दक्षकृतशिवस्तुतिः

दक्षकृतशिवस्तुतिः

दक्ष उवाच । नमस्ते देवदेवेश सुरासुरनमस्कृत । विश्वभावन विश्वेश तुभ्यं भगवते नमः ॥ १॥ त्वामादिमादिकर्तारं विश्वाद्यं विश्वरक्षकम् । पशवः किं नु जानन्ति दक्षाख्योऽहं पशुः परः ॥ २॥ किं मे दैवं पर जातं जन्म वै व्यर्थमाहितम् । भगवन्तं महादेवं भवन्तं वै त्वजानतः ॥ ३॥ त्वमात्मा सर्वभूतानां त्वं गतिः परमा ततः । त्वं भवो भगवानादिस्त्वमनन्तो भवापहः ॥ ४॥ त्वं शिवाख्यो महाभागः परमेशः पुरातनः । हरः सनातनो देवः परमात्मा परेक्षितः ॥ ५॥ क्षमाशीलश्चाशुतोषः सन्तोषश्च प्रतोषकः । करुणासागरः शान्तः कमनीयः प्रजापतिः ॥ ६॥ विश्वेश्वरो विश्वबन्धुः पूर्णानन्दो विखण्डधीः । केवलानुभवानन्दस्वरूपः परमेश्वरः ॥ ७॥ विरूपो विश्वरूपश्च कालः कालीपतिः पतिः । सतीनाथः सतीबन्धुः सबन्धुर्बन्धुरूपवान् ॥ ८॥ भगवान् भगहा नन्दी महानन्दो महामनाः । विश्वोद्भवः प्रसन्नात्मा कामरूपः प्रतापवान् ॥ ९॥ कालानलः कालकर्ता कालरूपी कलानिधिः । कामिनीनायकः कामी कौतुकी कामलालसः ॥ १०॥ कामः कालाग्निरुद्रात्मा कौषेयाम्बरभूषणः । कपर्द्दी कूटकङ्कालः कूटस्थः केवलात्मकः ॥ ११॥ कोङ्कारः कोङ्करीकारः कोङ्कवेङ्कटवासकः । क्रीडात्रयपरिश्रान्तः क्रीडाकारी कलिः कलः ॥ १२॥ कायी केयी केयकेयी केकयी शोकयध्वनः । कालीपरः कपाली च करपालीविभूषणः ॥ १३॥ कपालभूषणो भव्यो योगविद्योगरूपवान् । यज्ञरूपो यज्ञकर्ता यजनीयो यमः स्वयम् ॥ १४॥ यङ्कारशोषको याता यम्भनो यम्भयम्भकः । योनिदेवो योनिमाली यशस्वी यत्नवान् परः ॥ १५॥ यक्षनाथो यक्षराजो यक्षराजेश्वरो यमी । पुण्यः पवित्ररूपी च परमानन्दविग्रहः ॥ १६॥ पूर्णः पूरयिता पाता पुण्यश्रवणकीर्तनः । पद्मगन्धः पद्महस्तः पद्ममुद्रापदाम्बुजः ॥ १७॥ पटुः पटीयान् पवनः पण्डितः परमार्थवान् । गोपनीयो गोपनाथो गोपालो गगनस्थितः ॥ १८॥ गुरुर्गगनवासी च गौराङ्गो गौरमस्तकः । गोलोकवासी गतिमान् गेयो गानकृती गदी ॥ १९॥ गणाध्यक्षो गयारिश्च पिता माता पितामहः । सद्बुद्धिदाता सद्बुद्धिः सात्विकः सत्वरूपवान् ॥ २०॥ साक्षी त्र्यक्षो दयासारो दिव्यभावी दिविस्थितः । प्रेतभूमीप्रियो भूतिप्रतिभूषित एव यः ॥ २१॥ त्वं प्रेतस्त्वं जीवरूपो निन्द्यस्त्वं पूजितो भवान् । यदुक्तं भवते पूर्वं निन्दावाक्येन भूतिद ॥ २२॥ तैश्च त्वं प्रतिपाद्योऽसि निन्द्यरूपः स्वरूपवान् । वेदागम्यो वेदकर्ता वेदवेद्यो विदाम्बरः ॥ २३॥ दक्षस्त्वं कश्यपस्त्वञ्च चन्द्रः सूर्यो भवानपि । त्वं विष्णुस्त्वञ्च वै ब्रह्मा राजसस्तामसो भवान् ॥ २४॥ सुमतिः कुमतिस्त्वञ्च शास्त्रकर्ता प्रकर्षणः । जृम्भणो मोहनस्त्वं वै द्रावणः क्षोभणो भवान् ॥ २५॥ एकादशात्मा रुद्रस्त्वं जगद्ग्रासकरः परः । कोऽहमेकः पशुर्दक्षस्त्वां जाने परमेश्वरम् । यस्योदर इदं सर्वं जगत्स्थावरजङ्गमम् ॥ २६॥ ॥ इति बृहद्धर्मपुराणे दक्षकृता शिवस्तुतिः सम्पूर्णा ॥ ॥ बृहद्धर्मपुराणम् । मध्यखण्डः । अध्यायः ३९। १-२६ ॥ Proofread by Ruma Dewan
% Text title            : Dakshakrita Shivastutih
% File name             : dakShakRRitashivastutiH.itx
% itxtitle              : shivastutiH dakShakRitA (bRihaddharmapurANAntargatA namaste devadevesha surAsuranamaskRita)
% engtitle              : dakShakRita shivastutiH
% Category              : shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : Brihaddharmapurana  madhyakhaNDaH | adhyAyaH 39| 1\-26
% Indexextra            : (Scan)
% Latest update         : March 19, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org