व्याघ्रपादजैमिनिशेषादिकृता चिदम्बरेशनटराजशिवस्तुतिः

व्याघ्रपादजैमिनिशेषादिकृता चिदम्बरेशनटराजशिवस्तुतिः

ईश्वरः - चिदम्बरमिति प्रोक्तं वेदवेदान्तसंस्तुतम् । मां सर्वे तत्र नृत्यन्तं वर्णयन्ति मुनीश्वराः ॥ देवी - तत्र त्वां देवदेवेशं नृत्यन्तं ते मुनीश्वराः । कथं स्तुवन्ति हे शम्भो श्रोतुमिच्छामि तत्स्तुतिम् ॥ सूतः - महादेवो गिरिजया तदा सम्प्रार्थितो द्विजाः । स्वनृत्तचित्रं तद्देव्यै कथयामास विस्तरात् ॥ ईश्वरः - व्याघ्रपादादयो देवि शेषाद्याः प्रमथाधिपाः । जैमिनिप्रमुखाः सर्वे मन्नृत्यं वर्णयन्ति च । तत्तेऽहं वर्णयिष्यामि सावधानमनाः श्रृणु ॥ व्याघ्रपादजैमिनिशेषादयः - विनिहितविधिजातमुण्डमालाकलितोरःस्थल शूलमूलबाहो । मणीगणखचिताङ्घ्रिनूपुरोद्यत्प्रभवविदीपितदिक्तट प्रसीद ॥ १॥ डमरुकविनदोत्थितप्रकर्षप्रतिशब्दैर्बधिरीकृता (खिला) मरेन्द्र । करचालनखेलनोर्ध्वपादप्रतिहतभूतलनम्रमस्तनाग ॥ २॥ पतत्ताराजालस्फुटितगगनाभोगविलस- द्विमानस्थैर्देवैः कलितसुमनोवर्षनिकरैः । अदभ्रादभ्राभ्रस्थलकृतनिवासैर्मुनिगणै- र्भवज्जातं दृष्टं नटनमखिलैः सायमुमया ॥ ३॥ वारंवारमघापहारिचरणं लीलाकृताण्डस्फुट- त्त्रुट्यत्तारपतङ्गदीप्तिविशिखैर्विध्वस्तध्वान्तं स्फुटम् । पातालान्तरगाम्बिकेशनखरैर्दृष्ट्वाऽभिजिह्वोल्लस- द्रक्तान्तोत्थितलोचनोरुयुगलं नक्तञ्चरखान्तकृत् ॥ ४॥ भीमच्चारुशशाङ्कसङ्कुलमिलद्गङ्गातरङ्गोल्लस- ल्लीलालोलजटासटाविघटनत्रुट्यन्महोडुच्छट । ढक्काढम्बरधांधुमध्वनिकृताहङ्कारदिक्चक्रकं तालोद्भेदमृदङ्गकालहलकरापारप्रभेदैः सुराः । त्वां सेवन्ति शिवं मुकुन्दविधयः सेन्द्राः प्रदोषे मुदा ॥ ५॥ वीणापाणिनखप्रघट्टनभवैः शब्दैः सुरागैः क्वण- द्वाणी तालकरा महेश परमानन्दोल्लसत्ताण्डव । शर्वाण्या सहित प्रसीद सततं सङ्गीतधारारसैः सम्प्रीणाति शिवं प्रदोषसमये मां शङ्करं चाम्बिके ॥ ६॥ जटाहीन्दुगङ्गातरङ्गोत्तमाङ्गं लसत्पाणिपादोज्वलच्चारुनागम् । कृपास्रव्यपाङ्गैर्निरीक्षन्तमीशं नटड्डामरारावनाट्यत्सुरङ्गम् (?) ॥ ७॥ नन्दिभृङ्गिकृतमर्दलघोषैर्गल्लझल्लरकरैर्गणवृन्दैः । तण्डूचण्डकरताललयोत्थैर्नर्तनैर्मणिझणत्कृतशब्दैः ॥ ८॥ शिञ्जितैर्मधुरनूपुरघोषैर्मण्डितं च नटनं श्रुतिघोषम् । श्रेष्ठः सुराणां पतिरङ्घ्रिपानां रौद्रं तवार्द्रा प्रथितं च ऋक्षम् ॥ ९॥ तस्मिन्प्रभाते तप पादसूर्यं दृष्ट्वाऽभिनन्दत्यथ भक्तपद्मम् ॥ १०॥ अम्बरचर डम्बरवर घोषणशशिभूषण फणिकङ्कण गरशोषण स्मरमारण भगवन् । अरुणारुण चरणावित जनवीक्षण भगहारण पुरहन् । करुणाकर भवतारण वरुणालय कृतपारणं मुनिकारण परिपालय शिव माम् ॥ ११॥ ॥ इति शिवरहस्यान्तर्गते शिवगौरीसंवादे व्याघ्रपादजैमिनिशेषादिकृता चिदम्बरेशनटराजशिवस्तुतिः सम्पूर्णा ॥ - ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः २२। २३-३७॥ - .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 22. 23-37.. Notes: Shiva describes to Gauri, the glory of Chidambaram where the Rishi-s Vyaghrapada, Jaimini and Shesha (Patanjali) eulogized Him as Chidambaresha-Nataraja as they witness Shiva's Divine Dance. The shloka-s pertaining to the Stuti are renumbered for readers' convenience. Proofread by Ruma Dewan
% Text title            : Chidambaresha Nataraja Shiva Stuti by Vyaghrapadajaiminisheshadi
% File name             : chidambareshanaTarAjashivastutiHvyAghrapAdajaiminisheShAdikRRitA.itx
% itxtitle              : chidambareshanaTarAjashivastutiH vyAghrapAdajaiminisheShAdikRitA (shivarahasyAntargatA)
% engtitle              : chidambareshanaTarAjashivastutiH vyAghrapAdajaiminisheShAdikRitA
% Category              : shiva, shivarahasya, stuti
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | bhargAkhyaH panchamAMshaH | adhyAyaH 22| 23-37||
% Indexextra            : (Scan)
% Latest update         : June 18, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org