% Text title : Shri Chidambareshvara Shrinataraja Devalayastha Devata Stotram % File name : chidambareshvarashrInaTarAjadevAlayasthadevatAstotraM.itx % Category : shiva, stotra % Location : doc\_shiva % Proofread by : Aruna Narayanan % Description/comments : From shrInaTarAjastavamanjarI % Latest update : July 10, 2022 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Chidambareshvara Shrinataraja Devalayastha Devata Stotram ..}## \itxtitle{.. श्रीचिदम्बरेश्वर श्रीनटराज देवालयस्थ देवतास्तोत्रम् ..}##\endtitles ## श्रीगणेशाय नमः । श्रीचित्सभेशाय नमः । 1\. श्रीगोपुराणि (दक्षिणगोपुरद्वारे अन्नमयप्राकारे) नमामि गोपुराणीश तव मूर्त्यन्तराण्यहम् । तान्यद्य परया भक्त्या मुक्तये नटनायक ॥ 1॥ 2\. श्रीनन्दिकेशः नन्दिकेश महाभाग शिवध्यानपरायण । नटेश्वरस्य सेवार्थं अनुज्ञां देहि मे प्रभो ॥ 2॥ 3\. श्रीजयः (गोपुरपश्चिमे) जयाय जयरूपाय गोपुरद्वारवर्तिने । जयदाय नटेशानरक्षकाय नमोऽस्तुते ॥ 3॥ 4\. श्रीविजयः (गोपुरपूर्वे) विजयाय नमस्तुभ्यं भक्तेभ्यो जयदायिने । महेशानद्वाररक्षां कुर्वते भयहारिणे ॥ 4॥ 5\. श्रीगणेशः श्रीगुरुमूर्तिश्च (प्राणमयप्राकारे) दक्षिणाभिमुखं देवं गणेशं गुरुमेव च । विघ्नानां च विनाशाय विद्यालाभाय च स्तुमः ॥ 5॥ 6\. श्रीकार्तिकेयः उत्तराभिमुखं स्कन्दं कार्तिकेयं महाप्रभुम् । वन्दे वाञ्छितलाभाय स्त्रीणां स्तन्यप्रवर्धकम् ॥ 6॥ 7\. श्रीमूषिकेन्द्रः मूषिकेन्द्र नमस्तुभ्यं गणेशध्यानतत्पर । गणेशस्य तु सेवार्थं अनुज्ञां दातुमर्हसि ॥ 7॥ 8\. श्रीत्रिशिवविनायकः (मुक्कुरुणिविनायकः) त्रिशिवाख्यं च वरदं गजवक्त्रं सलड्डुकम् । दन्तपाशाङ्कुशधरं वन्देऽहं गणनायकम् ॥ 8॥ 9\. श्रीविजयसुब्रह्मण्यः (पश्चिमगोपुरदक्षिणभागे) मयूरपिञ्छावलिमेघपङ्क्तेः मध्ये सहस्रांशुमिवोदयन्तम् । रिपौ च पाणौ च सदा दधन्तं दण्डं भजे षण्मुखमाशुतुष्टिदम् ॥ 9॥ 10\. श्रीकल्पकविनायकः यस्य स्मरणमात्रेण सर्वाः सिद्ध्यन्ति सिद्धयः । तं गणेशमहं वन्दे कल्पकाख्यमहर्निशम् ॥ 10॥ 11\. श्रीबिल्ववृक्षः मूलतो ब्रह्मरूपाय मध्यतो विष्णुरूपिणे । अग्रतः शिवरूपाय बिल्ववृक्षाय ते नमः ॥ 11॥ 12\. श्रीनागराजः नागराज नमस्तुभ्यं देवेश हरभूषण । विष्णुतल्प नमस्तेऽस्तु सर्पभीतिं निवारय ॥ 12॥ 13\. श्रीवीरसुब्रह्मण्यः वल्लीसेनायुतं मुत्तुकुमारस्वामिनं प्रभुम् । तारकघ्नं महावीरसुब्रह्मण्यमुपास्महे ॥ 13॥ 14\. श्रीसुन्दरेश्वरः सुन्दरं मथुरानाथं मीनाक्षीवल्लभं शिवम् । चिदम्बरकृतावासं सुन्दरेशमहं भजे ॥ 14॥ 