% Text title : Dandapanikrita Shiva Stuti % File name : daNDapANikRRitAshivastutiH.itx % Category : shiva, stuti, shivarahasya % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 8 | 44-73॥ % Latest update : March 8, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Dandapanikrita Shiva Stuti ..}## \itxtitle{.. daNDapANikR^itA shivastutiH ..}##\endtitles ## दण्डपाणिरुवाच \- विश्वेश प्रमथाधीश वृषभाधीश वाहन । वेदवेद्य जगन्नाथ नमस्ते रुद्रमन्यवे ॥ 44॥ कालकूटहर श्रीमन् कालकाल कृपानिधे । श्रीनीलकण्ठ कामारे उतोत_इषवे नमः ॥ 45॥ त्रिशूलपाणिन् सर्वात्मन् दीनबन्धो दिगम्बर । सर्वाधार सुराधीश नमस्ते अस्तु धन्वने ॥ 46॥ पिनाकपाणे देवेश सर्वदेवोत्तम प्रभो । अनादिनिधनानन्त बाहुभ्यामुतते नमः ॥ 47॥ निरञ्जन निराधार निरवद्य निरामय । निष्कलङ्क निरातङ्क नमः सोमाय ते सदा ॥ 48॥ वेदान्त वेद्य त्रिदशैकबन्धो त्रिकाग्निकाल त्रिपुरान्तकेश । अनन्तकल्याणगुणार्णवाद्य रुद्राय देवाय नमोऽस्तु तुभ्यम् ॥ 49॥ अणोरणीयान् महतोमहीयान् त्वमेव मान्यो जगदेकहेतो । विश्वाधिकासास्य परात्परेश ताम्राय देवाय नमो नमस्ते ॥ 50॥ त्वत्तो जगज्जन्म भवत्यनन्त त्वत्तो जगद्रक्षणमिन्दुमौले । त्वय्येव नाशं समुपैति लोकः शङ्गाय देवाय नमो नमस्ते ॥ 51॥ त्वमेव यज्ञादि फलप्रदाता त्वमेव शैवोत्तम धर्मगोप्ता । त्वमेव नानाविध सृष्टिकर्ता उग्राय देवाय नमो नमस्ते ॥ 52॥ त्वत्तो न किञ्चित् (कश्चित्) परमस्त्रिलोके त्वामेव वेदोत्तममामनन्ति । त्वामेव शान्तं शरणं प्रपद्ये भीमाय देवाय नमो नमस्ते ॥ 53॥ त्वमेव मौनीन्द्रमनस्सरोजधर्मं प्रविष्टः शिपिविष्ट शम्भो । त्वमेव पूर्णः पुरुषः पुराणो मयोभवाय प्रणतोऽस्मि नित्यम् ॥ 54॥ त्वामनन्तमनाद्यन्तमामनन्ति महर्षयः । त्वमेव कर्मफलः शङ्कराय नमोऽस्तु ते ॥ 55॥ त्वमेव भक्तमन्दारो वृन्दारक वरप्रदः । त्वमेवाभीष्टदो नित्यं महादेवाय ते नमः ॥ 56॥ त्वामेवानन्तमीशानं त्वामेव जगदीश्वरम् । वदन्ति निगमाः सर्वे महेशातो नतोऽस्म्यहम् ॥ 57॥ यादृशं त्वं (यादृशस्त्वं) महादेव न जाने तत्त्वतः शिव । वेदैरपि न ते रूपं ज्ञान(त)मीशानतोऽस्मि ते ॥ 58॥ त्वदन्यं न भजामीश त्वदन्यन्नशृणोम्ययम् । त्वदन्यं न स्मरामीश त्वदन्यं न भजाम्यहम् ॥ 59॥ न शिवान्यं पूजयामि शिवान्यःपूज्य एव न । न शिवान्यं पूजयामि शिवान्यश्चिन्त्य एव न ॥ 60॥ कर्मणा मनसा वाचा त्वामेव शरणं गतः । भृत्यत्वेन महादेव मामङ्गीकुरु शङ्कर ॥ 61॥ पूतोऽस्मि पुण्यदेहोऽस्मि धन्योऽस्मि परमेश्वर । यतस्त्वत्पादकमलं दृष्टमद्य मया शिव ॥ 62॥ तपः फलितमद्यैव पुराकृतमहर्निशम् । यतस्त्वत्पादकमलं दृष्टमद्य मया शिव ॥ 63॥ सा लिङ्गपूजा फलिता या कृता पूर्वमादरात् । यतस्त्वत्पादकमलं दृष्टमद्य मया शिव ॥ 64॥ धन्या ममाभवन्माता पिता धन्योऽभवन्मम । यतस्त्वत्पादकमलं दृष्टमद्य मया शिव ॥ 65॥ धन्या मद्वंशजाः सर्वे धन्यं मत्कुलमुत्तमम् । यतस्त्वत्पादकमलं दृष्टमद्य मया शिव ॥ 66॥ जप्तः पञ्चाक्षरः शुद्धः फलितः श्रुतिसम्मतः । यतस्त्वत्पादकमलं दृष्टमद्य मया शिव ॥ 67॥ पूर्वार्जतानि पुण्यानि फलितानि सदाशिव । यतस्त्वत्पादकमलं दृष्टमद्य मया शिव ॥ 68॥ तत्तत्कालकृताः सर्वे धर्माश्च फलिताः शुभाः । यतस्त्वत्पादकमलं दृष्टमद्य मया शिव ॥ 69॥ प्रायशो वह्नयः प्रीता यथाकालं हुता मया । यतस्त्वत्पादकमलं दृष्टमद्य मया शिव ॥ 70॥ ऋषयः पितरः साध्याः प्रीताः प्रायोऽधुना विभो । यतस्त्वत्पादकमलं दृष्टमद्य मया शिव ॥ 71॥ नान्तोऽस्ति मम भाग्यस्य भाग्यमीदृङ् न कस्यचित् । यतस्त्वत्पादकमलं दृष्टमद्य मया शिव ॥ 72॥ भाग्यस्य परिपाकोऽयं जात एव हितार्थदः । यतस्त्वत्पादकमलं दृष्टमद्य मया शिव ॥ 73॥ ॥ इति शिवरहस्यान्तर्गते दण्डपाणिकृता शिवस्तुतिः सम्पूर्णा ॥ \- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 8 | 44\-73॥ ## - .. श्रीशिवरहस्यम् . उग्राख्यः सप्तमांशः . अध्यायः 8 . 44-73.. Notes: Daṇḍapāṇi ##daNDapANi## (a Yakṣa ##yakSha## named Harikeṣa ##harikesha##), worships Śiva ##shiva## with intense devotion and eulogizes Him.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}