% Text title : Chidambaresha Stotrakadamba % File name : chidambareshastotrakadambaH.itx % Category : shiva % Location : doc\_shiva % Transliterated by : Muthuraman Krishnamurthy % Proofread by : Muthuraman Krishnamurthy, Aruna Narayanan % Latest update : March 31, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Chidambaresha Stotra Kadamba ..}## \itxtitle{.. chidambareshastotrakadambaH ..}##\endtitles ## श्री चित्सभेशायमङ्गलम् ॥ अयङ्किलपटतां शृण्वताञ्चधर्मार्थ काममोक्षचतुर्विधपुरुषार्थसिद्धिप्रदः स्तोत्र कदम्बः । सोमयाजिभिः ब्रह्मश्री त. अप्पास्वामी दीक्षितैः संशोध्य श्री चिदम्बरनगरविराजमान श्री ज्ञानसम्बन्धविलासमुद्रणालये मुद्राख्य प्रकतीक्रितोविजयतेतरां अक्षय वर्ष अथ सम्पत्प्रदस्तवः ॥ प्रत्यूहद्ध्वान्तचण्डांशुः प्रत्यूहारण्यपावकः । प्रत्यूहसिह्मशरभः पातु नः पार्वतीसुतः ॥ चित्सभानायकं वन्दे चिन्ताधिकफलप्रदम् । अपर्णास्वर्ण कुम्भाभ कुचाश्लिष्टकलेवरम् ॥ 1॥ विराड्ढृदय पद्मस्थत्रिकोणेशिवयासह । सयोनः कुरुतेलास्यमष्टलक्ष्मीः प्रयच्छतु ॥ 2॥ श्रुतिस्तम्भान्तरेचक्र युग्मेगिरिजयासह । सयोनः कुरुतेलास्यमष्टलक्ष्मीः प्रयच्छतु ॥ 3॥ शिवकामीकुचाम्भोज सव्यभागविराजितः । सयोनः कुरुतेलास्यमष्टलक्ष्मीः प्रयच्छतु ॥ 4॥ करस्थ डमरुध्वान परिष्कृतरवागमः । सयोनः कुरुतेलास्यमष्टलक्ष्मीः प्रयच्छतु ॥ 5॥ नारदब्रह्म गोविन्द वीणाताल मृदङ्गकैः । सयोनः कुरुतेलास्यमष्टलक्ष्मीः प्रयच्छतु ॥ 6॥ जैमिनि व्याघ्रपाच्छेषस्तु तिस्मेरमुखाम्बुजः । सयोनः कुरुतेलास्यमष्टलक्ष्मीः प्रयच्छतु ॥ 7॥ तिल्वविप्रैस्त्रयी मार्ग पूजिताङ्घ्रिसरोरुहः सयोनः कुरुतेलास्यमष्टलक्ष्मीः प्रयच्छतु ॥ 8॥ मन्त्रनूपुर पद्पद्म झणज्झणि तदिन्द्मुखः । सयोनः कुरुतेलास्यमष्टलक्ष्मीः प्रयच्छतु ॥ 9॥ सम्पत्प्रदमिदं स्तोत्रं प्रातरुत्थाय यः पठेत् । अचलां श्रियमाप्नोति नटराज प्रसादतः ॥ 10॥ इति सम्प्रत्प्रदस्तवः । अथ अष्टमूर्ति स्तुतिः । क्षितिमूर्ते नमस्तुभ्यं जाता निक्षिति कर्मसु । मयितिष्ठन्ति पापानि तानि नाशय शङ्कर ॥ 11॥ जलमूर्ते नमस्तुभ्यं जाता निजलकर्मसु । मयितिष्ठन्ति पापानि तानि नाशय शङ्कर ॥ 12॥ वह्निमूर्ते नमस्तुभ्यं जाता निवह्नि कर्मसु । मयितिष्ठन्ति पापानि तानि नाशय शङ्कर ॥ 13॥ वायुमूर्ते नमस्तुभ्यं जाता निस्पर्श कर्मसु । मयितिष्ठन्ति पापानि तानि नाशय शङ्कर ॥ 14॥ व्योममूर्ते नमस्तुभ्यं जाता निव्योम कर्मसु । मयितिष्ठन्ति पापानि तानि नाशय शङ्कर ॥ 15॥ चन्द्रमूर्ते नमस्तुभ्यं जाता निस्वान्त कर्मसु । मयितिष्ठन्ति पापानि तानि नाशय शङ्कर ॥ 16॥ सूर्यमूर्ते नमस्तुभ्यं जाता निदृश्य कर्मसु । मयितिष्ठन्ति पापानि तानि नाशय शङ्कर ॥ 