्वकीर्यैतं पापिष्ठं विषयेषु सक्तमनसं त्याज्यं विवादास्पदम् । चिन्ताशोकपरीतचेतसमलं सर्वाशुभानां पदं कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ 18॥ अत्यावेशनमुत्तमस्थितिमतां सत्याग्निनां नास्तिकं रन्ध्रान्वेषणमन्धमूकबधिरं शम्भोस्तु विश्वात्मनः । माहात्म्यश्रवणस्तुतिक्षणविधौ माहेश्वरावत्सलं कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ 19॥ भ्रष्टं सर्वजुगुप्सितं परहितव्याघातिनं तामसं सम्भ्रान्तं चपलं विचारविहितव्यापारविद्वेषणम् । शम्भो त्वत्पदभक्तिहीनमनसं मूढं समात्मद्विषं कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ 20॥ दोषावासमतिं प्रमादितमतिं क्षुत्तृड्ज्वराभ्यर्दितं स्वप्नेऽप्यत्र परोपकाररहितं सर्वाहितं दुर्बलम् । लोके सत्परिहार्यनिन्दितमहादुःखप्रदैकेन्द्रियं कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ 21॥ किं वाचा बहुविस्तरेण भगवन् मत्सन्निभो भूतले भूतो नास्ति विभो भविष्यति पुमान्निर्भाग्यचूडामणिः । तस्मादीदृशमात्मवञ्चनपरं त्रैलोक्यरक्षामणे कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ 22॥ सर्वश्रेष्ठगुणैकभाजनमहो सर्वोत्तमेषूत्तमं सङ्ख्येयार्थगुणैकभाजनमलं कष्टातिकष्टप्रियम् । श्रीकाश्रीकमतेन्द्रियस्य वशगं निःसंशयं सङ्गिनं कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ 23॥ विण्मूत्रक्रिमिमांसशोणितमयं मेदोऽस्थिमज्जात्मकं दुर्गन्धैकनिधिं जरापरिगतं वातादिदोषास्पदम् । दृष्ट्वाऽपि स्वकलेवरं कृशमयं तवारिक्तं पशुं कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ 24॥ विष्ठाविष्टकुजन्तुनिष्ठमशुचिं स्वाभाव्यतो नश्वरं कुष्ठक्षौण्यविषूचिकाज्वरशिरः शूलादिवेगास्पदम् । ज्ञात्वाऽपि स्वशरीरमत्र तु सदा सम्प्रीतियुक्तं पशुं कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ 25॥ स्वात्माधारतया स्थितां निजतनुं बाल्ये तथा यौवने वृद्धत्वेऽपि बहुप्रकारविकृतिं प्राप्तां समीक्ष्यापि च । तत्रात्मन्यतिरागिणं त्वयि कृते स्वान्यानुरक्तं पशुं कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ 26॥ देहं क्षालनलेपनादिविधिना संस्पृश्य योग्यार्थवत् छिन्नं क्लिन्नमहाव्रणं नवमुखं नित्यं स्रवन्तं मलम् । तं दृष्ट्वाऽप्यतिरागिणं च नरके नूनं सरागं पशुं कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ 27॥ लोकेऽत्यन्तपवित्रतामुपगतं यत्पञ्चगव्यादिकं तद्देहोत्थकफास्थिरोमरुधिरस्नाय्वादिसंस्पर्शतः । स्यादेवाशुचि तद्विबुध्य च सदा तद्देहसक्तं पशुं कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ 28॥ स्वस्यार्युनिचयस्य मध्यत इमौ नित्यं निशावासरौ जाग्रत्स्वप्नसुषुप्तिषु स्थितिमतः स्वल्पायुषः खण्डकम् । गच्छत्तावदबुद्धय च स्वहितसत्कर्मण्यरक्तं पशुं कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ 29॥ सर्पिःखण्डपयोमधुप्रभृतिकं त्यक्तवा तृणान्यपि गौः यद्वच्शाश्वतशाम्भवोक्तमहिमानन्दानपेक्षं सदा । शम्भो वैषयिके सुखेऽतिविरसे तुच्छेऽतिसक्तं पशुं कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ 30॥ धूमे कुङ्कुमगन्धकाङ्क्षिणमहो तोयार्थिनं वा मरौ तैलान्वेषिणमश्वचूत्णनिचये मैत्र्यर्थिनं दुर्जने । दुर्बुद्धिं त्रिगुणात्मके मलनिधौ क्षेत्रे सुखेप्सुं पशुं कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ 31॥ देवानामपि मारुतस्य च विभो गम्यं न यत्तत्र तु स्वैरं गच्छति मे मनो नहि तदा चित्तं तवाङ्घ्रिद्वये । धर्तुस्तच्च नियन्तुमुच्चसुखदो नैवासमर्थं पशुं कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ 32॥ वेदैरप्यखिलैर्महेश बहुशो वेदान्तशास्त्रादिभिः व्यापि चिन्मय एक ईश्वर इति प्रोक्ते त्वयि त्वत्पदे । चित्तं धर्तुमशक्तमात्मवचनैः व्यापारहीनं पशुं कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ 33॥ ज्ञानाज्ञानदयादयाशमदमासंमोहमोहानतिख्यात्यख्याति भयाभयासुखसुखाहिंसामनस्तुष्टयः । भूतनां भवदाज्ञयैव विधिना नित्यं भवन्ति ध्रुवं कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ 34॥ भावाभावभवाभवामृतविषासत्सत्समस्ता क्रिया दिव्यत्वं च निरामयत्वनिखिलाभीष्टार्थसम्पत्तयः । भूतानां भवदिच्छयैव भगवन् जायन्त एवानिशं कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ 35॥ योगैश्वर्यसमस्तदानपरता श्रद्धात्मभक्तिर्दृढा वैराग्यं परमं महेश परमे धर्मे मतिश्चारुता । भूतानां भवतः प्रसादत इमे जायन्त एव ध्रुवं कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ 36॥ नालं चालयितुं तृणं च पवनः शम्भो त्वदाज्ञां विना दग्धुं तं न समर्थ एव हुतभुक्षक्रोऽपि नो व्रजतः । शक्तः छेत्तुमपि प्रभो जगदिदं सर्वं त्वदाज्ञावशं कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ 37॥ चित्तं चेतयते मनश्च सकलं सङ्कल्पयत्याज्ञया सर्वार्थानभिमन्यते ननु महादेवाज्ञयाऽहङ्कृतिः । स्वे स्वे त्विन्द्रियवर्ग एव विषयेच्छास्ते तवैवाज्ञया कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ 38॥ ब्रह्मा सृष्टिकरो हरिः स्थितिकरो रुद्रस्तु कालात्मकः संहर्ता जगतं श्रियं जनयति श्रीयुग्मविद्यां पुमान् । गायत्री च तवाज्ञयैव नरकात्सन्तारयत्याश्रितान् कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ 39॥ वायुर्वाति तवाज्ञया शशिरवी नित्यं जगद्भासकौ आहारं पचते च कुक्षिसदने वह्निः सद प्राणिनाम् । देवानां वहतीव havyama.api यः पाकं करोत्यत्ति यः कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ 40॥ भूतान्याप इहाज्ञयैव भवतः सञ्जीवयन्ति प्रभो वाचा वाग्विपुलं ददाति जगतां यत्तेखिलं पुन्नभः । भूतानामवकाशदं त्रिजगतां शीतोष्णशङ्कास्पदः कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ 41॥ सेन्द्राः सर्वसुरासुरादय इह त्वच्छासने संस्थिताः ब्रह्माण्डानि इहात्मवस्तुनि परे सन्धारकाः सन्ततम् । त्रैलोक्यानुगतानपीह सुबहून्याज्ञावशादेव ते कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ 42॥ हर्तासौ महदादिकं प्रकृतिरप्याज्ञावशा ते विभो कालश्च प्रकृतिः पुरुः पुरुष इत्येतत्त्रयं सर्वदा । शम्भो देव भव त्वमेव च तथा भूतं भविष्यद्भवं कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ 43॥ त्वयोपरि तमो घृतं तव महाब्धिलीलार्थमेव त्वयोन्नतिप्रेरणयैव ते तच्च विषयेष्वत्र प्रवृतं जगत् । तापश्चापि रवेः समस्तजगतां दुःखार्तिहारिन प्रभो कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ 44॥ बन्धच्छेदविधौ त्वमेव भुवनेष्वेकः समर्थो भवेः त्वं पाशैर्भवबन्धमेतदखिलं कर्मच्छलेनापि च । शम्भो त्वां शरणागतं करुणया त्वं शङ्करो येन वा कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ 45॥ महामुर्ते महादेव त्वन्मूर्तौ सर्वदेवताः । यथा बीजाङ्कुरोत्पत्तिः तथेदं त्वय्यवस्थितम् ॥ 46॥ जगज्जालमिदं शम्भो ससुरासुरमानुषम् । नित्य निर्माय नीरूप धुरन्धर सुनिर्मलम् ॥ 47॥ मनोवाचां सुदूरात्मन् परमेश नमोऽस्तु ते । त्वत्तः सर्वं त्वया सर्वं त्वं सर्वं सर्वगोऽसि च ॥ 48॥ नमस्ते देवदेवेश सर्वकारणकारण । कर्तव्य च दया दिने करुणाकर शङ्कर ॥ 49॥ सर्वापराधं मे देव क्षमस्व जगतां पते । तव रूपं जगच्छम्भो अष्टमूर्तिरनीश्वरः ॥ 50॥ पिता त्वमेव भगवन् माता साक्षादुमा यतः । क्षमस्वागो ममेद नीं बहुनोक्तेन किं प्रभो ॥ 51 ॥ त्वयि भक्तिं महादेव दृढां देहि मृडाव्यय ॥ 52॥ \- \- स्कन्दः – इत्युक्तां मुनिवचनस्तुतिं महेशः श्रुत्वा चागकुमारिकायुतो हरस्तम् । दत्वा रूपमपारदिव्यगणपस्येन्द्राधिपत्यं ददौ तेनैवोत्तमसद्द्विजेन विहरत्कैलासमौलौ शिवः ॥ 53॥ यस्त्त्वेतच्छृणुयात पठेन शम्भोः स्तव्यानां परमः स्तवोऽयमीशतुष्ट्यै । सोऽन्ते चाप्यचिरेण भृङ्गितुल्यः पादाब्जे परमेश्वरस्य युक्तभृङ्गः ॥ 54॥ ॥ इति शिवरहस्यान्तर्गते शिवाख्ये भृङ्गीकृतशिवक्षमास्तोत्रं सपूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । शिवाख्यः चतुर्थांशः । अध्यायः 10 | 1\-54 ॥ ## - .. श्रीशिवरहस्यम् . शिवाख्यः चतुर्थांशः . अध्यायः 10 . 1-54 .. Notes: Mahāmuni Bhṛṅgī ## mahAmuni bhR^i~NgI ## (who had avoided circumambulation of Devī ##devI ## in favour of Śiva ##shiva##) on being advised by Devī ##devI ## about the oneness of Śiva ##shiva ## and Herself; expresses his remorsefulness. He beseeches Śiva Paśupati ##shiva pashupati ## to show compassion as a Father, and pardon him for his misconduct that arose due to his ignorance. Encoded by DPD Proofread by DPD, Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}