% Text title : Shri Dakshinamurtina Vasishthadibhyo Jnanopadesha Varnanam % File name : dakShiNAmUrtinAvasiShThAdibhyojnAnopadeshavarNanam.itx % Category : shiva, shivarahasya, advice % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । भर्गाख्यः पन्चमांशः । अध्यायः 25॥ % Latest update : June 18, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Dakshinamurtina Vasishthadibhyo Jnanopadesha Varnanam ..}## \itxtitle{.. श्रीदक्षिणामूर्तिना वसिष्ठादिभ्यो ज्ञानोपदेशवर्णनम् ..}##\endtitles ## (शिवगौरीसंवादे) \-\-\- मुनयः \- कटीतटपरीलसत्करटिकृत्तिकाद्यं शिवं तडिन्निभजटाकुटीविधृतसामकोटिप्रभम् । सुरोरुतटिनीशिखं वटतरीरधस्तात्स्थितं सुरासुरगणाननोज्वलकिरीटकोटिप्रभा\- विराजितपदाम्बुजं निटिललोलनेत्रं नुमः ॥ 43॥ काशिकोशगतकाशविहीन काशिकापुरनिवासकाशय । काशपूज्यपद व्योमकेश नो ज्ञानकोशमखिलं भवमुक्त्यै ॥ 44॥ \-\-\- ईश्वरः \- मुनीनां वदनाद्देवि प्रश्नयाणां तदा मयि । तुष्टः कष्टविनाशाय तद्ज्ञानं संवदाम्यहम् ॥ 45॥ ईश्वरः \- (श्रीदक्षिणामूर्तिः \-) श्रृण्वन्तु वामदेवाद्या मुनयो मत्प्रसादतः । भवतां ज्ञानममलं भविष्यति न संशयः ॥ 46॥ नातप्ततपसे देयमिति श्रुत्यनुशासनम् । भवन्तस्तप्ततपसः सर्वे मत्पदपूजकाः ॥ 47॥ दास्यामि मत्परं ज्ञानं प्रणिपातपुरःसरम् । एतदर्थं पुरा देवैः पृष्टोऽहं मुनिसत्तमाः ॥ 48॥ तानब्रवं सुरगणाः तच्छृण्वन्तु सुरर्षयः । अहमेकोऽद्वितीयश्च व्यापकोऽलिङ्ग एव हि ॥ 49॥ मत्तो नान्यज्जगत्किञ्चित्पृथगस्ति मुनीश्वराः । ब्रह्मैवेदमिदं सर्वमात्मैवेदं न संशयः ॥ 50॥ नेह नानास्ति दृश्यं यत्सर्वं मय्येव कल्पितम् । यथोर्णनाभिः सृजते ग्रसते तन्तुजालकम् ॥ 51॥ तद्वज्जगन्ति जातानि ग्रसामि विसृजामि च । मय्येवेदं स्थितं विश्वं मय्येव लयमेष्यति ॥ 52॥ नित्योऽहं निर्विकल्पोऽहमशरीरोऽहमेव हि । आकाशात्मा व्यापकोऽहं न हि तद्धर्मभागहम् ॥ 53॥ यतो भूतानि जातानि येन जीवन्ति तान्यपि । यस्मिन्लीनानि विप्रेन्द्राः तद्ब्रह्माहं न संशयः ॥ 54॥ अपाणिपादो जवनो ग्रहीता पश्याम्यचक्षुः स श्रृणोम्यकर्णः । अहं विजानामि जगद्गत द्विजा न मामहो वेत्ति च मायया वृतः ॥ 55॥ वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् । नैवास्ति बन्धो न ममास्ति मुक्तिरच्छो निरच्छोऽस्मि मनोविवर्जितः ॥ 56॥ अगाधमस्पर्शनरूपभूतं तथाऽरसं नित्यमसङ्गमीशम् । भूतेन्द्रियाणामतिरिक्तमीश्वरं कोशादिहीनं तमसः परस्तात् ॥ 57॥ जाग्रत्स्वप्नसुषुप्त्यादिप्रपञ्चं मनसा (रजसा) ततम् । तद्ब्रह्माहमिति ज्ञात्वा सर्वबन्धविवर्जितः ॥ 58॥ सत्यज्ञानानन्दमय अहमेव मुनीश्वराः । मां यो वेद स वै वेद सर्वमित्याह वै श्रुतिः ॥ 