% Text title : Chidambarashivadhvani Stava % File name : chidambarashivadhvanistavaH.itx % Category : shiva % Location : doc\_shiva % Proofread by : Aruna Narayanan % Description/comments : From shrInaTarAjastavamanjarI % Latest update : July 10, 2022 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Chidambarashivadhvani Stava ..}## \itxtitle{.. chidambarashivadhvanistavaH ..}##\endtitles ## श्रीगणेशाय नमः । श्रीचित्सभेशाय नमः । OM शिव शिव शरणं शिवानन्द शिव शिव शिवाय शिवाय नमः । ओङ्कारमोषधीशानचूडमोजस्विदूरगम् । ओड्याणपीठनिलयं वन्दे श्रीचित्सभापतिम् ॥ 1॥ शिखिवाहसुतं देवं शिष्टार्चितपदाम्बुजम् । शिखावन्तं महादेवं वन्दे श्रीचित्सभापतिम् ॥ 2॥ वरुणाघ प्रहन्तारं वरदं वररूपिणम् । वन्दारुजनमन्दारं वन्दे श्रीचित्सभापतिम् ॥ 3॥ शिलादसुतवन्द्याङ्घ्रिं शिरोधृतसुरापगम् । शिखिराजत्भालदेशं वन्दे श्रीचित्सभापतिम् ॥ 4॥ वनमाल्यर्चितपदं वंशवृद्धिकरं नृणाम् । वसुधारथवामोमं वन्दे श्रीचित्सभापतिम् ॥ 5॥ शरच्चन्द्रसमानाभं शरणं जगतां सदा । शङ्खचक्रकरान्विष्टं वन्दे श्रीचित्सभापतिम् ॥ 6॥ रणन्मञ्जीरपादाब्जं रजताचलवासिनम् । रम्भादिफलभोक्तारं वन्दे श्रीचित्सभापतिम् ॥ 7॥ णशक्तिपदमृग्याङ्घ्रिं गणनाथसुतं विभुम् । फणाभृन्नाथवरदं वन्दे श्रीचित्सभापतिम् ॥ 8॥ शिवालिङ्गितवर्ष्माणं शिवरुद्रादिसंज्ञकम् । शिवं शिवकरं नॄणां वन्दे श्रीचित्सभापतिम् ॥ 9॥ वाराशितनयानाथनेत्रार्चितपदाम्बुजम् । वारिजातासने संस्थं वन्दे श्रीचित्सभापतिम् ॥ 10॥ नन्दनस्थितमन्दारवृक्षस्यौदार्यदायिनम् । नन्द्यादिभिस्सदा सेव्यं वन्दे श्रीचित्सभापतिम् ॥ 11॥ दण्डपाणिहरं देवं दण्डपाणिं दयानिधिम् । दण्डोद्दण्डनटं चण्डं वन्दे श्रीचित्सभापतिम् ॥ 12॥ शिष्यलोकं शिरोरत्नभूषणं शिखिधारिणम् । शिवदातारमीशानं वन्दे श्रीचित्सभापतिम् ॥ 13॥ वपुषा भासयन्तं तत् जगत्सर्वं चराचरम् । वज्रपाण्यादिसंसेव्यं वन्दे श्रीचित्सभापतिम् ॥ 14॥ शिशुं मुनिवरस्यादौ रक्षन्तं यमशासनात् । शिपिविष्टं शिलादार्च्यं वन्दे श्रीचित्सभापतिम् ॥ 15॥ वलारितपसा प्रीतं वटमूलनिवासिनम् । वटुकैरावृतप्रान्तं वन्दे श्रीचित्सभापतिम् ॥ 16॥ शिखरे शिखरीन्द्रस्य वसन्तं श्रितपालकम् । शिखाग्रे योगिनां संस्थं वन्दे श्रीचित्सभापतिम् ॥ 17॥ वाराणस्यादिमे क्षेत्रे वसन्तं वायुरूपिणम् । वाल्कलिक्षयहेतुं तं वन्दे श्रीचित्सभापतिम् ॥ 18॥ यमाद्यष्टाङ्गविलसद्योगवत्स्वान्तगोचरम् । यक्षराक्षसवृन्देड्यं वन्दे श्रीचित्सभापतिम् ॥ 19॥ शिञ्जन्नूपुरपादाब्जं शिलादसुतसन्नुतम् । शिवादिसंज्ञं शिवदं वन्दे श्रीचित्सभापतिम् ॥ 20॥ वारणास्यषडास्याद्यैरावृतं शङ्करं विभुम् । वासवाद्यखिलैरर्च्यं वन्दे श्रीचित्सभापतिम् ॥ 21॥ यमुनासखिभर्तारं यमहन्तारमव्ययम् । यजनप्रियमम्बेशं वन्दे श्रीचित्सभापतिम् ॥ 22॥ नराणामिष्टदातारं नक्रकुण्डलभूषितम् । नमदानन्ददं नित्यं वन्दे श्रीचित्सभापतिम् ॥ 23॥ महान्तं मणिभूषाढ्यं मतिमद्भिरुपासितम् । महाकविप्रदं वेद्यं वन्दे श्रीचित्सभापतिम् ॥ 24॥ इमं ध्वनिस्तवं नित्यं पठतां नटसन्निधौ । इह भुक्तिं प्रदत्वाऽन्ते मुक्तिं यच्छति शङ्करः ॥ 25॥ इति श्रीचिदम्बरशिवध्वनिस्तवः सम्पूर्णः । ## Proofread by Aruna Narayanan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}