दक्षकृतं शिवापराधक्षमास्तोत्रम्

दक्षकृतं शिवापराधक्षमास्तोत्रम्

नमस्यामि देव त्वदीयाङ्घ्रियुग्मगं यदाधाय चित्ते त्यजे मृत्युभीतिम् । भवव्याधिशान्त्यै भवन्नामभिन्नं न भैषज्यमास्ते श्रुतिस्तत्प्रमाणम् ॥ १॥ प्रभो दीनबन्धो कृपापारसिन्धो मनश्चक्षुरात्मस्वधिष्ठानकारिन् । मनोवृत्तिसाक्षिन्नमस्यामि तेऽङघ्री क्षमस्वापराधं महादेव शम्भो ॥ २॥ पुरो जन्मजन्मार्जितात्कर्मणो वै शरीरात्मकोऽसौ धुवं बन्ध एषः । अतो बन्धमुक्त्यै नमस्यामि तेऽङ्घ्री क्षमस्वापराधं महादेव शम्भो ॥ ३॥ इदं यच्छरीरं वृथा मोहरूपं ममाहं तवेत्यादिदुष्टग्रहञ्च । जिहासुः कदा वा नमस्यामि तेऽङ्घ्नी क्षमस्वापराधं महादेव शम्भो ॥ ४॥ मनस्ते वचस्ते दृशौ ते करौ ते रसञ्चापदत्वक्श्रुती ते मदीये । विनिश्चित्य चेदं नमस्यामि तेऽङ्घ्री क्षमस्वापराधं महादेव शम्भो ॥ ५॥ दिगाकाशकालस्वरूपो महात्मा न तद्वस्तु यत्र त्वमेको न भासि । शरीरी सदागा नमस्यामि तेऽङघ्री क्षमस्वापराधं महादेव शम्भो ॥ ६॥ शरीरस्वभावात् सदागतःप्रबन्धो न चेत्त्वं प्रभुः सङ्क्षमेथा महेशो । क्व याम्येष तस्मान्नमस्यामि तेऽङ्घ्री क्षमस्वापराधं महादेव शम्भो ॥ ७॥ क्षमस्वापराधं न वा मे क्षमस्व प्रभो ते गृहीते पदे पङ्कजाभे । मृतौ वा जनौ वा धृते जीवने वा गतिस्त्वं गतिस्त्वं महादेव शम्भो ॥ ८॥ ॥ इति बृहद्धर्मपुराणे दक्षकृतशिवापराधक्षमास्तोत्रं सम्पूर्णम् ॥ ॥ बृहद्धर्मपुराणम् । मध्यखण्डः । अध्यायः ३९। ३१-३८ ॥ Encoded and proofread by Ruma Dewan
% Text title            : Dakshakrita Shivakshama Stotram
% File name             : dakShakRRitashivakShamAstotram.itx
% itxtitle              : shivAparAdhakShamAstotram dakShakRitam (bRihaddharmapurANAntargatam)
% engtitle              : dakShakRita shivakShamAstotram
% Category              : shiva, aShTaka
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : Brihaddharmapurana  madhyakhaNDaH | adhyAyaH 39| 31\-38
% Indexextra            : (Scan)
% Latest update         : March 19, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org