59॥ ईशावास्यमिदं सर्वं यत्किञ्चिज्जगतीगतम् । देशकालाद्यवच्छिन्नं मां ज्ञात्वा मृत्युवर्जितः ॥ 60॥ अद्वितीयोऽहमीशानः एक एवाहमीश्वरः । ज्ञात्वा मां न बिभेत्येव न द्वैतं तत्र विद्यते ॥ 61॥ द्वैते भयं हि भवति ईषद्वा दुःखमश्नुते । सर्वेन्द्रियगुणातीतः सर्वेन्द्रियविवर्जितः ॥ 62॥ सर्वस्य प्रभुरीशानः सर्वस्य शरणं सुहृत् । प्राक्प्रतीची उदीच्योऽ{}हं दक्षिणा विदिशस्तथा ॥ 63॥ अधश्चोर्ध्वं च यत्किञ्चिद्भूतं भाव्यहमेव हि । पूर्णं पूर्णमदः पूर्णं सम्पूर्णोऽस्मि निरामयः ॥ 64॥ अशरीरः शरीरेषु प्राणापानौ मनोमनः । देहेन्द्रियाण्यथ प्राणा मनसा मुनयो ह्यहम् ॥ 65॥ कूर्मोऽङ्गानीव सर्वत्र सृजामि विसृजामि च । विनश्यत्स्वविनश्यन्तं मां यो वेद स वेदवित् ॥ 66॥ दिक्ष्वहीनं हि मां ज्ञात्वा शोकं तरति सत्तमाः । को मोहस्तस्य कः शोकः छिन्नग्रन्थिः स एव हि ॥ 67॥ मामात्मानं प्रियं ज्ञात्वा आनन्दं न बिभेति च । मय्येव च जगज्जातं मय्येव स्थितमेव हि ॥ 68॥ मय्येवान्ते समभ्येति तत्तद्धर्मोपलेपितः । वाचो मत्तो निवर्तन्ते मनसा मुनिसत्तमाः ॥ 69॥ मां ब्रह्मविद्ब्रह्मैव भविष्यति न संशयः । मयि ज्ञातेऽखिलं ज्ञातं पुच्छं पुरुष एव हि ॥ 70॥ काष्ठा गतिः परा चाहं मुक्तोहं मोचकोऽस्म्यहम् । स्वाविद्यया संसरामि विद्यया मोचकोस्म्यहम् ॥ 71॥ अजिघत्सोऽपिपासोऽहं देहप्राणमनोऽतिगः । अशीर्योहं सदाऽदाह्य असङ्ग पुरुषस्त्वहम् ॥ 72॥ मद्रसं परमं ज्ञात्वा नन्दितो भवति द्विजाः । नैव जीवो न च ज्ञानं स्वे महिम्न्यहमास्थितः ॥ 73॥ पुरुषस्त्वौपनिषदो ज्ञातुं शक्यो न कर्मणा । भीत्याऽनलानिलेन्द्राद्या भान्ति वान्ति सृजन्ति च ॥ 74॥ सत्यकामोऽस्म्यसङ्कल्पः षडूर्मिरहितस्त्वहम् । न जायते वा म्रियते नायं जातो जनिष्यति ॥ 75॥ प्रातिभासिकमेवेदं जगद्व्येतन्मुनीश्वराः । तद्धर्भैर्नैव लिप्तश्च न बन्धो मोक्ष एव हि ॥ 76॥ नैव जातं जगत्किञ्चिन्नास्यान्तः परमार्थतः । मृगतृष्णानिभं विप्राः स्वाज्ञानपरिकल्पितम् ॥ 77॥ मृगाणां मृगतृष्णाब्धौ यथा सत्यत्वकल्पना । तद्वद्देहाभिमानेन जगत्सत्यत्वकल्पना ॥ 78॥ नराणां ज्ञानिनां विप्रा मृगतृष्णेति तद्विदाम् । कथं पिपासा भवति अज्ञानां तद्वदेव हि ॥ 79॥ स्वमात्मानं परं दृष्ट्वा देहादिरहितं शिवम् । सद्य एव विलीयत स्वाज्ञानोत्थजगद्गणः ॥ 80॥ अहं भूमाऽखिलानन्दो रसोऽहं शाश्वतः प्रभुः । विभुर्देहेन्द्रियाख्यां वै गमितो मूढकल्पनात् ॥ 81॥ एकोऽहमेव भूतात्मा भूते भूते व्यवस्थितः । देहोदयविनाशेषु अविनाश्यहमेव हि ॥ 82॥ यथान्धकारे पुरुषं संवृतं नीलवाससा । न जानन्ति यथान्ये वै स्वात्मानं जानते स्वयम् ॥ 83॥ तथा सर्वेन्द्रियाणां हि प्रतिष्ठाऽहं गतागतौ । पुरुषः षोडशात्माहं विविधेन्द्रियकल्पकः ॥ 