श्रीचिदम्बरपञ्चचामरस्तोत्रम्

श्रीचिदम्बरपञ्चचामरस्तोत्रम्

कदम्बकाननप्रियं चिदम्बया विहारिणं मदेभकुम्भगुम्फितस्वडिम्भलालनोत्सुकम् । सदम्भकामखण्डनं सदम्बुवाहिनीधरं हृदम्बुजे जगद्गुरुं चिदम्बरं विभावये ॥ १॥ समस्तभक्तपोषणस्वहस्तबद्धकङ्कणं प्रशस्तकीर्तिवैभवं निरस्तसज्जनापदम् । करस्थमुक्तिसाधनं शिरःस्थचन्द्रमण्डनं हृदम्बुजे जगद्गुरुं चिदम्बरं विभावये ॥ २॥ जटाकिरीटमण्डितं निटाललोचनान्वितं पटीकृताष्टदिक्तटं पटीरपङ्कलेपनम् । नटौघपूर्वभाविनं कुठारपाशधारिणं हृदम्बुजे जगद्गुरुं चिदम्बरं विभावये ॥ ३॥ कुरङ्गशावशोभितं चिरं गजाननार्चितं पुराङ्गानाविचारदं वराङ्गरागरञ्जितम् । खराङ्गजातनाशकं तुरङ्गमीकृतागमं हृदम्बुजे जगद्गुरूं चिदम्बरं विभावये ॥ ४॥ अमन्दभाग्यभाजनं सुमन्दहाससन्मुखं सुमन्दमन्दगामिनीगिरीन्द्रकन्यकाधवम् । शमं दमं दयालुताममन्दयन्तमात्मनो हृदम्बुजे जगद्गुरुं चिदम्बरं विभावये ॥ ५॥ करीन्द्रचर्मवाससं गिरीन्द्रचापधारिणं सुरेन्द्रमुख्यपूजितं खगेन्द्रवाहनप्रियम् । अहीन्द्रभूषणोज्ज्वलं नगेन्द्रजाविलासिनं हृदम्बुजे जगद्गुरुं चिदम्बरं विभावये ॥ ६॥ मलापहारिणीतटे सदा विलासकारिणं बलारिशापभञ्जनं ललामरूपलोचनम् । लसत्फणीन्द्रहारिणं ज्वलत्त्रिशूलधारिणं हृदम्बुजे जगद्गुरुं चिदम्बरं विभावये ॥ ७॥ शशाङ्कभानुवीतिहोत्रराजितत्रिलोचनं विशालवक्षसं सुदीर्घबाहुदण्डमण्डितम् । दिगम्बरोल्लसद्वपुर्धरं धरारथान्वितं हृदम्बुजे जगद्गुरुं चिदम्बरं विभावये ॥ ८॥ सदन्तरङ्गसज्जनौघपापसङ्घनाशने मदान्धयुक्तदुर्जनालिशिक्षणे विचक्षणः । चिदम्बराख्यसद्गुरुस्वरूपमेत्य भूतले सदाशिवो विराजते सदा मुदान्वितो हरः ॥ ९॥ चिदम्बराख्यसद्गुरोरिदं सदा विलासिनं मुदा लिखन्ति ये सकृत् सदोपमानमष्टकम् । सदा वशे[से]त्तदालये हरिप्रिया तदानने विधिप्रिया च निश्चला जगद्गुरोरनुग्रहात् ॥ १०॥ ॥ इति श्रीचिदम्बरपञ्चचामरस्तोत्रं सम्पूर्णम् ॥ Encoded by Sivakumar Thyagarajan Proofread by Sivakumar Thyagarajan, PSA Easwaran
% Text title            : Chidambara Panchachamara Stotram
% File name             : chidambarapanchachAmarastotram.itx
% itxtitle              : chidambarapanchachAmarastotram
% engtitle              : chidambarapanchachAmarastotram
% Category              : shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sivakumar Thyagarajan shivakumar24 at gmail.com
% Proofread by          : Sivakumar Thyagarajan, PSA Easwaran, Aruna Narayanan
% Description/comments  : From stotrArNavaH 02-37
% Indexextra            : (Scan, Audio)
% Latest update         : March 25, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org