% Text title : Shri Bilhana Stava 02 51 % File name : bilhaNastavaH.itx % Category : shiva % Location : doc\_shiva % Proofread by : Aruna Narayanan % Description/comments : From stotrArNavaH 02-51 % Latest update : July 25, 2021 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Bilhana Stava ..}## \itxtitle{.. shrIbilhaNastavaH ..}##\endtitles ## santu सहस्रं देवास्तद्गुणदोषोक्तिभिः किमस्माकम् । शिवमेव वर्णयामः पुनरपि शिवमेव शिवमेव ॥ 1॥ धत्से मूर्ध्नि सुधामयूखशकलं श्लाघ्ये कपालस्रजं वक्षस्यद्रिसुताकुचागरुरजःसान्द्रं चिताभस्म च । तद्बाणादिकविप्रणीतललितस्तोत्रप्रबन्धप्रिये त्वत्कर्णे लभतामयं मम गिरां गुम्भोऽपि सम्भावनाम् ॥ 2॥ पञ्चब्रह्मषडङ्गबीजमुखरप्रासादपञ्चाक्षर\- व्योमव्यापिपुरःसरेषु मनुषु प्रौढिः कुतो मादृशाम् । ओङ्कारादिनमोऽन्तमुद्रितभवन्नामावलीकल्पितं सर्वं मन्त्रतया प्रभो परिणमत्यन्तर्बहिर्यागयोः ॥ 3॥ सर्वेषां हृदि विद्यसे शिव ततस्त्वद्ध्यानयोगेन किं विश्वस्योपरि वर्तसे यदि ततस्त्वत्पादमूलेन किम् । त्रैलोक्यं त्वयि लीयते यदि तदा त्वत्प्राप्त्युपायैरलं सर्वं चापि तवैव तत्त्वमपरं दैवं न रोचिष्यते ॥ 4॥ प्रासादैस्तव किं श्मशानवसतेः स्नानैः किमस्थिस्पृशः किं वस्त्रैश्च दिगम्बरस्य भसितालेपस्य गन्धैश्च किम् । किं धूमैः शवधूमधूम्रवपुषः किं कालकूटाशिनो नैवेद्यैरपि भक्तिमात्रसुलभं त्वां देव सेवामहे ॥ 5॥ वदन्ति चेतश्चपलस्वभावं जल्पन्ति दोषान् कवयो गुणाय । तद्यत्र कुत्रापि विलीयमानं कदाचन त्वय्यपि धावतीति ॥ 6॥ एनांसि मानसिकवाचिककायिकानि कुर्मस्तथापि चरणं शरणं ददी(दे)थाः । यो दोषवन्तमपि रक्षति रक्षितासौ को(किं)वा न रक्षति निरागसमिन्दुमौले ॥ 7॥ आयुषि महति विलम्बो भवति भवत्पादपङ्कजप्राप्तेः । हीने भवदाराधन(ने)विघात इत्युभयथापि किं कुर्मः ॥ 8॥ पुंसामायुर्निटलफलकेष्वक्षरैर्विद्यमानै\- र्निश्चिन्वानो विधिरवधिना पूर्यमाणं स लुम्पेत् । नैतत्कर्तुं प्रभवति मम त्वत्पदाम्भोजयुग्म\- प्रत्यासन्नक्षितिनति (किणामृष्ट) विसङ्घृष्टफालाक्षरस्य ॥ 9॥ श्मशाने भूतानां पतिरिति विजानन्नपि जनो नृणां भस्मान्यस्थीन्यपि किमिति तीर्थं नमयति (गमयति) | भवद्देहाश्लेषं भवदपघनारोहणमपि स्वयं लब्ध्वा स्वेषामकृतपरिपाकेन भवति (स्वयं लब्धानां कस्सुकृतपरिपाको नु भवति) (लब्धान्येषां सुकृतपरिपको न) भवति ॥ 10॥ प्रेतताममरतां च बिभ्रतीं त्वद्भुजिष्यपदवीं लभामहे । दुष्कृतस्य सुकृतस्य चोभयो\- र्नान्तरं तदपि धारयामहे ॥ 11॥ ब्रह्मोत्तमाङ्गलवितुर्नृकपाललेढुः (वोढुः) श्रीकण्ठपादकमलं वरिवस्यतां ते । हिंसाप्यशौचमपि नागसि कारणं नः स्वामीव सेवकमिति प्रवदन्ति (लोकाः) तज्ज्ञाः ॥ 12॥ जटाजूटे गङ्गां निटलनिकटे शीतकिरणं पुनर्देहे देवीं तुहिनगिरिपुत्रीं पवयसि । (स्फुटयसि |) ततः शङ्के लोकत्रितयपरितापापहरणं विधातुं सन्नाहो वरद भवता भावित इति ॥ 13॥ वित्तेशस्य कुबेरता न विरता नीहारभानोः क्षयो हेरम्बस्य महोदरं न गलितं दैत्यारिरुच्चैर्गदः । अङ्गं भृङ्गिरिटेश्च पाण्डु कृश(त)मित्यास्ताममीषां कथा त्वं शूलीति विधीयसे कथमयं भक्तस्तवानामयः ॥ 14॥ गृह्यन्तां वसनेषु चर्म भुजगो हारेषु यानेषु गा\- र्धुत्तूरं कुसुमेषु नात्र रुदितुः किं तत्र (रुदिमः किं त्वत्र) कम्पामहे । अब्धेः कौस्तुभकामधेनुकमलाकल्पद्रुमोच्चैःश्रवः पीयूषादिषु सत्सु तात भवता यः कालकूटग्रहः ॥ 15॥ उत्तरङ्गमधिमस्तकगङ्गा\- वारि धारयसि वारिजगन्धि । किं पयश्चुलुकबिल्वदलैस्ते भिक्षुरुज्झति कदापि न लाभम् ॥ 16॥ सस्यारोपणरक्षणाक्षमतया भिक्षाटनं निर्मितं कच्छग्रन्थिविमोचनापटुतया वासो दिशः कल्पिताः । (लसतया, पहतया वासो) शाणान्वेषणघर्षणालसतया भस्माङ्गरागः कृतो विश्वोत्पादनपालनापहरणायासस्त्वया नेक्षितः ॥ 17॥ धुत्तूराणि शिरःस्रजं पितृवनं वासं विषं भोजनं गर्ह्यान्याभरणानि भस्म तिलकं वृद्धोक्षमारोहणम् । (सर्पाश्चाभरणानि) प्रेतान् पारिषदान् विधाय ममृजे दुर्मेधसो वेधसः त्रैलोक्यानुपयोगिवस्तुरचनावैफल्यदोषस्त्वया ॥ 18॥ वाणी पङ्करुहासनस्य गृहिणीत्यास्थायि मौनव्रतं लक्ष्मीः सागरशायिनः प्रियतमेत्यग्राहि भिक्षाटनम् । इत्थं स्वामिनिषिद्धसेवकवधूसम्भोगबीभत्सया पञ्चासेविषत त्वया धृतिदयादान्तिक्षमामुक्तयः ॥ 19॥ भिक्षां देहि गृहाण कीदृशमभिप्रेतं प्रतिज्ञा दृढा बाढं पृच्छ हिमाचलं न गृहिणी भिक्षां पतिं पृच्छति । तद्भिक्षुस्तनयामियं त्रिनयनायत्ता प्रतिज्ञा मृषे\- त्यन्तश्छद्मपरीक्षिताचलवधूभावाय तुभ्यं नमः ॥ 20॥ स स्वामी जगतां सखा धनपतेः सेव्यः सुराणामिति श्रुत्वा तुभ्यमुमां प्रतिश्रुतवती मेना मुनीनां पुरः । त्वामाशावसनं पिशाचसुहृदं प्रेतावृतं प्राङ्गणे दृष्ट्वा चित्रशिखण्डिभिः प्रहसितं मेने नटैर्नाटितं (नवैर्नाटितम्) ॥ 21॥ शूलानि क्षिणु लोहकार डमरून् मातङ्गसिंहत्वचो व्यालान् जाङ्गलिक प्रयच्छ शबर व्याघ्राजिनान्यानय । खट्वाङ्गान्यपि सूत्रधार घटयेत्युद्वाहकोलाहले दण्ड्यन्ते हिमवत्पुरे भवदनुज्ञातैर्गणैः कारवः ॥ 22॥ श्वश्रूः सव्रीडमेषा मिषति न विहितः कङ्कणस्यापि मोक्षो कोऽसावुद्धूलनस्यावसर इति भवान् मातृभिर्वारितोऽपि । निर्वृत्तो माधुपर्को विधिरिति गिरिजासिद्धिसिद्धान्तवादी निर्वाणस्य स्वपाणि ग्रहणहुतभुजो भस्मलिप्तो ननर्त ॥ 23॥ (ग्रहणजहुतभुग्भस्म) गङ्गा केवलमम्बु शैलतनया पत्नीत्यमुष्याः पुरः सा गुप्ता शिरसीति केलिकलिभिः सा दर्शितास्या इति । सा जूटेऽर्धवपुष्यसावपि धृतेत्येकोऽनुकूलः शठो धृष्टो दक्षिण इत्यजायत चतुर्भेदो भवान्नायकः ॥ 24॥ हारं त्यक्त्वाक्षसूत्रं श्रवसि मणिसरं चिह्नमौञ्जीगुणायां कट्यां श्रीखण्डपङ्कं विगलितभसिते कक्षतुम्बीकरण्डे । मौलौ वृत्तां नरास्थिस्रजमपि मकुटं मुक्तभिक्षाकपाले पाणौ शैलेन्द्रदत्तां शिव तव दधतो मुग्धता धूर्तता वा ॥ 25॥ किं स्थानं च (न) जगत्सु सप्तसु परं हे पद्मवासे कुतो हे पद्मासन पद्ममीश्वरशिरोऽलङ्कारमारोहतां (रोपितम्) | इत्थं तन्नियमार्चनप्रणयिभिर्माहेश्वरैर्भक्तितो (र्भर्त्सितौ) मन्ये वार्धिशयस्वभाव भवता हृन्नाभिपद्मासनौ ॥ 26॥ (स्य तत्र भवता, स्य तावभवतां) त्वत्पादयोरब्जसहस्रपूजां नेत्राब्जपूर्णां कृतवत्युपेन्द्रे । त्रिनेत्र नेत्राब्जसहस्त्रपूजां कुर्वन्निवेन्द्रः प्रणतो विभाति ॥ 27॥ नेत्रानले कामकरीषदीप्ते कृतान्तकाष्ठज्वलिते पिनाकिन् । मूलाहुतीस्त्रीणि पुराणि हुत्वा पूर्णाहुतिं विश्वमिदं जुहोषि ॥ 28॥ आरोप्य वायुमपि खेचरतां लभन्ते हुत्वा हुताशमपि वासवतां भजन्ते । शम्भो भवच्चरणपद्ममनर्चयन्तो मर्त्याः कथञ्चिदपि नाश्नुवते भवन्तम् ॥ 29॥ छिन्धि ब्रह्मशिरो यदि प्रथयसे प्रेतेषु सख्यं यदि क्षीबः क्रीडसि मातृभिर्यदि रतिं धत्से श्मशाने यदि । सृष्ट्वा संहरसि प्रजा यदि तथाप्याधाय भक्त्या मनः त्वां सेवे करवाणि किं त्रिजगतीमान्यः स एवेश्वरः ॥ 