84॥ चक्षुः श्रोता तथा द्रष्टा मन्ता बोद्धाऽहमेव हि । (वक्ता श्रोता) एव ब्रह्मैव सर्वं हि नान्यथा श्रुतिराह हि ॥ 85॥ अयमात्मा तथा ब्रह्मन्ब्रह्मैवाहं तथा द्विजाः । तत्त्वमस्यादिवाक्यानि अहं ब्रह्मास्मि निश्चयः ॥ 86॥ (तत्त्वमस्यादिवाक्यानि बोधार्थं ज्ञानिनां तथा) अभोक्तारमकर्तारमसङ्गमविनाशकम् । जीवश्चात्मेति तद्वित्त्वतत्त्ववाक्यार्थकल्पना ॥ 87॥ (जीवश्चात्मेति हित्वैषा न श्रुतिर्वदति स्वयं) अज्ञानामैक्यविज्ञानज्ञानार्थं मुनिसत्तमाः । द्वासुपर्णादिवाक्यानां कल्पितद्वैतकल्पने ॥ 88॥ तत्त्वमस्यादिवाक्यानां बोधनात्सर्वभेव हि । असत्ये सत्यमारोप्य मूढानां बोधदायिनी ॥ 89॥ अर्थवादोपासनाभिः कर्मभिः श्रुतिराह हि । शाखाचन्द्रगवार्ताभिः कल्पयिष्यन्ति सत्तमाः ॥ 90॥ करोति तारतम्येन स्वाधिकारानुरूपतः । रत्नकान्तिर्यथा रत्ने दृश्यते चलितेव सा ॥ 91॥ आत्मानन्यतया भाति तथा मयि जगद्गतम् । नेत्रमालिन्यतो भाति चन्द्रे द्वित्वं जले रविः ॥ 92॥ अभ्रैर्गच्छदिवाभाति स्वे महिम्न्यहमास्थितः ॥ 93॥ \-\-\- ईश्वरः \- एतदेव परं ज्ञानं नानाश्रुतिशिरोगतम् । अहं ब्रह्मेति विज्ञानान्मुच्यते नान्यथा द्विजाः ॥ 94॥ ज्ञाने चास्तमिते विप्राः वेदनादिविवर्जितः । अहमेवास्मि तद्ब्रह्म वाचारम्भणमित्यपि ॥ 95॥ नैव वाचा न मनमा शक्योऽहं ज्ञातुमेव हि । तमेकं जानथात्मानं नान्यः पन्थाऽयनाय हि ॥ 96॥ ज्ञानेनैव परा मुक्तिर्भवत्येव न चान्यथा । अहं ब्रह्मेति विज्ञानं तद्द्विजाः परमार्थतः ॥ 97॥ शब्दज्ञानमहो विप्राः न मुक्त्यै भवति ध्रुवम् । श्रवणायापि नो विप्रा न लभ्यः (?) परमेश्वरः ॥ 98॥ शृण्वन्तोऽपि महादेवं न विद्युर्यं पिनाकिनम् । भक्त्या ह्यनन्यया लभ्यो दुर्लभोऽयं मुनीश्वरः ॥ 99॥ भावग्राह्यमनीशारूपमित्याह श्रुतिरादरात् । सर्वमन्यत्परित्यज्य ध्येयोऽहं परमेश्वरः ॥ 100॥ चतुर्थोऽहं सदा विप्राः तुरीयः शिव एव हि । अहमात्मा मुनिभेष्ठाः सत्यं सत्यं न संशयः ॥ 101॥ ब्रह्मणश्चापि विष्णोश्च तथान्येषां दिवौकमाम् । जनिताहं महादेवः परमात्मा श्रुतिश्रुतः ॥ 102॥ न कर्मणा न प्रजया न धनेनेज्यया द्विजाः । नान्यः पन्था द्विजश्रेष्ठाः मज्ज्ञानं परमार्थतः ॥ 103॥ यस्यैव वृणुते स्वात्मा तेन लम्यमिदं द्विजाः । यदाकाशं चर्मवेष्टं वेष्टयेयुर्जना द्विजाः ॥ 104॥ तदा शिवमविज्ञाय दुःखभ्यान्तो भविष्यति । इन्द्राग्निमित्रं वरुणं विष्णुं ब्रह्माणमेव च ॥ 105॥ एकमेव महादेव बहुधा कल्पयन्ति हि । मामविज्ञाय विप्रेन्द्राः किमृचा स करिष्यति ॥ 106॥ यो मां वेद स वै मुक्तिममी लोकाः समासते । कि वोऽद्य बहुनोक्तेन श्रद्दध्वं मुनिसत्तमाः ॥ 107॥ साधनान्यधुना वक्ष्ये ज्ञानोत्पत्यर्थमेव हि । ज्ञाने चाप्यर्थविज्ञानदाढर्यार्थ मुनिसतमाः ॥ 