15\. श्रीमीनाक्षी जगदम्ब कदम्बमूलवासे कमलामोदमुखेन्दुमन्दहासे । मदमन्दिरचारुदृग्विलासे मयि मीनाक्षि कृपां विधेहि दासे ॥ 15॥ 16\. श्री आदिविनायकः शिवगङ्गापश्चिमस्थदेशे स्तम्भैकसंयुते । मण्डपे संस्थितं आदिविनायकमुपास्महे ॥ 16॥ 17\. श्रीचित्रगुप्तः चित्रगुप्तं महाप्राज्ञं साक्षिणं सर्वदेहिनाम् । नमामि धर्माधर्मज्ञं लेखिनीपत्रधारिणम् ॥ 17॥ 18\. श्रीचक्रं श्रीचक्रं शिवशक्त्यैक्यबोधकं यन्त्रमुत्तमम् । सर्वकामप्रदं सर्वदेवेड्यं समुपास्महे ॥ 18॥ 19\. श्रीनन्दिकेशः नन्दिकेश महाभाग शिवाध्यानपरायण । महेश्वर्या सुसेवार्थं अनुज्ञां दातुमर्हसि ॥ 19॥ 20\. शिवकामसुन्दरी श्रीमच्चित्पुरवासिनीं भयहरां ज्ञानप्रदां निर्मलां श्रीमद्ब्रह्मनुतां चराचरमयीं सर्वार्थसिद्धिप्रदाम् । श्रीमत्षण्मुख विघ्नराजजननीं श्रीमज्जगन्मोहिनीं कल्हारं जपसृच्छुकां करिकरां देवीं सदा भावये ॥ 20॥ 21\. सप्त मातरः ब्राहीं माहेश्वरीं चैव कौमारीं वैष्णवीं तथा । वाराहीं नारसिंहीं च चामुण्डां प्रणमाम्यहम् ॥ 21॥ 22\. श्रीचण्डिकेशी शिवकामीपदाम्भोज परिस्फुरितमानसे । देव्यास्सेवाफलं देहि चण्डिकेशि नमोऽस्तुते ॥ 22॥ 23\. श्रीपृथ्वीदेवी इक्षुशालियवसस्यफलाढ्यां पारिजाततरुशोभितमूले । स्वर्णरत्नमणिमण्डपमध्ये चिन्तये सकललोकधरित्रीम् ॥ 23॥ 24\. श्रीदुर्गा शरणमसि सुराणां सिद्धविद्याधराणां मुनिमनुजपशूनां दस्युभिस्त्रासितानाम् । नृपतिगृहगतानां व्याधिभिः पीडितानां त्वमसि शरणमेका देवि दुर्गे नमस्ते ॥ 24॥ 25\. श्रीमयूरेशः मयूरेश नमस्तुभ्यं षण्मुखध्यानतत्पर । षण्मुखस्य सुसेवार्थमनुज्ञां दातुमर्हसि ॥ 25॥ 26\. श्री पाण्ड्यनायकषण्मुखसुब्रह्मण्यः षड्वक्त्रं शिखिवाहनं त्रिणयनं चित्राम्बरालङ्कृतं वज्रं शक्तिमसिं त्रिशूलमभयं खेटं\-धनुश्चक्रकम् । पाशं कुक्कुटमङ्कुशञ्च वरदं दोर्भिर्दधानं सदा वन्दे सिद्धिदमीश्वरं शिवसुतं स्कन्दं सुराराधितम् ॥ 26॥ 27\. श्रीवल्ली स्कन्दस्य दक्षिणेभागे स्थितां पङ्कजधारिणीम् । दक्षे लम्बकरां श्यामां वल्लीदेवीं नमाम्यहम् ॥ 27॥ 28\. श्रीदेवसेना गुहस्य वामभागस्थां पीतामुत्पलधारिणीम् । वामे लम्बकरां देवसेनां नौमि महेन्द्रजाम् ॥ 28॥ 29\. श्रीजयमुरुकः वर्.(श्रीजयमुरुगः) जयानन्दभूमन् जयापारधामन् जयामोघकीर्ते जयानन्दमूर्ते । जयानन्दसिन्धो जयाशेषबन्धो जय त्वं सदा मुक्तिदानेशसूनो ॥ 30\. श्रीयमधर्मराजः नीलपर्वतसङ्काशं रुद्रकोपसमुद्भवम् । कालं दण्डधरं देवं वैवस्वतमुपास्महे ॥ 30॥ 31\. श्रीकालहस्तीश्वरः दत्त्वा स्वमांसनयने शबरोऽपि यस्मै दूरीचकार महतीमपि कालभीतिम् । वन्दे समस्तसुलभार्चितपादपद्मं तं कालहस्तीशमपारदयाम्बुराशिम् ॥ 31॥ 