30॥ व्यालेभ्योऽस्तु नमः पिशाचसदसि न्यस्तः प्रणामाञ्जलि\- र्नम्राः स्मो नृकपालदामनि चिताभस्मापि वन्दामहे । जानुभ्यां प्रणिपत्य चारुवचनैः सन्तोषयामो वृषं किं कुर्मः परमेश्वरस्य चरितं विज्ञाय वर्तामहे ॥ 31॥ धत्तां भास्मनमङ्गरागमजिनं वस्त्रं(वस्तां) च तारक्षवं कापालीं स्रजमाबिभर्तु कटकं चाहेयमामुञ्चतु । भूयश्चापि शिवेतराणि भजतां देवस्तथापि स्वयं सत्स्वन्येष्वपि दैवतेषु शिव इत्येकः समाम्नायते ॥ 32॥ अपि कुशलिनी प्रेतावासस्थली सहवासिनः प्रमथपतयः कच्चिज्जीर्णः सुखी किमु शङ्करः । अपि च सुलभा भिक्षावृत्तिर्जगत्त्रयनाथ ते न खलु शिथिलप्रान्तः किं ते गजाजिनकम्बलः ॥ 33॥ भो भो कैतकपुष्प सौरभनिधे खेदं वृथा मा कृथाः दृष्ट्वा मूर्ध्नि महेश्वरस्य रचितामर्कप्रसूनावलिम् । अस्थिष्वाभरणस्पृहां विदधतः क्षारा(भस्मा)नुलिप्ताकृतेः (भस्माङ्गरागाकृतेः, रक्षानुलिप्ताकृतेः) नग्नीभूय च नृत्यतोऽस्य चरितं सर्वं सखे तादृशम् ॥ 34॥ भवद्भवनदेहलीनिकटतण्डुदण्डाहति\- त्रुटन्मकुटकोटिभिर्मखवदादिभिर्भूयते । भजेम भवदन्तिकं प्रकृतिमेत्य पैशाचिकीं किमित्यमरसम्पदं प्रमथनाथ नाथामहे ॥ 35॥ अर्थानर्थनिरूपणव्यसनितामाढ्यस्तुतिव्यग्रता\- मेणाक्षीकुचलालनप्रणयितामद्यापि वर्तामहे । त्वद्ध्यानव्यवधानहेतुषु मनस्त्वच्चाटुविघ्नेषु वा त्वत्पूजाविधुरेषु कर्मसु करः श्रीकण्ठ नोत्कण्ठते ॥ 36॥ वासः शुभ्रमृतुर्वसन्त समयः पुष्पं शरन्मल्लिका धावन्तः (धानुष्कः) कुसुमायुधः परिमलः कास्तूरिकास्त्रं (?)धनुः । वाणी तर्करसोज्ज्वला प्रियतमा श्यामा वयो यौवनं मार्गः शाङ्कर एव पञ्चमलया गीतिः कविर्बिल्हणः ॥ 37॥ ये बिल्हणाह्वयकवीश्वरसम्प्रणीता\- मेतां स्तुतिं शिवमुदेऽन्वहमामनन्ति । ते प्राप्नुवन्ति (प्राप्नुवन्तु) पुरुषायुषमात्मविद्या\- मारोग्यमष्टतनयानखिलार्थसिद्धिम् ॥ 38॥ एतद्ग्रन्थसहस्रशाणकषणत्रुट्यत्कलङ्कैर्गिरा\- (नायं श्लोकः बिल्हणस्य) मुल्लासैः कथयन्ति बिल्हणकविः तेष्वेव सन्नह्यति । बिन्दुद्वन्द्वतरङ्गिताग्निसरणिः कर्ता शिरोबिन्दुकं कर्मेति क्रमशिक्षितान्वयकलाः ये के च तेभ्यो नमः ॥ 39॥ ॥ इति श्रीबिल्हणस्तवः सम्पूर्णः ॥ ## Proofread by Aruna Narayanan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}