17॥ यष्टृमूर्ते नमस्तुभ्यं जाता नियम्य कर्मसु । मयितिष्ठन्ति पापानि तानि नाशय शङ्कर ॥ 18॥ अष्टमूर्तेस्स्तुतिमिमां यः पठेच्छिवसन्निधौ । किल्बिषादखिलान्मुक्तस्स्वर्गं मोक्षञ्चविन्दति ॥ 19॥ इत्यष्टमूर्ति स्तुतिः ॥ अथ षडक्षरस्तोत्रम् ॥ \ldq{}OM नमः शिवाय ।\rdq{} ओंअक्षर नमस्तुभ्यं परब्रह्म निकेतन । अनायासेन मे मुक्तिं प्रयच्छ श्री सभापते ॥ 21॥ नटराज नमस्तुभ्यं नगराज निकेतन । अनायासेन मे मुक्तिं प्रयच्छ श्री सभापते ॥ 22॥ महादेव नमस्तुभ्यं मार्ताण्ड हृदिसंस्थित । अनायासेन मे मुक्तिं प्रयच्छ श्री सभापते ॥ 23॥ शितिकण्ठ नमस्तुभ्यं शिवकामि मनोहर । अनायासेन मे मुक्तिं प्रयच्छ श्री सभापते ॥ 24॥ वामदेव नमस्तुभ्यं वाञ्छितार्थ प्रदप्रभो । अनायासेन मे मुक्तिं प्रयच्छ श्री सभापते ॥ 25॥ यजमान नमस्तुभ्यं यज्ञमूर्ते अभयप्रद । अनायासेन मे मुक्तिं प्रयच्छ श्री सभापते ॥ षडक्षरमिदं स्तोत्रं यः पठेच्छिवसन्निधौ । तस्य मृत्युभयं नास्ति भवेत् कैवल्यमुत्तमम् ॥ 26॥ इति षडक्षरस्तोत्रम् ॥ इन्द्रियाणां पतीन्नौमि तत्तद्दोष निवृत्तये । दिग्वातार्क प्रचतो अश्वि वह्नीन्द्रोपेन्द्र मृत्युकान् ॥ 27॥ मनसेमुष्यहङ्कार चित्तमायाधिपांस्तथा । चन्द्रं बृहस्पतिं रुद्रं क्षेत्रञ्च महेश्वरम् । इति इन्द्रियजनित दोष निवृत्त्यर्थं तत्तदधिष्ठान देवानां वन्दनम् ॥ 28॥ अथ रक्षास्तवः पुरस्तात् पातु मनं वज्री वह्निकोणेतु शक्तिभृत् । याम्यामदण्डधरः पातु खड्गी रक्षतु नैरृते ॥ 29॥ वारुण्यां वरुणः पातु वायव्यान्दिशि मारुतः । उत्तरेधनदः पातु ऐशान्यां पातु शूलभृत् ॥ 30॥ ऊर्ध्वं चतुर्मुखः पातु चाधस्तात् पातु शार्ङ्गभृत् । मृत्युञ्जय कृपासिन्धो नीलकण्ठ महेश्वर । 31॥ सदा सर्वत्र मां रक्ष चित्सभेश नमोऽस्तुते । शिवकामि नमस्तुभ्यं चिन्तितार्थवरप्रदे ॥ 32॥ मयिस्थमखिलं क्लेशमाशु नाशय शङ्करि । इति रक्षास्तवः ॥ गर्भवासां शिशुत्वञ्च कष्टयौवन वार्धके । मृत्युञ्जयञ्च संहर्तुं धीमहित्वां सभापते ॥ 33॥ इति ध्यान श्लोकः हृदन्ते परमे व्योमन् लास्यमानं महदॄचम् । यः पश्यतिपरं ब्रह्मकैवल्यं पदमश्नुते ॥ 34॥ कैवल्यं पदमश्नुते कैवल्यं पदश्नुत इति । इति प्राचीन पुस्तके दहरविद्याखण्डे प्रतिपादितम् ॥ हरिः OM मङ्गलं दिशतुमे विनायको मङ्गलं दिशतुमे षडाननः । मङ्गलं दिशतुमे सरस्वती मङ्गलं दिशतुमे चतुर्मुखः ॥ मङ्गलं दिशतुमे हरिप्रिया मङ्गलं दिशतुमे चतुर्भुजः । मङ्गलं दिशतुमे सभेश्वरी मङ्गलं दिशतुमे सभेश्वरः ॥ शुभं ## Encoded from Tamil Grantha lipi book by Muthuraman Krishnamurthy Proofread by Muthuraman Krishnamurthy, Aruna Narayanan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}