32\. श्रीज्ञानप्रसूनाम्बिका श्रीकालहस्तीश्वरधर्मपत्नीं ज्ञानप्रसूनेति प्रसिद्धनाम्नीम् । ज्ञानप्रदात्रीं परमाम्बिकां तां ज्ञानेष्टसिद्ध्यै प्रणमामि नित्यम् ॥ 32॥ 33\. नव लिङ्गानि मध्यस्थं भास्करेशं च पश्चादङ्गारकप्रभुम् । शुक्रेशं सोमनाथं च बुधेशं च गुरुप्रभुम् ॥ 33॥ शनीशं राहुनाथं च केत्वीशं च सदा नुमः । एतेषां पूजनेनैव प्रसीदेयुः नव ग्रहाः ॥ 34॥ 34\. श्रीशिवगङ्गा विष्णोस्सङ्गतिकारिणी शिवजटाजूटाटवीचारिणी प्रायश्चित्तनिवारिणी जलकणैः पुण्यौघविस्तारिणी । भूभृत्कन्दरदारिणी निजजले मज्जज्जनोत्तारिणी श्रीमचित्खपुरे स्थिता विजयते गङ्गा शिवेत्यन्विता ॥ 35॥ 35\. श्रीजम्बुकेश्वरः श्रुत्यन्तवेद्य महसे किटिहंसरूप गोविन्दपद्मभवमृग्यपदाब्जमूर्धन् । भूयोऽखिलाण्डरमणी सततार्चिताय श्रीजम्बुमूलनिलयाय नमोभवाय ॥ 36॥ 36\. श्रीतीर्थालोकन गणपतिः स जयति सिन्धुरवदनो देवो यत्पादपङ्कजस्मरणम् । वासरमणिरिव तमसां राशिं नाशयति विघ्नानाम् ॥ 37॥ 37\. श्रीकैलासनाथः कैलासनाथं विश्वेशं पार्वती प्राणवल्लभम् । कृपालुं जगदाधारं वन्दे सम्पत्समृद्धिदम् ॥ 38॥ 38\. श्रीसोमनाथः वेदोपगीतं भुवनेश्वरं च तेजस्विनं सर्वमनोऽभिरामम् । श्रीसोमनाथं भुजगेन्द्रहारं नमामि नित्यं भवरोगवैद्यम् ॥ 39॥ 39\. श्रीगङ्गाधरः गङ्गाधरं दशभुजं सर्वाभरणभूषितम् । नीलग्रीवं शशाङ्काङ्कं नागभूषणमाश्रये ॥ 40॥ 40\.श्रीकलाधरः कलाधरं महादेवं कालकालं कलाप्रियम् । शिवं शिवकरं नॄणां शिवाजानिमुपास्महे ॥ 41॥ 41\. श्रीपुरुषमृगः ध्यानैकनिष्ठं पुरुषमृगं भक्तवरं परम् । शिवसेवाफलप्राप्त्यै नमामि शिवसन्निधौ ॥ 42॥ 42\. श्रीआम्रफलविनायकः विनायकं चाम्रफलहस्तं विघ्नविनाशकम् । भक्तेभ्यः फलदातारं नमामि द्विरदाननम् ॥ 43॥ 43\. अन्नपूर्णा अन्नपूर्णे विशालाक्षि विश्वनाथमनोहरि । चिदम्बरकृतावासे सम्पूर्णान्नं प्रयच्छ मे ॥ 44॥ 44\. श्री सोमास्कन्दमूर्तिः सोमास्कन्दं सुरपतिं सुन्दरं सोमशेखरम् । सोमसूर्याग्निनेत्राणि दधतं प्रणमाम्यहम् ॥ 45॥ 45\. श्रीशरभेश्वरः योऽभूत्सहस्रांशु शतप्रकाशः नृसिंहसङ्क्षोभसमात्तरूपः । सपक्षिसिंहाकृतिरष्टपादः पायादपायात् शरभेश्वरो नः ॥ 46॥ 46\. श्रीऊर्ध्वताण्डवमूर्तिः वाणीवल्लभ वन्द्य वैभवयुतं वन्दारुचिन्तामणिं वाताशाधिपभूषणं वरकृपावारान्निधिं श्रीकरम् । ऊर्ध्वानन्दविशेषताण्डवकरं श्रीनृत्तराजेश्वरं वामाङ्गाप्तवराङ्गनं शिवमहं श्रीमन्नटेशं भजे ॥ 47॥ 47\. श्रीकालसंहारमूर्तिः मृत्युञ्जय महारुद्र पाहि मां शरणागतम् । जन्ममृत्युजरारोगैः पीडितं कर्मबन्धनैः ॥ 48॥ 48\. श्रीमहालक्ष्मीः भूयाद्भूयो द्विपद्माभयवरदकरा तप्तकार्तस्वराभा शुभ्राभ्राभेभयुग्मद्वयकरधृतकुम्भाद्भिरासिच्यमाना । रत्नौघाबद्धमौलिः विमलतरदुकूलार्तवालेपनाढ्या पद्माक्षी पद्मनाभोरसि कृतवसतिः पद्मगा श्रीः श्रियै नः ॥ 