% Text title : Chitraketukrita Shiva Prarthana % File name : chitraketukRRitAshivaprArthanA.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : shivarahasyam | हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः 22 | 110-128 ॥ % Latest update : January 30, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Chitraketukrita Shiva Prarthana ..}## \itxtitle{.. chitraketukR^itA shivaprArthanA ..}##\endtitles ## bhakti प्रदानसमयोऽयमुमासहाय त्वत्पादपद्मभजनेन निरन्तरायम् । त्वय्येव भक्तिरखिलाघविनाशनाय देहि प्रसीद भगवन् शरणागताय ॥ 110॥ त्वत्पादपद्ममकरन्दरसाभिषिक्तं मच्चित्तभृङ्गमसकृत् कुरु शर्व शम्भो । मत्प्रार्थनीयमिह नान्यदुमासहाय धन्योऽस्मि तेन धनिकोऽस्मि जगत्त्रयेऽपि ॥ 111॥ यद्यन्ममाभिलषितं तदुमासहाय सिद्धं त्वदङ्घ्रिकमलार्चनभक्तिलेशात् । अन्यन्न वाञ्छितमपीश किमस्ति लोके त्वद्भक्तिदुर्लभमिति प्रतिभाति नित्यम् ॥ 112॥ आकाङ्क्षा शिवनाममात्रभजने भस्मत्रिपुण्ड्रे तथा रुद्राक्षाभरणेऽपि शङ्गविलसल्लिङ्गार्चनेऽपि प्रभो । लिङ्गाराधनसाधनेष्वपि मुहुर्लिङ्गप्रणामेऽपि मे लिङ्गालोकनलोलमेव सततं चित्तं ममास्तु प्रभो ॥ 113॥ मन्नेत्राम्बुजकृत्यमस्तु सततं बिल्वादिकाभ्यर्चिता\- पारानङ्गविहारभङ्गविलसल्लिङ्गार्चनालोकनम् । तेनैतञ्जननं च धन्यमिति मे बुद्धिः प्रवृद्धा मुहुः भूयादित्यनुवासरं भवतु मे सम्प्रार्थनीयं प्रभो ॥ 114॥ श्रोत्रस्यापि न कृत्यमन्यदधुना विश्वेशपूजाकथा\- पीयूषार्णवपानमेव मुहुरप्यत्यादरेणान्वहम् । तत्कृत्यं तदपारपुण्यजलधौ प्राप्यं तदेवान्तकं दूरीकर्तुमलं तदेवमसकृत् सर्वार्थसिद्धिप्रदम् ॥ 115॥ कृत्यं मत्करयोर्महेश्वर महालिङ्गालयप्रोक्षणं लिङ्गाभ्यङ्गविलेपनं च विलसत्पञ्चामृतासेचनम् । उत्फुल्लामलकुन्दपङ्कजलसद्बिल्वीदलाभ्यर्चनं कर्पूरागरुसारकर्दमलसत्पाटीरसारार्पणम् ॥ 116॥ क्षीरान्नार्पणधूपदीपविलसन्नीराजनाद्यर्पणं रत्नच्छत्रसमर्पणं च विपुलश्रीचामराद्यर्पणम् । यच्चामीकरदर्पणार्पणमपि प्रायः प्रणामार्पणं कृत्यं मत्करयोर्भवत्वनुदिनं गौरीविहारादर ॥ 117॥ जिह्वाकृत्यमुमासहायचरणाम्भोजार्चनाराधन\- ध्यानानुस्मरणप्रभावकथनं तन्नामसङ्कीर्तनम् । तद्गौरीरमणोपहारसुरसव्याख्यानमप्यादरात् तत्पूजाकरणानुवादनमपि श्रीनीलकण्ठ ध्रुवम् ॥ 118॥ नासाकृत्यमुमासहायचरणाम्भोजार्चितात्युल्लस\- द्बिल्वीपल्लवफुल्लनीलकमलामोदग्रहस्तत्करः । उग्रानुग्रहतः समग्रत इति ज्ञेयो महानुग्रहो हाराहारसुगन्धसुन्दरमिदं नासापुटं धूर्जटे ॥ 