% Text title : Bhairava Panjara Kavacham % File name : bhairavapanjarakavacham.itx % Category : shiva, kavacha, panjara % Location : doc\_shiva % Transliterated by : Jagannadha Rao % Proofread by : Jagannadha Rao % Latest update : May 21, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Bhairava Panjara Kavacham ..}## \itxtitle{.. shrIbhairavapa~njarakavacham ..}##\endtitles ## पार्वत्युवाच \- देव देव महादेव संसार प्रियकारक । पञ्जरं बटुकस्यास्य कथनीयं मम प्रभो ॥ 1॥ श्रीशिव उवाच \- पूर्वम् भस्मासुरत्रासाद् भय विह्वलतां स्वयम् । पठनादेव मे प्राणा रक्षितः परमेश्वरि ॥ 2॥ सर्वदुष्टविनाशाय सर्वरोगनिवारणम् । दुःखशान्तिकरं देवि ह्यल्पमृत्युभयापहम् ॥ 3॥ राज्ञां वश्यकरं चैव त्रैलोक्य विजयप्रदम् । सर्वलोकेषु पूज्यश्च लक्ष्मीस्तस्य गृहे स्थिरा ॥ 4॥ अनुष्ठानं कृतं देवि पूजनं च दिने दिने । विना पञ्जरपाठेन तत्सर्वं निष्फलं भवेत् ॥ 6॥ अस्य श्रीबटुकभैरवपञ्जरकवचमन्त्रस्य कालाग्निरुद्रः ऋषिः । अनुष्टुप्छन्दः । OM बटुकभैरवो देवता । ह्रां बीजं OM भैरवी वल्लभा शक्तिः । OM दण्डपाणये नमः कीलकम् । मम सकलकामनासिद्ध्यर्धे जपे विनियोगः ॥ OM ह्रां प्राच्यां डमरुहस्तो रक्तवर्णो महाबलः । प्रत्यक्षमहमीशान बटुकाय नमो नमः ॥ OM ह्रीं दण्डधारी दक्षिणे च पश्चिमे खड्गधारिणे । OM ह्रूं घटावादी मूतिरुत्तरस्यां दिशिस्तथा । OM ह्रैं अग्निरूपो ह्याग्नेय्यां नैरृत्यां च दिगम्बरः । OM ह्रौं सर्वभूतस्थो वायव्ये भूतानां हितकारकः ॥ OM ह्रश्चवाष्टसिद्धिश्च ईशाने सर्वसिद्धिकरः परः । प्रत्यक्षमहमीशान बटुकाय नमो नमः ॥ OM ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः स्वाहा ऊर्ध्वं खेचरिणं न्यसेत् । रुद्ररूपस्तु पाताले बटुकाय नमो नमः ॥ OM ह्रीं बटुकाय मूर्ध्नि ललाटे भीमरूपिणम् । आपदुद्धरणं नेत्रे मुखे च बटुकं न्यसेत् ॥ 1॥ कुरु कुरु सर्वसिद्धिर्देहे गेहे व्यवस्थितः । बटुकाय ह्रीं सर्वदेहे विश्वस्य सर्वतो दिशि ॥ 2॥ आपदुद्धारकः पातु ह्यापादतलमस्तकम् । हसक्षमलवरयुं पातु पूर्वे दण्डहस्तस्तु दक्षिणे ॥ 3॥ हसक्षमलवरयुं नैरृत्ये हसक्षमलवरयुं पश्चिमेऽवतु । सर्वभूतस्थो वायव्ये हसक्षमलवरयुं घटावादिन उत्तरे ॥ 4॥ हंसः सोहं तु ईशाने चाष्टसिद्धिकरः परः । शंक्षेत्रपाल ऊर्ध्वे तु पाताले शिव सन्निभः ॥ 5॥ एवं दशदिशो रक्षेद्बटुकाय नमो नमः । इति ते कथितं ह्रीं श्रीं क्लीं ऐं सदाऽवतु ॥ 6॥ OM फ्रें हुं फट् च सर्वत्र त्रैलोक्ये विजयी भवेत् । लक्ष्मीं ऐं श्रीं लं पृथिव्यां च आकारो हं ममावतु ॥ 7॥ स्रौं प्रौं ज्रौं ऊँ यं वायव्यां रं रं रं तेजोरूपिणम् । OM कं खं गं घं ङं बटुकं चं छं जं झं ञं कपालिनम् ॥ 8॥ टं ठं डं ढं णं क्षेत्रेशं तं थं दं धं नं उमाप्रियम् । पं फं बं भं मं ममरक्ष यं रं लं भैरवोत्तमम् ॥ 9॥ वं शं षं सं आदिनाथं लं क्षं वै क्षेत्रपालकम् । (फलश्रुतिः) एवं पञ्जरमाख्यातं सर्वसिद्धिकरं भवेत् ॥ 10॥ दुःखदारिद्र्यशमनं रक्षकः सर्वतो दिशः । आवश्यं सर्वतो वक्ष्यं सर्वबीजैश्च सम्पुटम् ॥ 11॥ सर्वरोगहरं दिव्यं सर्वत्र सुखमाप्नुयात् । एवं रहस्यमाख्यातं देवानामपि दुर्लभम् ॥ 12॥ वज्रपञ्जरनामेदं ये शृण्वन्ति वरानने । आयुरारोग्यमैश्वर्यं कीर्तिलाभः सुखं जयः ॥ 13॥ लक्ष्मी मनोरमा बुद्धिस्तेषां गेहे व्यवस्थिता । सुशीलाय सुदान्ताय गुरुभक्तिपराय च ॥ 14॥ तस्य शीघ्रं च दातव्यमन्यथा न कदाचन । गोपनीयं प्रयत्नेन सर्वगोप्यमयं भवेत् ॥ 15॥ यस्मै कस्मै न दातव्यं न दातव्यं कदाचन । राज्यं देयं शिरो देयं न देयं भैरवाक्षरम् ॥ 16॥ एककालं द्विकालं वा त्रिकालं पठते नरः । सर्वपापविनिर्मुक्तो शिवेन सह मोदते ॥ 17॥ ॥ इति श्रीभैरवपञ्जरकवचं समाप्तम् ॥ ## Encoded and proofread by Jagannadha Rao \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}