49॥ 49\. श्रीदण्डायुधपाणिः दण्डायुधधरं देवं मुरुकं बालरूपिणम् । सुब्रह्मण्यं सुरेशानं सर्वाभीष्टप्रदं भजे ॥ 50॥ 50\. श्रीआकाशविनायकः (द्रविडवेदप्रदर्शकः) आकाशस्थं द्राविडश्रीवेदसन्दर्शकं प्रभुम् । महागणपतिं चोलभूपवन्दितमाश्रये ॥ 51॥ 51\. श्रीमायूरनाथः मयूररूपधारिण्या पार्वत्या पूजितं शिवम् । मयूरनाथमीशानं प्रणमामि महेश्वरम् ॥ 52॥ 52\. श्रीमयूरेशः शक्तिहस्तं विरूपाक्षं मणिकुण्डलधारिणम् । श्यामलातनयं स्कन्दं मयूरेशं नमाम्यहम् ॥ 53॥ 53\. श्रीमयूरगणपतिः गणेशं पार्वतीसूनुं मयूरपदपूर्वकम् । मलत्रयापहन्तारं चन्द्रचूडामणिं भजे ॥ 54॥ 54\. द्राविडवेदप्रवर्तकाः शिवभक्ताग्रेसराः चत्वारः वागीश ज्ञानसम्बन्धमणिवाचकसुन्दरान् । द्राविडश्रीवेदगान गायकान् संश्रये मुदा ॥ 55॥ 55\. श्रीदक्षिणामूर्तिः स्फटिकरजतवर्णं मौक्तिकीमक्षमालां अनलकलशविद्यां ज्ञानमुद्राः कराब्जैः । दधतमुरगकक्षं चन्द्रचूडं त्रिणेत्रं वटतरुसुखवासं दक्षिणामूर्तिमीडे ॥ 56॥ 56\. श्रीपल्लीशः पल्लीशाय नमस्तुभ्यं परमेशाय ते नमः । पल्लीपतनजं दोष निवारय सुखं कुरु ॥ 57॥ 57\. वल्लभागणपतिः वन्दे महागणपतिं मदनारिसूनुं वामोरुसुस्थवनिताभुजवेष्टिताङ्गं वल्लीशपूर्वजमभीष्टदमाश्रितानां वाणीपतिप्रमुखदेवगणार्चिताङ्घ्रिम् ॥ 58॥ 58\. श्रीजगन्मोहनगणपतिः गिरिजाहस्तलिखित चित्रभित्तिविभूषणम् । जगतां मोहकं देवं वन्दे गणपतिं सदा ॥ 59॥ 59\. श्रीनन्दिकेश्वरः नन्दिकेश महाभाग शिवध्यानपरायण । उमाशङ्करसेवार्थमनुज्ञां दातुमर्हसि ॥ 60॥ 60\. श्रीमूलनाथः जटातटी जह्रुकुमारिकायाः ताटङ्किता यस्य तरङ्गसङ्घैः । तस्मै महिम्नामवसानसीम्ने श्रीमूलनाथाय नमश्शिवाय ॥ 61॥ 61\. श्रीउमा पार्वती नमामि मेनातनयाममेयां उमाम्बिकामानतनन्ददात्रीम् । विशालनेत्रां प्रणमामि गौरीं चतुर्भुजां दक्षिणमूलनाथाम् ॥ 62॥ 62\. श्रीविश्वनाथः वाचामगोचरमनेकगुणस्वरूपं गौरीनिरन्तरविभूषितवामभागम् । वागीश विष्णुसुरसेवितपादपीठं वन्दे चिदम्बरपतिं शिवविश्वनाथम् ॥ 63\. श्रीएकाम्रेश्वरः कामाक्ष्या कवितादात्र्या काञ्च्यामाम्रतरोरधः । पूजितं चित्पुरे वन्दे एकाम्रेश्वरमुत्तमम् ॥ 64॥ 64\. श्रीकल्पकवृक्षः कल्पवृक्ष नमस्तुभ्यं देववृक्ष नमोऽस्तु ते । त्वदीयमूलनिकटे वाञ्छितं सुलभं भवेत् ॥ 65॥ 65\. श्रीवैद्यनाथः अनवधिदयापीयूषाम्भोधिसारमयं निजस्मरणसमयालीढाशेषामयग्रहपीडनम् । निटिलनयनज्योतिः स्वाहाकृतासमसायकं जयतु महितं तेजः श्रीवैद्यनाथसमाह्वयम् ॥ 66॥ 66\. श्री दैवनायकी नमामि भवसन्तापनिर्वापणसुधानदीम् । श्री दैवनायकीं देवीं कान्तां चन्द्रार्धशेखराम् ॥ 