भिल्लकन्याकृता शिवस्तुतिः

भिल्लकन्याकृता शिवस्तुतिः

दाता त्वमेव भगवान् विश्वस्य सकलस्य च । पालको नाशकश्च त्वं जनकोऽपि संशयः ॥ १०३॥ भूमण्डलोत्पादनकारणाय तत्पालनस्याप्यथ कारणाय । तन्नाशकायापि नमो नमस्ते गौरीसहायाय महेश्वराय ॥ १०४॥ अपारसंसारविनाशकाय संसारदुःखप्रलयोद्यताय । नमोऽस्तु ते कारणकारणायाप्यकारणायापि नमो नमस्ते ॥ १०५॥ वेदान्तवेद्याय नमो नमस्ते वेदस्वरूपाय नमो नमस्ते । अपारकल्याणगुणार्णवाय नमो नमस्ते गिरिजासहाय ॥ १०६॥ नमो नमश्चन्द्रकलावतंस गौरीस्फुरन्मानसराजहंस । गौरीविहारोन्नतकन्धरांस नमो नमो बिल्ववरोत्तमांस ॥ १०७॥ कश्चन्द्रचूडचरणाम्बुरुहार्चनेन नाभीष्टसिद्धिमसकृत् समवाप रूपम् । शैवं समेत्य नवबिल्वदलाङ्कुरैर्वा लिङ्गार्चनेन विजये रजनीमुखे वा ॥ १०८॥ प्रदोषे बिल्वं वा यदि नवजलेनापि सहित प्रदद्याद्यो भक्त्या सितमसितलिङ्गेऽपि विमलम् । स तावत्सर्वेषामपि भवति पूज्यो जनिजरा- विनाशानां दुःखं परिहरति दृष्टोऽपि सहसा ॥ १०९॥ पुण्यानि तावन्न पुरा कृतानि यत्तत्स्मरारिस्मरणं न पूर्वम् । अद्यापि तावन्न कृतानि पुण्यान्यथापि लिङ्गं नयनातिथिर्मे ॥ ११०॥ अलं पुण्यभारैरलं योगदानैः अलं सर्वभूमण्डलावर्तनैर्वा । यदा शर्वलिङ्गं नवैर्बिल्वपत्रैः पवित्रैः प्रसन्नं तदा तैश्च किं वा ॥ १११॥ अहो महद्भाग्यमिदं वनेऽस्मिन् वृष्टिप्रसङ्गादपि शाङ्गलिङ्गम् । दृष्टं मम प्राणवियोगकाले न भाविकालाद्भयमल्पतोऽपि ॥ ११२॥ सकृदप्यवलोकितो महेशः शिवलिङ्गेषु समर्चितोऽतिभक्त्या । कृतकृत्यवरं करोति मर्त्यं स कृतान्तोऽपि बिभेति तेज नूनम् ॥ ११३॥ कृतान्तान्तकं कः प्रपूज्यातिभक्त्या नवैर्बिल्पत्रैर्जलैर्वा फलैर्वा । स यातीशपादारविन्दद्विरेफस्वभावो भवाम्भोधिराशेश्च पारम् ॥ ११४॥ प्रपन्नार्तिनिर्वापणे शक्तमेकं महादेवमेकं प्रपद्ये महेशम् । विशेषेण माता पिता बन्धुरेव प्रकृष्टानि कष्टानि दूरीकरोति ॥ ११५॥ अनायासलभ्यैव मुक्तिर्महेशे श्रुतेऽपि स्मृतेऽपीति मन्ये तदन्यः । न कोप्यस्ति भक्तार्तिसंहारहेतुः स सेतुः सुखानां स केतुर्मखानाम् ॥ ११६॥ महेशं भजन्तः स्मरन्तः सकृद्वा न संसारभीतिं प्रपश्यन्ति कालम् । न पश्यन्ति दुःखानि कान्यप्यतो हि महेशं विनान्यं न जाने न जाने ॥ ११७॥ जनिस्तेन तावद्भवत्येव तेन स्थितिस्तेन संहारकाले समाप्तिः । समस्तस्य लोकस्य तस्याधुनाऽहं प्रपश्यामि लिङ्गं कृतानङ्गभङ्गम् ॥ ११८॥ ग्रहास्तावदद्याधुना मे प्रसन्नाः पुनस्तावदेकादशस्थानयुक्ताः । समस्ताश्च ते तेन घोरे वनेऽस्मिन् प्रकृष्टं हि लिङ्गं मया दृष्टमेव ॥ ११९॥ विनष्टानि कष्टानि दुःखप्रवाहः क्षणेनैव नष्टो गता वृष्टिरेषा । इदं लिङ्गमप्यम्बुना सिक्तमेवं नवं बिल्वपत्रं वहत्याशु दत्तम् ॥ १२०॥ अनेनैव दत्तेन बिल्वेन पापं प्रणष्टं प्रकृष्टं सुखं दातुमेव । समर्थं न सन्देहवार्तापि धन्यं शरीरं ममेदं तथा जीवनं च ॥ १२१॥ बिल्वाङ्कुरेण गिरिजारमणः कथं वा प्रीतो भवत्यघविनाशकरः कथं वा । मुक्तिप्रयावितरणप्रवणः कथं वा वेदो न वेद तदयं शिवकौतुकानि ॥ १२२॥ धुत्तूरपुष्पमपि केतकपुष्पतुल्यं कृत्वा जपाकुसुममप्यपराधिनापि । गृह्णातिं दत्तमसकृत् सकृदेव वाऽयं किं कौतुकं तदिदमित्यपि नैव विद्मः ॥ १२३॥ किं कण्टकारिकुसुमान्यपि कौतुकेन गृह्णाति किं कुशदलान्यपि कि शुभानि । भक्ताभितापहरणाय जलानि गृह्णात्यल्पानि तान्यभिनवान्यनवानि वाऽयम् ॥ १२४॥ कल्याणसागर इति प्रथितो हरोऽयं सर्वाघराशिहरणात् स हरो वरोऽयम् । तं तादृशं गिरिसुतापतिमाश्रयेऽहं भक्तेप्सितार्थदमपारसुखप्रवाहैः ॥ १२५॥ आलोड्य चैव चिरमेव मयापि लोके निर्णीतमीशचरणाम्बुजमादरेण । संसेवनीयमखिलाघविनाशनाय गौरीपतिं चिरमहं हृदि भावयामि ॥ १२६॥ गौरीकुचोरुगिरिशेखरचारुहीर हारस्फुरद्गिरिशपादसरोजभृङ्गैः । मन्मानसं भवतु तेन विमुक्तिरस्य सम्भावितापि जगतामपि माननीयः ॥ १२७॥ मदीयसुकृतापारपारावारैर्महेश्वरः । कुलदैवतमस्माकं अकस्मादभवत् कथम् ॥ १२८॥ क्वाहं क्व वा वृष्टिरियं प्रभूता सन्तोषरूपा शिवदर्शनेन । अलं कृतार्थं मम मानसं मे कृत्यं च नातः परमस्ति लोके ॥ १२९॥ ॥ इति शिवरहस्यान्तर्गते भिल्लकन्याकृता शिवस्तुतिः सम्पूर्णा सम्पूर्णा ॥ - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः २९। १०३-१२९॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . uttarArdham . adhyAyaH 29. 103-129.. Notes: Bhillakanyā भिल्लकन्या; who has taken shelter due to rains, in a Śiva temple शिवमन्दिर, eulogizes and prays to Śiva शिव. Proofread by Ruma Dewan
% Text title            : Bhillakanyakrita Shiva Stuti
% File name             : bhillakanyAkRRitAshivastutiH.itx
% itxtitle              : shivastutiH bhillakanyAkRitA (shivarahasyAntargatA)
% engtitle              : bhillakanyAkRitA shivastutiH
% Category              : shiva, shivarahasya, stuti
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shivarahasyam | harAkhyaH tRitIyAMshaH | uttarArdham | adhyAyaH 29 | 103-129 ||
% Indexextra            : (Scan)
% Latest update         : February 1, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org