% Text title : Munayah Proktam Bilvapushpapanchamritadhanyajaladharadishivapujaphalavarnanam % File name : bilvapuShpapanchAmRRitadhAnyajaladhArAdishivapUjAphalavarNanam.itx % Category : shiva, shivarahasya, pUjA % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : shivarahasyam | हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः 24 | 91-143 ॥ % Latest update : February 1, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Bilvapushpapanchamritadhanyajaladharadishivapujaphalavarnanam ..}## \itxtitle{.. बिल्वपुष्पपञ्चामृतधान्यजलधारादिशिवपूजाफलवर्णनम् ..}##\endtitles ## मुनयः \- साधु पृष्टमिदं प्राज्ञाः शिवपूजनसाधनम् । शिवार्चनस्त्ररूपं च वेदोक्तमधुनोच्यते ॥ 91॥ \- \- स्नात्वा जलैः समुद्धृल्य भस्मनाऽङ्गानि सादरम् । अग्निरित्यादिभिर्मन्त्रैः कृत्वा भस्माभिमन्त्रणम् ॥ 92॥ त्रिपुण्ड्रधारणं कृत्वा कृत्वा रुद्राक्षधारणम् । बिल्वमूले सन्निविश्य जप्त्वा मन्त्रं षडक्षरम् ॥ 93॥ बिल्ववृक्ष नमस्तेऽस्तु शिवपूजनसाधन । मूलतो भवरूपाय मध्यतो मृडरूपिणे ॥ 94॥ अग्रतः शिवरूपाय पत्रर्वेदस्वरूपिणे । स्कन्धे वेदान्तरूपाय तरुराजाय ते नमः ॥ 95॥ नमस्ते बिल्वतरवे भानुसोदर ते नमः । शिवपूजोद्यताभीष्टसाधनाय नमो नमः ॥ 96॥ इति सम्प्रार्थ्य तं बिल्वं नत्वा कृत्वा प्रदक्षिणम् । कृताञ्जलिपुटो भूत्वा प्रार्थयेत् पुनरादरात् ॥ 97॥ वेदरूपाणि पत्राणि शिवपूजार्थमद्य ते । प्रार्थयामीति सम्प्रार्थ्य भवेत् तद्ग्रहणोद्यतः ॥ 98॥ रुद्राध्यायं जपन्नेव स्मरन्नन्ते महेश्वरम् । गृहीत्वा बिल्वपत्राणि पूजयेगद्गिरिजापतिम् ॥ 99॥ सुबिल्वपत्रपृष्टेन योजयेलिङ्गमस्तकम् । उत्तानैः पूजयेत्पत्रैः उत्तराग्रैर्जलान्वितैः ॥ 100॥ यथोत्पन्नेन पुष्पेण पूजयेत् गिरिजापतिम् । सर्वात्मना वृन्तहीनं बृहतीपुष्पमर्चयेत् ॥ 101॥ वृन्तहीनानि पद्मानि कुमुदानि नवान्यपि । शिवपूजोपयुक्तानि नान्यानीत्यवधारितम् ॥ 102॥ चम्पकामल्लिकाजाती करवीरादिकानि तु । यथेष्टमेव देयानि सितान्यप्यसितान्यपि ॥ 103॥ अर्कं वा करवीरं वा बकं कनकमेव वा । दत्वा लिङ्गे शिवं स्मृत्वा भक्त्या पापैः प्रमुच्यते ॥ 104॥ नवारुणैः बिल्वपत्रैः पूजयित्वा महेश्वरम् । ब्रह्महापि विमुक्तः स्यात् भूतिरुद्राक्षभूषणः ॥ 105॥ उद्धूल्य भस्मनाङ्गानि धृत्वा तिर्यक् त्रिपुण्ड्रकम् । बिल्वपत्रैः समभ्यर्च्य मुक्तो भवति मानवः ॥ 106॥ भक्त्या दत्वा महेशाय कोमलं बिल्वपल्लवम् । कैलासं समवाप्नोति गृहं गृहपतिर्यथा ॥ 107॥ सन्ति पत्राण्यनेकानि प्रसूनान्यपि कोटिशः । बिल्वपत्रार्पणेनैव तुष्टो भवति शङ्करः ॥ 108॥ एकस्य बिल्वपत्रस्य शिवलिङ्गे प्रदानतः । यत् पुण्यं समवाप्नोति तद्वदेद्गिरिजापतिः ॥ 109॥ बिल्वपत्र प्रदानस्य फलमेतावदित्यपि । वेदैरपि न विज्ञातं अन्येषां तत्र का कथा ॥ 110॥ बिल्वे भस्मनि रुद्राक्षे शङ्करस्य यथा रुचिः । तथा रुचिर्भवान्यां तु तथाऽन्येषु रुचिर्न तु ॥ 111॥ अखण्डानि सखण्डानि बिल्वपत्राणि तेष्वपि । अतिप्रीतिरखण्डेषु दुर्लभान्येव तानि तु ॥ 112॥ लिङ्गानि दुर्लभान्येव बिल्वपत्राण्यपि स्वतः । सुलभानि भवन्त्येव क्वचित् भाग्यवतां नृणाम् ॥ 113॥ नवानि बिल्वपत्राणि दुर्लभानि भवन्ति चेत् । अनवान्यपि सम्पाद्य पूजयेत् तैरुमापतिम् ॥ 114॥ बिल्वपत्राणि देयानि शुष्काणि पतितान्यपि । भिन्नान्यपि नवाभावे छिद्राण्यपि कदाचन ॥ 115॥ यावत्तद्रक्षणं शक्यं तावत्कृत्वैव सादरम् । देयं बिल्वं महेशाय तच्चूर्णमपि तत्प्रियम् ॥ 116॥ दुर्लभं बिल्वचूर्णं चेत् बिल्वचन्दनमेव वा । दद्यान्नित्यं महेशाय तेन तुष्यति शङ्करः ॥ 117॥ बिल्वपत्रैरनभ्यर्च्य तच्चूर्णैरपि चन्दनैः । न भोक्तव्यं न शेतव्यं कदापि द्विजजन्मना ॥ 118॥ अपराणि सुगन्धीनि प्रसूनानि महेश्वरः । बिल्वाभावे न गृह्णाति तेन प्रीतः सदाशिवः ॥ 119॥ सूर्याभावे यथा ध्वान्तं न नश्यति तथा सुराः । बिल्वपत्रार्चनाभावे न पापं याति सर्वथा ॥ 120॥ बिल्वीतरुजवाते वा या प्रीतिर्गिरिजापतेः । सा प्रीतिः पुष्पवातेऽपि शङ्करस्य न जायते ॥ 121॥ सूर्यः सृष्टो महेशेन ध्वान्तसंहरणाय सः । बिल्वः सृष्टः शिवेनैव पापनाशाय केवलम् ॥ 122॥ आदित्यः समभूत् सोमात् सोमाद्बिल्वः प्रजायते । उमया सहितः सोमः स तयोर्जनको यतः ॥ 123॥ नीलोत्पलकृतां मालां शङ्कराय समर्चयेत् । प्रफुल्लपद्ममालां च कुड्मलैर्नार्चयेत् शिवम् ॥ 124॥ करवीरप्रसूनानि प्रक्षिप्य लिङ्गमस्तके । मुच्यते पातकैः सर्वैः ब्रह्महत्यादिभिः सुराः ॥ 125॥ करवीरप्रसूनेन यो नार्चयति शङ्करम् । स दरिद्रो भवत्येव सवंशः प्रतिजन्मनि ॥ 126॥ मन्दारैः कनकैर्वापि यः सायं शिवमर्चयेत् । स मुक्तः पापकोटिभ्यो मुक्तो भवति मानवः ॥ 127॥ बृहतीकुसुमैर्नित्यं योऽर्चयेत् गिरिजापतिम् । अस्थूलैरपि वा स्थूलैः मुच्यते पापबन्धनात् ॥ 128॥ यः प्रयच्छति शर्वाय फुल्ल्लां पङ्कजमालिकाम् । सायङ्काले विशेषेण स याति शिवमन्दिरम् ॥ 129॥ पुभागमालिकां दत्वा महेशाय निशामुखे । मुच्यते पापकोटिभ्यः सद्य एव न संशयः ॥ 130॥ शतपत्रप्रसूनानि यः प्रयच्छति शङ्करे । द्रोणपुष्पाणि वा नित्यं स याति शिवमन्दिरम् ॥ 131॥ पारिजातप्रसूनानि यो ददाति महेश्वरे । वकुलान्यपि पूतात्मा स मुक्तो भवति ध्रुवम् ॥ 132॥ यः पूजयेन्महादेवं कुन्दसुन्दरमालया । स गन्धर्वपतिर्भूत्वा प्रयाति शिवमन्दिरम् ॥ 133॥ अर्चयित्वा महादेवं केतकीकुसुमैर्निशि । अरातिभ्यः सर्वथापि न बिभेत्येव मानवः ॥ 134॥ दुर्वाङ्कुरैर्नवैः शुद्धैरभिपूज्य सदाशिवम् । सर्वपुष्पार्चनफलं प्राप्नोत्येव न संशयः ॥ 135॥ यवतण्डुलगोधूमैः चणकैर्द्विदलैरपि । सितासितैस्तिलैरीशं सर्षपैश्च समर्चयेत् ॥ 136॥ प्रियङ्गुभिश्च नीवारैः श्यामाकैः शालिभिस्तथा । अणुभिश्च समाराध्य मुच्यते पापकोटिभिः ॥ 137॥ दध्ना क्षीरैर्घृतेनापि मधुना सितयाऽपि च । समभ्यर्च्य महादेवं मुच्यते पापकोटिभिः ॥ 138॥ हिमशीकरसङ्काशनीरधाराभिषेचनम् । महालिङ्गे प्रदोषेषु महापापैः प्रमुच्यते ॥ 139॥ क्षीराज्यमधुधाराभिः योऽभिषिञ्चेदुमापतिम् । स एव हयमेधादियागकोटिफलं लभेत् ॥ 140॥ आकल्पार्जितपापनाशकमिति ज्ञेयं शिवाराधनं सामान्येन तदप्यखण्डबिल्वीदलैश्चैत्कृतम् । तत् किं किं फलमातनोति बहुधा तन्नैव जाने निजं दास्यत्येव पदं सदाशिव इति ज्ञातं तदन्यत्तथा ॥ 141॥ मुक्तिप्रासादमार्गप्रथितमणिलसद्दीर्धसोपानपङ्क्तिः भक्तिः श्रीपतिनेत्रपूजितशिवाकान्ताङ्घ्रिपङ्केरुहे । सा भक्तिर्यदि बिल्वपल्लवलसन्मल्लीप्रसूनार्पणे शाङ्गे लिङ्गवरे तदा जितमिदं तावज्जगज्जायते ॥ 142॥ धन्यैर्जन्मसहस्रसाधितमहापुण्यार्णवैः केवलं भक्तिः शङ्करपादपद्मभजने तावत्परं लभ्यते । सा लब्धा जननादिदुःखनिकरं हन्त्येव हन्त्यापदां राशीनप्यमितान् करोति परमानन्दाश्रयं सर्वदा ॥ 143॥ ॥ इति शिवरहस्यान्तर्गते मुनयः प्रोक्तं बिल्वपुष्पपञ्चामृतधान्यजलधारादिशिवपूजाफलवर्णनं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः 24| 91\-143 ॥ ## - .. श्रीशिवरहस्यम् . हराख्यः तृतीयांशः . उत्तरार्धम् . अध्यायः 24. 91-143 .. Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}