67॥ 67\. श्री विनायकः महागणपतिं वन्दे महाविघ्ननिवारणम् । महादेवसुतं देवं महाशैलसुतासुतम् ॥ 68॥ 68\. श्रीत्रिसहस्रमुनीश्वरः नटराजसमं देवं त्रिसहस्रमुनीश्वरम् । नटेशपूजकं वन्दे तिल्लारण्यनिवासिनम् ॥ 69॥ 69\. श्रीअर्धनारीश्वरः यदर्धाङ्गं नारी विलसति पराकान्तिरुचिरा पराङ्गं पुंरूपं जयति च जटाजूटरुचिरम् । सदा शृङ्गारित्वं वहति वपुषैवं त्रिभुवने नमस्तस्मै कस्मैचिदखिलविवर्ताय महसे ॥ 70॥ 70\. श्रीसुन्दरविनायकः वामाङ्कारूढ वामोरुवक्षोजानीतपुष्करम् । विघ्नवारणहर्यक्षं विघ्नराजमुपास्महे ॥ 71॥ 71\. श्रीमहालिङ्गं महालिङ्गं महाभागं महेश्वरमुमापतिम् । महासेनगुरुं वन्दे महाभयनिवारणम् ॥ 72॥ 72\. श्रीबृहत्सुन्दरकुचाम्बा महालिङ्गस्य महिषीं महनीयां दयानिधिम् । श्री बृहत्सुन्दरकुचामम्बां वन्देऽखिलेष्टदाम् ॥ 73॥ 73\. श्रीचण्डिकेशः मूलनाथ\-पदाम्भोज परिस्फुरितमानस । शम्भोस्सेवाफलं देहि चण्डिकेश नमोऽस्तुते ॥ 74॥ 74\. श्रीअरुणाचलेश्वरः आधाराचल कैतवादतिचिरं पिण्डीकृतं पावकं रक्षन्दग्धुमिवाखिलं प्रतिमुहुः कल्पान्तकाले जगत् । पायान्नः करुणामृतोर्मिसरलैरालोकनैरानतान् एणाङ्कार्धशिखायुतः स भगवान् शोणाचलाधीश्वरः ॥ 75॥ 75\. श्रीशास्ता हरेः श्रीमोहिनीरूपधारिणः श्रीशिवस्य च । जातं शास्तारमीशानं वन्दे शक्तिद्वयान्वितम् ॥ 76| 76\. श्रीदेवसभास्थदेवाः देवतानां सभा यत्र राजते तत्र संस्थितान् । देवान् देवींश्च भक्तांश्च प्रणमामि वरप्रदान् ॥ 77॥ 77\. श्रीकञ्चुकनाथः (शट्टनाथः) देवो भैरवनामवान् शुनि महादेवाज्ञया यः स्थितः वृद्धं वामनमेत्य वक्षसि जघानैकेन तं पाणिना । उत्कृत्य त्वचमस्य कञ्चुकतया चात्मानमस्मिन् दधौ तं वन्दे सुखदं चिदम्बरपुरे श्रीशट्टनाथाह्वयम् ॥ 78॥ 78\. श्रीनवग्रहाः सूर्याय लोकगुरवे धरणीसुताय शुक्राय शीतरुचये विधुनन्दनाय । इन्द्रादिदेवगुरवे शनिराहवे च केतुग्रहाय शुभदाय नमांसि नित्यम् ॥ 79॥ 79\. श्रीशङ्खध्मविनायकः कल्पान्तकाले शिशुरूपधारी शङ्खं समादाय महास्वनेन । दध्मौ हि यः काञ्चनसद्मनाथं शङ्खघ्मविघ्नेश्वरमाद्यमीडे ॥ 80॥ 80\. श्रीअर्धयामसुन्दरः सुन्दरं शिवरक्षायां तत्परं शिवकिङ्करम् । नमामि शिवसेवायाः फललाभाय भास्वरम् ॥ 81॥ 81\. श्रीगरुडः वैनतेयं च पक्षीन्द्रं विष्णुवाहं महोत्तमम् । सर्पारिं गरुडं वन्दे सर्पभीतिनिवारकम् ॥ 82॥ 82\. श्रीशङ्करनारायणौ वन्दे शङ्खकपाल भूषितकरौ मालास्थिमालाधरौ देवौ द्वारवतीश्मशाननिलयौ नागारिगोवाहनौ । द्वित्र्यक्षौ बलिदक्षयज्ञमथनौ श्रीशैलजावल्लभौ पापं मे हरतां सदा हरिहरौ श्रीवत्स गङ्गाधरौ ॥ 83॥ नारायणं हृदि विभाव्य तदीयहार्दा\- काशे शिवं गिरिजया सहितं नटेशम् । सञ्चिन्तयेत्सततमेवमुपासनेन सिद्धिं लभेत नियतां निरुपाधिकां ताम् ॥ 