108॥ भस्मनोधूलनं पुण्यं त्रिपुण्ड्रस्य च धारणम् । व्रतमेतत्पाशुपतमामनन्ति मुनीश्वराः ॥ 109॥ शिरोव्रतमिदं पुण्यं ज्ञानसाधनमेव हि । रुद्राक्षधारणं पुण्यं रुद्राध्यायानुवर्तनम् ॥ 110॥ रुद्रलिङ्गार्चनं भक्त्या बिल्वपत्रादिसाधनैः । पञ्चाक्षरजपश्चैव मन्नैवेद्यैकभोजनम् ॥ 111॥ (भक्तानामन्नभोजनम्) शिवक्षेत्रनिवासश्च नित्यानित्यार्थचिन्तनम् । शिव शम्भो महेशेति अनिशं शिवचिन्तनम् ॥ 112॥ मैत्री भूतेषु करुणा शान्तिदान्त्यादयो गुणाः । यमश्च नियमश्चैव जिष्ठामायादिवर्जनम् ॥ 113॥ वेदवेदान्तवाक्यानां विचारो गुरुवाक्यतः । लोकानुदर्शनं चैव वैराग्यार्थं मुनीश्वराः ॥ 114॥ दुःखितानां नराणां च विनष्टानां मुनीश्वराः । सर्व जुहोति विज्ञानं नेति नेत्यादिवाक्यतः ॥ 115॥ गुरौ शिवेऽविनाभावो मन्मृर्तौ चिन्तनं तथा । उमासहायं देवेशं नीलकण्ठं प्रशान्तकम् ॥ 116॥ एतद्वः सङ्ग्रहेणैव प्रोक्तं ज्ञानं मुनीश्वराः । उद्दालकश्रुतार्थस्य चिन्तनं कुरु सत्तम ॥ 117॥ मननं श्रवणं भक्त्या निदिध्यासनमेव च । आसुप्तेरामृतेर्विप्राः कुरुध्वं भक्तिभावनाः ॥ 118॥ एतदेव मुनिश्रेष्ठा मम ज्ञानाङ्गमुच्यते । अन्यदेवस्मृतिश्चापि भस्मपुण्ड्रस्यधारणम् ॥ 119॥ स एव तमसाऽऽविष्टो नैवेदं प्राप्नुयात क्वचित् । मत्प्रसादेन विज्ञानं मत्सादेन मुक्तयः ॥ 120॥ मत्प्रसादेन मुनयः सर्वं प्राप्यत एव हि । यस्य कस्यापि नो देयं ज्ञानमेव सुदुर्लभम् ॥ 121॥ नावेदविदुषे देयं गोप्यमेतत्प्रयत्नतः । अपात्रेषु ददन्नेतत्प्रज्ञानं भूसुरोत्तमाः नरो नरकमाप्नोति सह पूर्वैः पितामहैः ॥ 122॥ इत्थं मत्तो महादेवि ज्ञानं प्रापय मुनीश्वराः । प्रणम्य मुनयः सर्वे मामाहुर्वीतकल्मषाः ॥ 123॥ मुनयः \- न जानन्ति बोधं न वाऽऽनन्दसिद्धिं भवद्भक्तिलेशाद्विहीनातिहीनाः । श्रुतेर्वाक्यतः सिद्धिमीयुम्तुरीयां महेशान शम्भो गुरौ वा लभेत (?) ॥ 124॥ ॥ इति शिवरहस्यान्तर्गते शिवगौरीसंवादे श्रीदक्षिणामूर्तिना वसिष्ठादिभ्यो ज्ञानोपदेशवर्णनं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः 25॥ ## - .. श्रीशिवरहस्यम् . भर्गाख्यः पन्चमांशः . अध्यायः 25.. Notes: Having accepted the earnest prayers of Muni-s of the order of Vasishtha, Vamadeva, Vishwamitra, Angira, Bhardwaja, Gautama, Vyasa, Parashara et al; Shri Dakshinamurty had manifested from the Aghora-mukha - the Southern face of the Gokarneshwara ShivaLinga, in order to satiate their quest. Shri Dakshinamurty accords the Shiva-Gyanopadesha that the Muni-s intended to seek. The shloka numbers have been maintained per the source text. Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}