ब्रह्माप्रोक्तं शिवस्तोत्रम्

ब्रह्माप्रोक्तं शिवस्तोत्रम्

नमस्ते देवदेवाय नमस्तेऽनन्तमूर्तये ॥ ४३९॥ नमो लोकैकनाथाय नमस्ते सर्वसाक्षिणे । नमस्ते निर्विकाराय नमस्तेऽनन्तचक्षुषे ॥ ४४०॥ नमस्तेऽनन्तहस्ताय नमस्तेऽनन्तरूपिणे । नमस्ते निर्गुणानन्त नमस्ते सगुण प्रभो ॥ ४४१॥ नमस्ते जगदाधार नमस्ते विश्वभावन । नमस्ते सत्त्वरूपाय नमस्ते लोकरूपिणे ॥ ४४२॥ नमस्ते सर्वरूपाय रूपातीताय ते नमः । नमस्ते शुद्धबुद्धाय नमस्ते परमात्मने ॥ ४४३॥ नमस्ते लिङ्गरूपाय नमस्ते विज्वरानघ । नमो वेदान्तवेद्याय नमस्ते वेदरूपिणे ॥ ४४४॥ नमस्ते ज्ञानरूपाय नमस्ते ज्ञानदायक । नमस्ते निष्प्रपञ्चाय निरीहाय नमोऽस्तु ते ॥ ४४५॥ निर्द्वन्द्वाय नमस्तेऽस्तु निर्मलायास्तु ते नमः । निरवद्य नमस्तेऽतु निरामय नमोऽस्तु ते ॥ ४४६॥ निष्कलङ्क नमस्तेऽस्तु व्यापकाय नमोऽस्तु ते । नमस्ते यज्ञरूपाय यज्ञकर्त्रे नमोऽस्तु ते ॥ ४४७॥ नमस्ते भूरिरूपाय नमस्ते शर्मदायिने । नमो हिरण्यहस्ताय सेनान्ये ते नमो नमः ॥ ४४८॥ नमो दिक्पतये तुभ्यं कक्षाणां पतयेनमः । नमः सस्पिञ्जरायाद्य नमस्तेऽस्तु त्विषीमते ॥ ४४९॥ नमः पथीनाम्पतये कुलुञ्चाय नमोऽस्तु ते । विव्याधिने नमोऽन्नानां पतये ते नमो नमः ॥ ४५०॥ नमस्ते हरिकेशाय नमो भाव्योपवीतिने । पुष्टानां पतये तुभ्यं नमस्ते पुष्टिदायिने ॥ ४५१॥ जगतां पतये नित्यं नमो रुद्राय ते नमः । पराततायिने नित्यं नमस्ते गूढरूपिणे ॥ ४५२॥ क्षेत्राणां पतये नित्यं नमः सूताय ते नमः । नमो हन्त्याय दार्ढ्याय विश्वगुप्ताय ते नमः ॥ ४५३॥ वनानां पतये नित्यं रोहिताय नमोऽस्तु ते । नमः स्थपतये नित्यं वृक्षाणां पतये नमः ॥ ४५४॥ नमस्ते मन्त्रिणे नित्यं वाणिजाय नमोऽस्तु ते । नमः सूर्म्याय च पर्ण्याय पर्णशद्याय ते नमः ॥ ४७८॥ नमोऽपगुरमाणाय नमस्तेऽभिघ्नते सदा । नम आखिदते नित्यं नमः प्रखिदते सदा ॥ ४७९॥ नमो विश्वस्वरूपाय गुणातीताय ते नमः । नीलग्रीवाय नित्याय शितिकण्ठाय ते नमः ॥ ४८०॥ व्युप्तकेशाय ते नित्यं सहस्राक्षाय ते नमः । नमस्ते घोररूपाय नमस्ते शतधन्वने ॥ ४८१॥ गिरीशाय नमस्तेऽस्तु शिपिविष्टाय ते नमः । मीढुष्टमाय देवाय भव्यायेषुमते नमः ॥ ४८२॥ नमो ह्रस्वाय देवाय वामनाय नमो नमः । नमोऽस्तु बृहते नित्यं नमो वर्षीयसे सदा ॥ ४८३॥ नमो वृद्धाय देवाय नमः संवृध्वनाय ते । नमोऽग्रियाय शूराय प्रथमाय नमोनमः ॥ ४८४॥ आशवे ते नमो नित्यमजराय च ते नमः । नमः शीघ्र्याय ते नित्यं शीभ्याय महते नमः ॥ ४८५॥ नम ऊर्व्याय नीप्याय वस्वन्याय नमोनमः । स्रोतस्याय नमो नित्यं दीप्याय च नमो नमः ॥ ४८६॥ नमो ज्येष्ठाय शूराय कनिष्ठाय च ते नमः । पूर्वजाय नमस्तेऽस्तु नमस्तेऽपरजाय च ॥ ४८७॥ मध्यमाय नमस्तेऽस्तु कूश्माण्डाय च ते नमः । नमः परन्तपायेश ताराय सकलात्मने ॥ ४८८॥ जघन्याय नमस्तेऽस्तु बुध्नियाय नमो नमः । सोभ्याय प्रतिसर्याय नमो याम्याय ते नमः ॥ ४८९॥ नमः क्षेम्याय वर्म्याय उर्वर्याय नमो नमः । श्लोक्याय चावसान्याय नमो मङ्गलरूपिणे ॥ ४९०॥ नमो वन्याय कक्ष्याय श्राव्याय च नमो नमः । प्रतिश्राव्याय शान्ताय शरण्याय नमो नमः ॥ ४९१॥ नमः सदाशुषेणाय नमश्चाशुरथाय च । नमः शूरस्वरूपाय भेत्रे च भयदायिने ॥ ४९२॥ नमोऽस्तु वर्मिणे तुभ्यं नमो नित्यं वरूथिने । बिल्मिने च नमो नित्यं नमः कबचिने सदा ॥ ४९३॥ श्रुताय श्रुतसेनाय दुन्दुभ्याय च ते नमः । नमस्ते आहनन्याय धृष्णवे प्रमृशाय च ॥ ४९४॥ तीक्ष्णेषवे नमस्तुभ्यं नम आयुधिने सदा । नमो गोप्त्रे अश्वहन्त्रे आ(स्वा)युधाय सुधन्वने ॥ ४९५॥ नमस्तुत्याय पथ्याय नमः सूद्याय ते नमः । सू(स)रस्याय नमो नित्यं नमो नाद्याय ते नमः ॥ ४९६॥ वैशन्ताय नमो नित्यमग्रगण्याय ते नमः । नमोऽस्त्वेकरूपाय नमः कूप्याय ते सदा ॥ ४९७॥ नमो वन्द्याय वर्ष्याय वर्म्यायामृतरूपिणे । नमो मेध्याय भौमाय विद्युत्याय नमो नमः ॥ ४९८॥ ईध्रियाय नमस्तेऽस्तु आतप्याय नमो नमः । नमो वात्याय रेश्म्याय वास्तव्याय नमो नमः ॥ ४९९॥ वास्तुपाय नमस्तेऽस्तु नमः साम्बाय सर्वदा । नमश्चन्द्रकिरीटाय नियताय नमोऽस्तु ते ॥ ५००॥ नमोऽनन्तगुणोपेत सोम सर्वोत्तम प्रभो । नमस्ते त्र्यम्बक श्रीमन् नमस्ताम्राय ते नमः ॥ ५०१॥ नमो विश्वैकनिलय नमो विश्वैकसंस्तुत । नमो विधूतपापाय महादेवाय ते नमः ॥ ५०२॥ नमस्ते पार्वतीनाथ नमस्ते त्रिपुरान्तक । नमस्ते करुणासिन्धो नमस्ते भक्तवत्सल ॥ ५०३॥ नमस्ते कालकालाय कालकालाय ते सदा । नमस्ते कालरूपाय नमस्ते वरदाय च ॥ ५०४॥ नमः सर्वोत्तम श्रीमन्सदाशिव नमोऽस्तु ते । हिरण्यरूप चिद्रूप हिरण्यनिलयामल ॥ ५०५॥ नमस्तेऽस्तु हिरण्यात्मन् हिरण्यपतये नमः । न त्वदन्यो महादेव लोकनाथ जगन्मय ॥ ५०६॥ न त्वदन्यः सुराराध्यो न त्वदन्यो जगत्प्रभुः । नमो भवाय भीमाय भग्नाय भवदाय ते ॥ ५०७॥ देवतासार्वभौमाय शम्भवे प्रभवे नमः । त्वदन्यो वेदवेद्यो न न त्वदन्यः सुरेष्टदः ॥ ५०८॥ न त्वदन्यः सदा सेव्यो न त्वदन्यो जगत्पिता । त्वमेव भूषणं रम्यं त्वमेव मम जीवनम् ॥ ५०९॥ त्वमेव मम मातासि त्वमेव हि पिता मम । त्वमाराध्यतमः शम्भो मम देवोत्तम प्रभो ॥ ५१०॥ न त्वदन्यपदद्वन्द्वमर्चयामि कृपानिधे । न श‍ृणोमि कथामन्यां शिवनामविवर्जिताम् ॥ ५११॥ शिवनामान्यनामानि न वदामि महेश्वर । शिवलिङ्गं विहायान्यं न पश्यायि च सादरम् ॥ ५१२॥ शिवलिङ्गं विहायान्यद्ध्यातं च न कदाचन । अपराधान्क्षमस्वेश मम शङ्कर सर्वदा ॥ ५१३॥ स्वरूपं तव विज्ञासु दुःशकं नात्र संशयः । वैदैः सर्वैरपि श्रीमन् तव रूपं सदाशिव ॥ ५१४॥ न ज्ञातं तादृशं रूपं मया ज्ञेयं कथं प्रभो । लिङ्गस्याग्रं मया ज्ञातुमज्ञानाद्गतमीश्वर ॥ ५१५॥ अपराधं क्षमस्वाद्य दीनवत्सल शङ्कर । प्रणतं पाहि मां शम्भो करुणारसवारिधे ॥ ५१६॥ मां न मुञ्च महादेव पाहि पाहि सदाशिव । ॥ इति शिवरहस्यान्तर्गते ब्रह्माप्रोक्तं शिवस्तोत्रं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः १० । ४३९.२-५१६.१॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 10 . 439.2-516.1.. Proofread by Ruma Dewan
% Text title            : Brahmaproktam Shiva Stotram
% File name             : brahmAproktaMshivastotram.itx
% itxtitle              : shivastotram (brahmAproktaM shivarahasyAntargatam)
% engtitle              : brahmAproktaM shivastotram
% Category              : shiva, stotra, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 10 | 439.2-516.1||
% Indexextra            : (Scan)
% Latest update         : March 8, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org