84॥ 83\. श्रीगोविन्दराजसन्निधौ हिरण्यनरसिंहः स्तम्भेऽस्मिन्नपि सत्यमस्ति स हरिः तर्हीह हन्याममुं विष्णुं वञ्चितदानवं मम रिपुं धूर्तं महामायिनम् । इत्याक्रुश्य रुषा हिरण्यकशिपुं स्तम्भं विभेत्तुं पदा घ्नन्तं यस्तरसा जघान भगवान् तं श्रीनृसिंहं भजे ॥ 85॥ 84\. श्रीसुदर्शनं सुदर्शनं महावेगं गोविन्दस्य प्रियायुधम् । ज्वलत्पावकसङ्काशं श्रीचक्रं प्रणमाम्यहम् ॥ 86॥ 85\. श्रीपाञ्चजन्यं क्षीरसागरसञ्जातं विष्णुना विधृतं करे । पूजितं सर्वदेवैश्च पाञ्चजन्यं नमाम्यहम् ॥ 87॥ 86\. श्रीवेणुगोपालः रुक्मिणीसत्यभामाभ्यां संयुतं देवकीसुतम् । गीतोपदेशकं वेणुगोपालं नौमि सुन्दरम् ॥ 88॥ 87\. श्रीपतञ्जलिः अनसूयासुतं देवमादिशेषं पतञ्जलिम् । अत्रेस्सूनुं महाभाष्यरचितारमहं भजे ॥ 89॥ 88\. श्रीकण्वः कण्वं महर्षिप्रवरं काण्वशाखाप्रवर्तकम् । शकुन्तलापोषकं तं ज्ञानिनं प्रणमाम्यहम् ॥ 90॥ 88\. श्रीगरुडारूढः दक्षहस्ते चक्रधरं वामहस्ते च शङ्खकम् । दधतं गरुडारूढमूर्तिं विष्णुं भजेऽन्वहम् ॥ 91॥ 90\. श्रीयोगनरसिंहः प्रह्लादाह्लादकं योगनरसिंहं नतार्थदम् । शङ्कराचार्य सुखदमुत्तराभिमुखं भजे ॥ 92॥ 91\. श्रीरामपादद्वयं रामचन्द्रपदाम्भोजद्वयं संसारतारकम् । अहल्यारूपदातारं परमं प्रणमाम्यहम् ॥ 93॥ 92\. श्रीविष्वक्सेनः यस्य द्विरदवक्त्राद्याः पारिषद्याः परश्शतम् । विघ्नं निघ्नन्ति सततं विष्वक्सेनमुपास्महे ॥ 94॥ 93\. श्रीआञ्जनेयः आञ्जनेयं महाप्राज्ञं रुद्रस्यांशं महाबलम् । कपिवर्यं मारुतिं च हनुमन्तं नमाम्यहम् ॥ 95॥ 94\. ॥ श्रीगोविन्दराजः ॥ श्रीमान्क्षीरार्णवान्तः फणिपतिशयने चन्द्रखण्डातिगौरे भूमानीलासमेतः सकल भुवनसंरक्षणोपायचिन्ताम् । निद्राव्याजेन कुर्वन् निरवधिमहिमा नित्यमुक्ताभिवन्द्यः शेते गोविन्दराजः प्रदिशतु सुतरां सन्ततं मङ्गलं नः ॥ 96॥ 95\. (शठारिः) श्री रामपादुका रामपादसहधर्मचारिणीं पादुकां निखिलपातकच्छिदम् । तामशेषजगतामधीश्वरीं भावयामि भरतादिदेवताम् ॥ 97॥ 96\. श्रीनृत्तविनायकः मातामहमहाशैलं महस्तदपितामहम् । पिण्डीकृतमहाविघ्नं नृत्तविघ्नेश्वरं भजे ॥ 98॥ 97\. श्रीलिङ्गोद्भवः पार्श्वयोः ब्रह्मविष्णुभ्यां स्रीरूपाभ्यां शिवाज्ञया । संसेवितं महेशानं लिङ्गोद्भवमहं भजे ॥ 99॥ 98\. श्रीषडाननमूर्तिः वन्दे सिन्दूरकान्तिं शरविपिन भवं श्रीमयूराधिरूढं षड्वक्त्रं देवसेनामधुरिपुतनयावल्लभं द्वादशाक्षम् । शक्तिं बाणं कृपाणं ध्वजमपि गदां चाभयं दक्षहस्तैः चापं वज्रं सरोजं कटकमपि वरं शूलमन्यैर्दधानम् ॥ 100॥ 99\. श्रीशयनागारे शिवभोगसुन्दरी शिवभोगसुन्दरि नमस्ते त्रिणयनवामाङ्कवासिनि नमस्ते । शिवकामसुन्दरि नमो नतजनकैवल्यदायिनि नमस्ते ॥ 