% Text title : Dinakrandakhya Shiva Kshamapanam % File name : dInAkrandAkhyashivakShamApaNam.itx % Category : shiva % Location : doc\_shiva % Author : Ravana % Proofread by : Aruna Narayanan narayanan.aruna at gmail.com % Latest update : September 29, 2019 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Dinakrandakhya Shiva Kshamapanam ..}## \itxtitle{.. dInAkrandAkhya shivakShamApaNam ..}##\endtitles ## OM गौरीश्वराय भुवनत्रयकारणाय भक्तप्रियाय भवभीतिभिदे भवाय । शर्वाय दुःखशमनाय वृषध्वजाय रुद्राय कालदहनाय नमः शिवाय ॥ 1॥ सर्वेश्वरत्वे सति भस्मशायिने ह्युमापतित्वे सति चोर्ध्वरेतसे । वित्तेशभृत्ये सति चर्मवाससे निवृत्तरागाय नमस्तपस्विने ॥ 2॥ ओङ्कारेण विहीनस्य नित्यमुद्विग्नचेतसः । तापत्रयाग्नितप्तस्य त्राणं कुरु महेश्वर ॥ 3॥ कायपोषणसक्तस्य रोगशोकाकुलस्य च । भवार्णवनिमग्नस्य त्राणं कुरु महेश्वर ॥ 4॥ मदनोरगदष्टस्य क्रोधाग्निज्वलितस्य च । लोभमोहादिसक्तस्य त्राणं कुरु महेश्वर ॥ 5॥ तृष्णाशृङ्खलया नाथ बद्धस्य भवपञ्जरे । कृपार्द्रदीनचित्तस्य त्राणं कुरु महेश्वर ॥ 6॥ भटैर्नानाविधैर्घोरैर्यमस्याज्ञाविधायकैः । तां दिशं नीयमानस्य त्राणं कुरु महेश्वर ॥ 7॥ दुष्टस्य नष्टचित्तस्य श्रेष्ठमार्गोज्झितस्य च । अनाथस्य जगन्नाथ त्राणं कुरु महेश्वर ॥ 8॥ संसारपाशदृढबन्धनपीडितस्य मोहान्धकारविषमेषु निपातितस्य । कामार्दितस्य भयरागखलीकृतस्य दीनस्य मे कुरु दयां परलोकनाथ ॥ 9॥ दीनोऽस्मि मन्दधिषणोऽस्मि निराश्रयोऽस्मि दासोऽस्मि साधुजनतापरिवर्जितोऽस्मि । दुष्टोऽस्मि दुर्भगतमोऽस्मि गतत्रपोऽस्मि धर्मोज्झितोऽस्मि विकलोऽस्मि कलङ्कितोऽस्मि ॥ 10॥ भीतोऽस्मि भङ्गुरतमोऽस्मि भयानकोऽस्मि शङ्काशतव्यतिकराकुलचेतनोऽस्मि । रागादिदोषनिकरैर्मुखरीकृतोऽस्मि सत्यादिशौचनियमैः परिवर्जितोऽस्मि ॥ 11॥ जन्माटवीभ्रमणमारुतखेदितोऽस्मि nityAmayosmya.asharaNosmya.asama~njaso.asmi | आशानिरङ्कुशपिशाचिकयार्दितोऽस्मि हास्योऽस्मि हा पशुपते शरणागतोऽस्मि ॥ 12॥ हा हतोऽस्मि विनष्टोऽस्मि दष्टोऽस्मि चपलेन्द्रियैः । भवार्णवनिमग्नोऽस्मि किं त्रातुं मम नार्हसि ॥ 13॥ यदि नास्मि महापापी यदि नास्मि भयातुरः । यदि नेन्द्रियसंसक्तस्तत्कोर्थः शरणे मम ॥ 14॥ आर्तो मत्सदृशो नान्यस्त्वत्तो नान्यः कृपापरः । तुल्य एवावयोर्योगः कथं नाथ न पाहि माम् ॥ 15॥ आकर्णयाऽशु कृपणस्य वचांसि सम्यक् लब्धोऽसि नाथ बहुभिर्ननु जन्मवृन्दैः । अद्य प्रभो यदि दयां कुरुषे न मे त्वं त्वत्तः परं कथय कं शरणं व्रजामि ॥ 16॥ द्वेष्योहं सर्वजन्तूनां बन्धूनां च विशेषतः । सुहृद्वर्गस्य सर्वस्य किमन्यत्कथयामि ते ॥ 17॥ मातापितृविहीनस्य दुःखशोकातुरस्य च । आशापाशनिबद्धस्य रागद्वेषयुतस्य च ॥ 18॥ देवदेव जगन्नाथ शरणागतवत्सल । नान्यस्त्रातास्ति मे कश्चित्त्वदृते परमेश्वर ॥ 19॥ भीतोऽस्मि कालवशगोऽस्मि निराश्रयोऽस्मि खिन्नोऽस्मि दुःखजलधौ पतितोऽस्मि शम्भो । आर्त्तोऽस्मि मोहपटलेन समावृतोऽस्मि त्वां चन्द्रचूड शरणं समुपागतोऽस्मि ॥ 20॥ आशिखान्तं निमग्नोऽस्मि दुस्तरे भवकर्दमे । प्रसीद कृपया शम्भो पादाग्रेणोद्धरस्व माम् ॥ 21॥ श्रुत्वा मे भवभीतस्य भगवन्करुणा गिरः । तथा कुरु यथा भूयो न बाधन्ते भवापदः ॥ 22॥ समयशतविलुप्तं भक्तिहीनं कुचैलं मलिनवसनगात्रं निर्दयं पापशीलम् । रविजभ्रुकुटिभीतं रोगिणं प्राप्तदुःखं खलजनपरिभूतं रक्ष मां सर्वशक्ते ॥ 23॥ आपन्नोऽस्मि शरण्योऽसि सर्वावस्थासु सर्वदा । भगवंस्त्वां प्रपन्नोऽस्मि रक्ष मां शरणागतम् ॥ 24॥ जातस्य जायमानस्य गर्भस्थस्यापि देहिनः । माभूत्तत्र कुले जन्म यत्र शम्भुर्न दैवतम् ॥ 25॥ शङ्करस्य च ये भक्ताः शान्तास्तद्गतमानसाः । तेषां दासस्य दासोहं भूयां जन्मनि जन्मनि ॥ 26॥ नमस्कारादिसंयुक्तं शिवैत्यक्षरद्वयम् । जिह्वाग्रे वर्तते यस्य सफलं तस्य जीवितम् ॥ 27॥ यत्कृतं यत्करिष्यामि तत्सर्वं न मया कृतम् । त्वया कृतं तु फलभुक्त्वमेव परमेश्वर ॥ 28॥ यदक्षरपदभ्रष्टं मात्राहीनं च यद्गतम् । मया दासेन विज्ञप्तं क्षम्यतां परमेश्वर ॥ 29॥ इति श्रीरावणकृता दीनाक्रन्दनस्तुतिः समाप्ता । ## Proofread by Aruna Narayanan narayanan.aruna at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}