119॥ प्रणामव्याजेन स्मरहर भवत्पादरजसः शिरोमल्लक्रीडां सकृदपि करोतु प्रणयतः । शिरःकृत्यं तावद्भवति खलु तेनैव तरसा न सा किं मोक्षश्रीरमणमपि मामेव कुरुते ॥ 120॥ कृत्यं न मे चरणयोरपि शङ्करान्यत् श्रीकाशिकानगरसञ्चरणालसौ तौ । स्यातामतः परमुमारमणानुवारं कृत्यं तदेव न तयोरपि किं विशिष्य ॥ 121॥ शम्भो भालतलं विभूतिविलसद्रेखाङ्कितं सर्वदा स्यादेतेन नवेन्दुखण्डललितं भालं भवेत् तावता । तत्कृत्यं च समाप्तमेवमसकृत् तत् प्रार्थनीयं त्वया कर्तव्यं खलु पूर्णमेव भगवन् सम्पूर्णकाम प्रभो ॥ 122॥ अर्थिप्रार्थितमर्थजातमसकृद्दातुं समर्थो भवान् शम्भो शाम्भववत्सलातिकरुणान्येतस्य सर्वाण्यपि । त्वन्नामस्मरणार्चनादिनिरतान्येवादरात् सन्तु मे तान्येवास्मदभीष्टसिद्धिफलदानीति स्मरामि ध्रुवम् ॥ 123॥ अस्मत्सन्ततिरप्यनन्तविभवैर्भावैः प्रभूतैर्युता लिङ्गाराधनसाधनोद्यतमतिः सा कालकालार्चनात् । कालाद्भीतिमपास्य मौनिनिकराशास्याशु पञ्चास्य ते तावत्पुण्यकथाः शृणोतु सततं सम्पत्प्रवृद्धाऽपि सा ॥ 124॥ अस्माभिः शिवलिङ्गपूजनफलं प्राप्तं श्रुतेर्यच्छ्रुतं तन्नारायणवाक्पतिप्रभृतिभिर्मुहुः सादरम् । धन्योऽयं शिवपूजक स्त्रिभुवनाराध्योऽयमित्युच्यते नित्यं मत्सदनारपि गृहव्यापारसारादरैः ॥ 125॥ भूलोकोऽप्यधुना महेशकृपया कैलास एवाभवत् नन्दीशप्रमुखाश्च सन्ततमुमाकान्तार्चने सादरम् । मन्दं मन्दरमेत्य सुन्दरतरं वीरेश्वराराधको धन्यो धन्यतमोऽयमित्यनुदिनं मां प्रस्तुवन्तीत्यतः ॥ 126॥ शिव शिव शिव शम्भो चन्द्रमौले कपर्दिन् अनलविमलकालाबाललीलाविलास । वस वस वस वासे मन्मनस्येव लास्यं कुरु कुरु कुरु गौरीं सन्निवेश्याङ्कभागे ॥ 127॥ \- \- उत्फुल्लं मम मानसाम्बुजवरं तत्कर्णिकायां शिवा\- मालिङ्गयान्वहमादरेण गिरिजाजाने शिवोमापते । पाहीति शृणु तत्कराम्बुजमहावीणां गृहीत्वा क्षणं तन्त्रीवादनलालसः शिव शिवे कल्याणगौरीति च ॥ 128॥ ॥ इति शिवरहस्यान्तर्गते चित्रकेतुकृता शिवप्रार्थना सम्पूर्णा ॥ \- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः 22| 110\-128 ॥ ## - .. श्रीशिवरहस्यम् . हराख्यः तृतीयांशः . उत्तरार्धम् . अध्यायः 22. 110-128 .. Notes: Citraketu ##chitraketu## (a Śaiva king ##shaivarAja##) prays to Śiva ##shiva## to grant him utmost devotion towards Him.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}