101॥ 100\. श्रीआकाशलिङ्गं प्रपन्नजनसन्दोह सर्वकल्याणदायकम् । आकाशलिङ्गं वन्देऽहं आधिव्याधिप्रणाशकम् ॥ 102॥ 101\. श्रीजैमिनिः व्यासशिष्यं जैमिनिं च कर्मकाण्डप्रवर्तकम् । चिदम्बरनटेशानदर्शने तत्परं मुनिम् ॥ 103॥ 102\. श्री भिक्षाटनः ब्रह्माण्डस्थित भूतजातहृदयप्रोद्यन्ति कामान्यहो यः पूर्वं सहसा प्रपूरयति बहुप्रीत्या भवानीपतिः । सोऽयं सर्ववसुन्धरापतिरपि स्त्रीभ्यश्च भिक्षाटनः सञ्जातः कृपयेति वैभवयुतं देवं नमामो वयम् ॥ 104॥ 103\. क्षेत्रपालः नीलरुचिवेदकरवह्रिनयनं तं शूलककपालडमरुं च सहपाशम् । नग्नशुन वाहनसकिङ्किणि विभूषं प्रोच्चगतिकेशधर सर्पवरहारम् ॥ 104\. व्याघ्रपादः माध्यन्दिन सुतं शान्तं वसिष्ठभगिनीपतिम् । उपमन्योश्च पितरं व्याघ्रपादं नमाम्यहम् ॥ 106॥ 105\. श्रीदण्डी नटेश दक्षिणे पार्श्वे स्थितं भक्तवरं शुभम् । शिवसेवां प्रकुर्वन्तं दण्डिनं प्रणमाम्यहम् ॥ 107॥ 106\. श्रीपतञ्जलिः योगेन चित्तस्य पदेन वाचां मलं शरीरस्य च वैद्यकेन । योऽपाकरोत्तं प्रवरं मुनीनां पतञ्जलिं प्राञ्जलिरानतोऽस्मि ॥ 108॥ 107\. श्रीमुण्डी नटेशवामपार्श्वे तु संस्थितं मुनिपुङ्गवम् । पतञ्जलिसमेतं च मुण्डिनं प्रणमाम्यहम् ॥ 109॥ 108\. श्रीनन्दिकेश्वरः नन्दिकेशं महाभागं शिवध्यानपरायणम् । अष्टमूर्तेरधिष्ठानं नमामि सुयशापतिम् ॥ 110॥ 109\. श्रीचित्सभा वामाद्या नवशक्तयो यदुपरि श्रीस्वर्णकुम्भा नवै\- तस्यां चिन्मयसंसदि प्रतनुते नृत्तं नटेशः सदा । तद्वामे नगजा रहस्यमपि तद्दक्षेऽस्ति चैदम्बरं श्रीव्याघ्राङ्घ्रिपतञ्जली मुनिवरौ तत्पार्श्वयोः संस्थितौ ॥ सभां नवाभां नटराजराजप्रसिद्धनाट्यागमदिव्यरङ्गम् । आनन्दनृत्तस्य वितानभूतां श्रीचित्सभां नित्यमहं नमामि ॥ 110\. श्रीनटराजराजः वेदान्तोद्गीतरूपं ज्वलनडमरुकं धारयन्तं कराभ्यां अन्याभ्यां डोलमुद्रामभयमपि सदाऽपस्मृतौ दक्षपादम् । विन्यस्याकुञ्चितेन प्रणमदखिलदं वामपादेन नित्यं देव्या साकं सभायां रचयति नटनं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ 111\. श्री शिवकामसुन्दरी श्री शिवकामसुन्दरीं तामखिलजगन्मातरं कृपार्द्रहृदम् । श्रीचित्सभेशमहिषीं चिदम्बरक्षेत्रवासिनीं वन्दे ॥ 114॥ 112\. श्रीरहस्यं श्री चक्रादिविशेषयन्त्रघटितं भित्तिस्वरूपं सदा\- नन्दज्ञानमयं नटेशशिवयोः सम्मेलनं बोधयत् । श्रीजाम्बूनदबिल्वपत्ररचितैः मालागणैः लक्षितं कस्तूरीमसृणं चिदम्बरमिदं स्थानं रहस्यं नुमः ॥ 115॥ लोकातिशायिविभवं महदासेवे चिदम्बररहस्यम् । पश्चाक्षरी यदीया जीवातुः सर्वलोकशुभदात्री ॥ 116॥ शक्तीः समग्राः ग्रसते दिनान्ते यस्मिंश्च गौर्या वलते कपदीम् । यस्मात्प्रगे विश्वमुपैति शक्तिं चकास्ति तच्चेतसि मे चकास्तु ॥ 113\. श्रीचन्द्रमौलीश्वरः चन्द्रमौलीश्वरं लिङ्गं चन्द्रामृतघनं सितम् । सूर्येन्द्वग्निरुचिं सूक्ष्म गोमुखे स्थापितं भजे ॥ 118॥ 114\. श्रीरत्नसभापतिः इन्द्रनीलसमानकान्तिसमेधितात्मतनुप्रभं इन्द्रनीलमणिप्रकाण्डमयात्मदेहविभाकरम् । इन्द्रमुख्यदिवौकसादिसमर्चितं श्रुतिमार्गितं इन्द्रनीलमहार्घरत्नसभापतिं शिवमाश्रये ॥ 119॥ 115\. श्रीमुखलिङ्गं अभूतपूर्वं प्रथते जगत्यां यल्लिङ्गमासादितदिव्यवक्त्रम् । ततः प्रसिद्धं मुखलिङ्गनाम्ना तल्लिङ्गमीशस्य सदा स्मरामि । 116\. श्रीशिवपादुका सकलमनुजरक्षादीक्षितं वेदरीत्या त्रिषवणमतिभक्त्या दीक्षितैरर्च्यमानम् । हरिविधिसनकाद्यैः नित्यनिध्यायमानं शयनगृहयियासुं पादयुग्यं प्रपद्ये ॥ 121॥ 117\. श्रीअस्त्रराजः विनाऽस्रराजं न शिवस्य यात्रा विनाऽस्रराजं न च मज्जनादि । विनाऽस्रराजं न महो भवस्य तमस्रराजं प्रणमामि मूर्ध्ना ॥ 122॥ 118\. श्री स्वर्णकालभैरवः दक्षे डमरुकं शूलं वामे पाशं कपालकम् । हस्ते धरन्तं च शुना सहितं सुमनोहरम् ॥ 123॥ स्वपादन्यस्तताम्रं च स्वर्णं कृत्वा ददौ पुरा । भक्तेभ्य इति तं स्वर्णकालभैरवमाश्रये ॥ 124॥ स्वर्णकालभैरवं त्रिशूलयुक्तपाणिनं वेदरूपसारमेयसंयुतं महेश्वरम् । समाश्रितेषु सर्वदा समस्तवस्तुदायिनं मखीन्द्रवंशपूर्वपुण्यरूपिणं समाश्रये ॥ 125॥ 119\. श्रीबलीश्वरः श्रीबलीश्वरमीशानं फलदातारमव्ययम् । उमया सहितं चन्द्रशेखरं समुपास्महे ॥ 126॥ 120\. श्रीब्रह्मा पञ्चाननो यः पुरतः प्रकृत्या परं निकृत्तस्वशिराःशिवेन । स्वनिःश्रुतीनां वदनानि यस्य ब्रह्माणमम्भोजभवं नमामि ॥ 127॥ 121\. श्रीचण्डिकेशः चण्डीश्वरस्स्थाणुसमानतेजा रुद्रेण निक्षिप्तसमस्तभारः । यस्य प्रसादात्सफला शिवार्चा तं चण्डिकेशं प्रणमामि चान्ते ॥ 128॥ 122\. श्री चिन्तामणिविनायकः तं मन्महे महेशानं महेशानप्रियार्भकम् । चिन्तामणिगणेशानं गजाननमनामयम् ॥ 129॥ 123\. श्री वल्लीशः एकाननं चन्दनलेपिताङ्गं महाद्भुतं दिव्यमयूरवाहनम् । रुद्रस्य सूनुं सुरनाथपुत्रीपतिं च वल्लीशमुपास्महेऽनिशम् ॥ 130॥ 124\. श्री त्यागराजः त्यागराजं महेशानं कमलालयवासिनम् । नमामि परया भक्त्या मुचुकुन्दवरप्रदम् ॥ 131॥ महाबलिमुखास्सर्वे शिवाज्ञापरिपालकाः । मया निवर्तितास्सन्तो गच्छन्तु शिवसन्निधिम् ॥ 132॥ यश्शिवो नामरूपाभ्यां या देवी सर्वमङ्गला । तयोस्संस्मरणान्नित्यं सर्वतो जयमङ्गलम् ॥ 133॥ इति श्रीचिदम्बरेश्वर श्रीनटराज देवालयस्थ देवतास्तोत्रं सम्पूर्णम् । ## Proofread by Aruna Narayanan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}