श्रीचिदम्बरेशदशश्लोकी स्तुतिः

श्रीचिदम्बरेशदशश्लोकी स्तुतिः

उपमन्युमहर्षिप्रणीता कृपासमुद्रं सुमुखं त्रिनेत्रं जटाधरं पार्वतिवामभागम् । सदाशिवं रुद्रमनन्तरूपं चिदम्बरेशं हृदि भावयामि ॥ १॥ कल्याणमूर्तिं कनकाद्रिचापं कान्तासमाक्रान्तनिजार्धदेहम् । कालान्तकं कामरिपुं पुरारिं चिदम्बरेशं हृदि भावयामि ॥ २॥ विशालनेत्रं परिपूर्णगात्रं गौरीकलत्रं दनुजारिबाणम् । कुबेरमित्रं सुरसिन्धुशीर्षं चिदम्बरेशं हृदि भावयामि ॥ ३॥ वेदान्तवेद्यं भुवनैकवन्द्यं मायाविहीनं करुणार्द्रचित्तम् । ज्ञानप्रदं ज्ञानिनिषेविताङ्घ्रिं चिदम्बरेशं हृदि भावयामि ॥ ४॥ दिगम्बरं शासितदक्षयज्ञं त्रयीमयं पार्थवरप्रदं तम् । सदादयं वह्निरवीन्दुनेत्रं चिदम्बरेशं हृदि भावयामि ॥ ५॥ विश्वाधिकं विष्णुमुखैरुपास्यं त्रिकोणगं चन्द्रकलावतंसम् । उमापतिं पापहरं प्रशान्तं चिदम्बरेशं हृदि भावयामि ॥ ६॥ कर्पूरगात्रं कमनीयनेत्रं कंसारिवन्द्यं कनकाभिरामम् । कृशानुढक्काधरमप्रमेयं चिदम्बरेशं हृदि भावयामि ॥ ७॥ कैलासवासं जगतामधीशं जलन्धरारिं पुरुहूतपूज्यम् । महानुभावं महिमाभिरामं चिदम्बरेशं हृदि भावयामि ॥ ८॥ जन्मान्तरारूढमहाघपङ्किलप्रक्षालनोद्भूतविवेकतश्च यम् । पश्यन्ति धीराः स्वयमात्मभावात् चिदम्बरेशं हृदि भावयामि ॥ ९॥ अनन्तमद्वैतमजस्रभासुरं ह्यतर्क्यमानन्दरसं परात्परम् । यज्ञाधिदैवं यमिनां वरेण्यं चिदम्बरेशं हृदि भावयामि ॥ १०॥ वैयाघ्रपादेन महर्षिणा कृतां चिदम्बरेशस्तुतिमादरेण । पठन्ति ये नित्यमुमासखस्य प्रसादतो यान्ति निरामयं पदम् ॥ ११॥ इति उपमन्युमहर्षिप्रणीता श्रीचिदम्बरेशदशश्लोकी स्तुतिः समाप्ता । (This is similar to existing chidambareshastutiH but this has 10 verses with variations, so kept separate) Proofread by Aruna Narayanan
% Text title            : Shri Chidambareshadashashloki Stutih
% File name             : chidambareshadashashlokIstutiH.itx
% itxtitle              : chidambareshadashashlokIstutiH
% engtitle              : chidambareshadashashlokIstutiH
% Category              : shiva, dashaka, stuti
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Description/comments  : From shrInaTarAjastavamanjarI
% Indexextra            : (Scan)
% Latest update         : July 10, 2022
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org