श्रीदक्षिणामूर्ति सहस्रनामावलिः ३

श्रीदक्षिणामूर्ति सहस्रनामावलिः ३

ॐ श्रीगणेशाय नमः । ध्यानम् । स्फटिकरजतवर्णां मौक्तिकीमक्षमालां अमृतकलशविद्यां ज्ञानमुद्रां कराब्जैः । दधतमुरगकक्षं चन्द्रचूडं त्रिनेत्रं विबुधमुरगभूषं दक्षिणामूर्तिमीडे ॥ ॐ दयावते नमः । दक्षिणामूर्तये । चिन्मुद्राङ्कितपाणये । बीजाक्षराङ्गाय । बीजात्मने । बृहते । ब्रह्मणे । बृहस्पतये । मुद्रातीताय । मुद्रायुक्ताय । मानिने । मानविवर्जिताय । मीनकेतुजयिने । मेषवृषादिगणवर्जिताय । मह्यादिमूर्तये । मानार्हाय । मायातीताय । मनोहराय । अज्ञानध्वंसकाय । विध्वस्ततमसे नमः । २० ॐ वीरवल्लभाय नमः । उपदेष्ट्रे । उमार्धाङ्गाय । उकारात्मने । उडुनिर्मलाय । तत्त्वोपदेष्ट्रे । तत्त्वज्ञाय । तत्त्वमर्थस्वरूपवते । ज्ञानिगम्याय । ज्ञानरूपाय । ज्ञातृज्ञेयस्वरूपवते । वेदान्तवेद्याय । वेदात्मने । वेदार्थात्मप्रकाशकाय । वह्निरूपाय । वह्निधराय । वर्षमासविवर्जिताय । सनकादिगुरवे । सर्वस्मै । सर्वाज्ञानविभेदकाय नमः । ४० ॐ सात्त्विकाय नमः । सत्त्वसम्पूर्णाय । सत्याय । सत्यप्रियाय । स्तुताय । सूने । यवप्रियाय । यष्ट्रे । यष्टव्याय । यष्टिधारकाय । यज्ञप्रियाय । यज्ञतनवे । यायजूकसमर्चिताय । सते । समाय । सद्गतये । स्तोत्रे । समानाधिकवर्जिताय । क्रतवे । क्रियावते नमः । ६० ॐ कर्मज्ञाय नमः । कपर्दिने । कलिवारणाय । वरदाय । वत्सलाय । वाग्मिने । वशस्थितजगत्त्रयाय । वटमूलनिवासिने । वर्तमानाय । वशिने । वराय । भूमिष्ठाय । भूतिदाय । भूताय । भूमिरूपाय । भुवः पतये । आर्तिघ्नाय । कीर्तिमते । कीर्त्याय । कृताकृतजगद्गुरवे नमः । ८० ॐ जङ्गमस्वस्तरवे नमः । जह्नुकन्यालङ्कृतमस्तकाय । कटाक्षकिङ्करीभृत्ब्रह्मोपेन्द्राय । कृताकृताय । दमिने । दयाघनाय अदम्याय । अनघाय । घनगलाय । घनाय । विज्ञानात्मने । विराजे । वीराय । प्रज्ञानघनाय । ईक्षित्रे । प्राज्ञाय । प्राज्ञार्चितपदाय । पाशच्छेत्रे । अपराङ्मुखाय । विश्वाय नमः । १०० ॐ विश्वेश्वराय नमः । वेत्त्रे । विनयाराध्यविग्रहाय । पाशाङ्कुशलसत्पाणये । पाशभृद्वन्दिताय । प्रभवे । अविद्यानाशकाय । विद्यादायकाय । विधिवर्जिताय । त्रिनेत्राय । त्रिगुणाय । त्रेतायै । तैजसाय । तेजसां निधये । रसाय । रसात्मने । रस्यात्मने । राकाचन्द्रसमप्रभाय । तत्त्वमस्यादि वाक्यार्थप्रकाशनपरायणाय । ज्योतीरूपाय नमः । १२० ॐ जगत्स्रष्ट्रे नमः । जङ्गमाजङ्गमप्रभवे । अन्तर्यामिणे । मन्त्ररूपाय । मन्त्रतन्त्रविभागकृते । ज्ञानदाय । अज्ञानदाय । ज्ञात्रे । ज्ञानाय । ज्ञेयाय । ज्ञपूजिताय । विश्वकर्मणे । विश्वहृद्याय । विज्ञात्रे । विविधाकृतये । बहवे । बहुगुणाय । ब्रह्मणे । अब्रह्मणे । अबाह्याय नमः । १४० ॐ अबृहते नमः । बलिने । दयालवे । दनुजारातये । दमिताशेषदुर्जनाय । दुःखहन्त्रे । दुर्गतिघ्नाय । दुष्टदूराय । दुरङ्कुशाय । सर्वरोगहराय । शान्ताय । समाधिकविवर्जिताय । अन्तर्यामिणे । अतसीपुष्पसदृशाय । विकन्धराय । कालाय । कालान्तकाय । कल्याय । कलहान्तकृते । ईश्वराय । कवये नमः । १६० (+१) ॐ कविवरस्तुत्याय नमः । कलिदोषविनाशकृते । ईशाय । ईक्षापूर्वसृष्टिकर्त्रे । कर्त्रे । क्रियान्वयिने । प्रकाशरूपाय । पापौघहन्त्रे । पावकमूर्तिमते । आकाशात्मने । आत्मवते । आत्मने । लिङ्गदक्षिणदिक्स्थिताय । अलिङ्गाय । लिङ्गरूपाय । लिङ्गवते । लङ्घितान्तकाय । लयिने। लयप्रदाय। लेत्रे नमः । १८० ॐ पार्थदिव्यास्त्रदाय नमः । पृथवे। कृशानुरेतसे । कृत्तारये । कृताकृतजगत्तनवे । दहराय । अहरहःस्तुत्याय । सनन्दनवरप्रदाय । शम्भवे । शशिकलाचूडाय । शम्याककुसुमप्रियाय । शाश्वताय । श्रीकराय । श्रोत्रे । शरीरिणे । श्रीनिकेतनाय । श्रुतिप्रियाय । श्रुतिसमाय । श्रुताय । श्रुतवतां वराय नमः । २०० ॐ अमोघाय नमः । अनतिगम्याय । अर्च्याय । मोहघ्नाय । मोक्षदाय । मुनये । अर्थकृते । प्रार्थिताशेषदात्रे । अर्थाय । अर्थवतां वराय । गन्धर्वनगरप्रख्याय। गगनाकारवते । गतये । गुणहीनाय। गुणिवराय । गणिताशेषविष्टपाय । परमात्मने । पशुपतये । परमार्थाय । पुरातनाय नमः । २२० ॐ पुरुषार्थप्रदाय नमः । पूज्याय । पूर्णाय । पूर्णेन्दुसुन्दराय । परस्मै । परगुणाय । अपार्थाय । पुरुषोत्तमसेविताय । पुराणाय । पुण्डरीकाक्षाय । पण्डिताय । पण्डितार्चिताय । वञ्चनादूरगाय । वायवे । वासिताशेषविष्टपाय । षड्वर्गजिते । षड्गुणकाय । षण्ढताविनिवारकाय । षट्कर्मभूसुराराध्याय । षष्टिकृते नमः । २४० ॐ षण्मुखाङ्गकाय नमः। महेश्वराय । महामायाय । महारूपाय । महागुणाय । महावीर्याय । महाधैर्याय । महाकर्मणे । महाप्रभवे। महापूज्याय। महास्थानाय । महादेवाय। महाप्रियाय । महानटाय । महाभूषाय । महाबाहवे । महाबलाय । महातेजसे । महाभूताय । महाताण्डवकृते नमः । २६० ॐ महते नमः । फालेक्षणाय । फणधराकल्पाय । फुल्लाब्जलोचनाय । महाकैलासनिलयाय । महात्मने । मौनवते । मृदवे । शिवाय। शिवङ्कराय । शूलिने। शिवलिङ्गाय । शिवाकृतये । शिवभस्मधराय । अशान्ताय । शिवरूपाय । शिवाप्रियाय । ब्रह्मविद्यात्मकाय । ब्रह्मक्षत्रवैश्यप्रपूजिताय । भवानीवल्लभाय नमः । २८० ॐ भव्याय नमः । भवारण्यदवानलाय । भद्रप्रियाय । भद्रमूर्तये । भावुकाय । भविनां प्रियाय । सोमाय । सनत्कुमारेड्याय । साक्षिणे । सोमावतंसकाय । शङ्कराय । शङ्खधवलाय । अशरीरिणे । शीतदर्शनाय । पर्वाराधनसन्तुष्टाय । शर्वाय । सर्वतनवे । सुमिने । भूतनाथाय । भूतभव्यविपन्नाशनतत्पराय नमः । ३०० ॐ गुरुवरार्चनप्रीताय नमः । गुरवे । गुरुकृपाकराय । अघोराय । घोररूपात्मने । वृषात्मने । वृषवाहनाय । अवृषाय । अनुपमाय । अमायाय । अकृताय। अर्काग्नीन्दुनेत्रवते । धर्मोपदेष्ट्रे । धर्मज्ञाय । धर्माधर्मफलप्रदाय । धर्मार्थकामदाय । धात्रे । विधात्रे । विश्वसन्नुताय । भस्मालङ्कृतसर्वाङ्गाय नमः । ३२० ॐ भस्मिताशेषविष्टपाय नमः । छान्दोग्योपनिषद्गम्याय । छन्दोगपरिनिष्ठिताय । छन्दः स्वरूपाय । छन्दात्मने । आच्छादिताकाशाय । ऊर्जिताय । शर्कराक्षीरसम्पक्वचणकान्नप्रियाय । शिशवे । सूर्याय । शशिने । कुजाय। सोम्याय । जीवाय । काव्याय । शनैश्चराय । सैंहिकेयाय । केतूभूताय । नवग्रहमयाय । नुताय नमः । ३४० ॐ नमोवाकप्रियाय नमः। नेत्रे । नीतिमते । नीतविष्टपाय । नवाय । अनवाय । नवर्षिस्तुत्याय । नीतिविशारदाय । ऋषिमण्डलसंवीताय । ऋणहर्त्रे । ऋतप्रियाय । रक्षोघ्नाय । रक्षित्रे । रात्रिञ्चरप्रतिभयस्मृतये । भर्गाय । वर्गोत्तमाय । भात्रे । भवरोगचिकित्सकाय । भगवते । भानुसदृशाय नमः । ३६० ॐ भावज्ञाय नमः। भावसंस्तुताय । बलारातिप्रियाय । विल्वपल्लवार्चनतोषिताय । धगद्धगन्नृत्तपराय । धुत्तूरकुसुमप्रियाय । द्रोणरूपाय । द्रवीभूताय । द्रोणपुष्पप्रियाय । द्रुताय । द्राक्षासदृशवागाढ्याय । दाडिमीफलतोषिताय । दृशे । दृगात्मने । दृशां द्रष्ट्रे । दरिद्रजनवल्लभाय । वात्सल्यवते । वत्सरकृते । वत्सीकृतहिमालयाय । गङ्गाधराय नमः । ३८० ॐ गगनकृते नमः । गरुडासनवल्लभाय । घनकारुण्यवते । जेत्रे । घनकृते । घूर्जरार्चिताय । शरदग्धरिपवे । शूराय । शून्यरूपाय । शुचिस्मिताय । दृश्याय । अदृश्याय । दरीसंस्थाय । दहराकाशगोचराय । लतायै । क्षुपाय । तरवे । गुल्माय । वानस्पत्याय । वनस्पतये नमः । ४०० ॐ शतरुद्रजपप्रीताय नमः । शतरुद्रीयघोषिताय । शताश्वमेधसंराध्याय । शतार्कसदृशस्तुतये । त्र्यम्बकाय । त्रिककुदे । त्रीद्धाय । त्रीशाय । त्रिनयनाय । त्रिपाय । त्रिलोकनाथाय । त्रात्रे । त्रिमूर्तये । त्रिविलासवते । त्रिभङ्गिने । त्रिदशश्रेष्ठाय । त्रिदिवस्थाय । त्रिकारणाय । त्रिनाचिकेजाय । त्रितपसे नमः । ४२० ॐ त्रिवृत्करणपण्डिताय नमः । धाम्ने । धामप्रदाय । अधाम्ने । धन्याय। धनपतेः सुहृदे। आकाशाय। अद्भुतसङ्काशाय । प्रकाशजितभास्कराय । प्रभावते । प्रस्थवते । पात्रे । पारिप्लवविवर्जिताय । हराय । स्मरहराय । हर्त्रे । हतदैत्याय । हितार्पणाय । प्रपञ्चरहिताय । पञ्चकोशात्मने नमः । ४४० ॐ पञ्चताहराय नमः । कूटस्थाय । कूपसदृशाय । कुलीनार्च्याय । कुलप्रभाय । दात्रे । आनन्दमयाय । अदीनाय । देवदेवाय । दिगात्मकाय । महामहिमवते । मात्रे । मालिकाय । मान्त्रवर्णिकाय । शास्त्रतत्त्वाय । शास्त्रसाराय । शास्त्रयोनये । शशिप्रभाय । शान्तात्मने । शारदाराध्याय नमः । ४६० ॐ शर्मदाय नमः । शान्तिदाय । सुहृदे । प्राणदाय । प्राणभृते । प्राणाय । प्राणिनां हितकृते । पणाय । पुण्यात्मने । पुण्यकृल्लभ्याय । पुण्यापुण्यफलप्रदाय । पुण्यश्लोकाय । पुण्यगुणाय । पुण्यश्रवणकीर्तनाय । पुण्यलोकप्रदाय । पुण्याय । पुण्याढ्याय । पुण्यदर्शनाय । बृहदारण्यकगताय । अभूताय नमः । ४८० ॐ भूतादिपादवते नमः । उपासित्रे । उपास्यरूपाय । उन्निद्रकमलार्चिताय । उपांशुजपसुप्रीताय । उमार्धाङ्गशरीरवते । पञ्चाक्षरीमहामन्त्रोपदेष्ट्रे । पञ्चवक्त्रकाय । पञ्चाक्षरीजपप्रीताय । पञ्चाक्षर्यधिदेवतायै । बलिने । ब्रह्मशिरश्छेत्रे । ब्राह्मणाय । ब्राह्मणश्रुताय । अशठाय । अरतये । अक्षुद्राय । अतुलाय । अक्लीबाय । अमानुषाय नमः । ५०० ॐ अन्नदाय नमः । अन्नप्रभवे । अन्नाय । अन्नपूर्णासमीडिताय । अनन्ताय । अनन्तसुखदाय । अनङ्गरिपवे । आत्मदाय । गुहां प्रविष्टाय । गुह्यात्मने । गुहताताय । गुणाकराय । विशेषणविशिष्टाय । विशिष्टात्मने । विशोधनाय । अपांसुलाय । अगुणाय । अरागिणे । काम्याय । कान्ताय नमः । ५२० ॐ कृतागमाय नमः । श्रुतिगम्याय । श्रुतिपराय । श्रुतोपनिषदां गतये । निचाय्याय । निर्गुणाय । नीताय । निगमाय । निगमान्तगाय । निष्कलाय । निर्विकल्पाय । निर्विकाराय । निराश्रयाय । नित्यशुद्धाय । नित्यमुक्ताय । नित्यतृप्ताय । निरात्मकाय । निकृतिज्ञाय । नीलकण्ठाय । निरुपाधये नमः । ५४० ॐ निरीतिकाय नमः । अस्थूलाय । अनणवे । अह्नस्वाय । अनुमानेतरस्मै । असमाय । अद्भ्यः । अपहतपाप्मने । अलक्ष्यार्थाय । अलङ्कृताय । ज्ञानस्वरूपाय । ज्ञानात्मने । ज्ञानाभासदुरासदाय । अत्त्रे । सत्तापहृते । सत्तायै । प्रत्ताप्रत्ताय । प्रमेयजिते । अन्तराय । अन्तरकृते नमः । ५६० ॐ मन्त्रे नमः । प्रसिद्धाय । प्रमथाधिपाय । अवस्थिताय । असम्भ्रान्ताय । अभ्रान्ताय । अभ्रान्तव्यवस्थिताय । खट्वाङ्गधृते । खड्गधृताय । मृगधृते । डमरुन्दधते । विद्योपास्याय । विराड्रूपाय । विश्ववन्द्याय । विशारदाय । विरिञ्चिजनकाय । वेद्याय । वेदाय । वेदैकवेदिताय । अपदाय नमः । ५८० ॐ जवनाय नमः । अपाणयो ग्रहीत्रे । अचक्षुषे । ईक्षकाय । अकर्णाय । आकर्णयित्रे । अनासाय । घ्रात्रे । बलोद्धताय । अमनसे । मननैकगम्याय । अबुद्धये । बोधयित्रे । बुधाय । ॐ । तस्मै । सते । असते । आधाय्याय नमः । ६०० ॐ क्षराय नमः । अक्षराय । अव्ययाय । चेतनाय । अचेतनाय । चिते । यस्मै । कस्मै । क्षेमाय । कलालियाय । कलाय । एकस्मै । अद्वितीयाय । परमाय ब्रह्मणे । आद्यन्तनिरीक्षकाय । आपद्ध्वान्तरवये । पापमहावनकुठारकाय । कल्पान्तदृशे । कल्पकराय । कलिनिग्रहवन्दनाय नमः । ६२० ॐ कपोलविजितादर्शाय नमः । कपालिने । कल्पपादपाय । अम्भोधरसमाय । कुम्भोद्भवमुख्यर्षिसन्नुताय । जीवितान्तकराय । जीवाय । जङ्घालाय । जनिदुःखहृते । जात्यादिशून्याय । जन्मादिवर्जिताय । जन्मखण्डनाय । सुबुद्धये । बुद्धिकृते । बोद्ध्रे । भूम्ने । भूभारहारकाय । भुवे । धुरे । जुरे नमः । ६४० ॐ गिरे नमः । स्मृतये । मेधायै । श्रीधाम्ने । श्रिये । ह्रिये । भिये । अस्वतन्त्राय । स्वतन्त्रेशाय । स्मृतमात्राघनाशनाय । चर्माम्बरधराय । चण्डाय । कर्मिणे । कर्मफलप्रदाय । अप्रधानाय । प्रधानात्मने । परमाणवे । परात्मवते । प्रणवार्थोपदेष्ट्रे । प्रणवार्थाय नमः । ६६० ॐ परन्तपाय नमः । पवित्राय । पावनाय । अपापाय । पापनाशनवन्दनाय । चतुर्भुजाय । चतुर्दंष्ट्राय । चतुरक्षाय । चतुर्मुखाय । चतुर्दिगीशसम्पूज्याय । चतुराय । चतुराकृतये । हव्याय । होत्राय । हविषे । द्रव्याय । हवनार्थजुहूमयाय । उपभृते । स्वधितये । स्फयात्मने नमः । ६८० ॐ हवनीयपशवे नमः । विनीताय । वेषधृते । विदुषे । वियते । विष्णवे । वियद्गतये । रामलिङ्गाय । रामरूपाय । राक्षसान्तकराय । रसाय । गिरये । नद्यै । नदाय । अम्भोधये । ग्रहेभ्यः । ताराभ्यः । नभसे । दिग्भ्यः । मरवे नमः । ७०० ॐ मरीचिकायै नमः । अध्यासाय । मणिभूषाय । मनवे । मतये । मरुद्भ्यः । परिवेष्टभ्यः । कण्ठेमरकतद्युतये । स्फटिकाभाय । सर्पधराय । मनोमयाय । उदीरिताय । लीलामयजगत्सृष्टये । लोलाशयसुदूरगाय । सृष्ट्यादिस्थितये । अव्यक्ताय । केवलात्मने । सदाशिवाय । सल्लिङ्गाय । सत्पथस्तुत्याय नमः । ७२० ॐ स्फोटात्मने नमः । पुरुषायाव्ययाय । परम्परागताय । प्रातः । सायम् । रात्रये । मध्याह्नाय । कलाभ्यः । निमेषेभ्यः । काष्ठाभ्यः । मुहूर्तेभ्यः । प्रहरेभ्यः । दिनेभ्यः । पक्षाभ्याम् । मासेभ्यः । अयनाभ्याम् । वत्सराय । युगेभ्यः । मन्वन्तराय । सन्ध्यायै नमः । ७४० ॐ चतुर्मुखदिनावधये नमः । सर्वकालस्वरूपात्मने । सर्वज्ञाय । सत्कलानिधये । सन्मुखाय । सद्गुणस्तुत्याय । साध्वसाधुविवेकदाय । सत्यकामाय । कृपाराशये । सत्यसङ्कल्पाय । एषित्रे । एकाकाराय । द्विप्रकारतनुमते । त्रिलोचनाय । चतुर्बाहवे । पञ्चमुखाय । षड्गुणाय । षण्मुखप्रियाय । सप्तर्षिपूज्यपादाब्जाय । अष्टमूर्तये नमः । ७६० ॐ अरिष्टदाय नमः । नवप्रजापतिकराय । दशदिक्षुप्रपूजिताय । एकादशरुद्रात्मने । द्वादशादित्यसंस्तुताय। त्रयोदशद्वीपयुक्तमहीमण्डलविश्रुताय । चतुर्दशमनुस्रष्ट्रे । चतुर्दशसमद्वयाय । पञ्चदशाहात्मपक्षान्तराधनीयकाय । विलसत्षोडशकलापूर्णचन्द्रसमप्रभाय । मिलत्सप्तदशाङ्गाढ्यलिङ्गदेहाभिमानवते । अष्टादशमहापर्वभारतप्रतिपादिताय । एकोनविंशतिमहायज्ञसंस्तुतसद्गुणाय । विंशतिप्रथितक्षेत्रनिवासिने । वंशवर्धनाय । त्रिंशद्दिनात्ममासान्तपितृपूजनतर्पिताय । चत्वारिंशत्समधिकपञ्चाहार्चादितर्पिताय । पञ्चाशद्वत्सरातीत- ब्रह्मनित्यप्रपूजिताय । पूर्णषष्ट्यब्दपुरुषप्रपूज्याय । पावनाकृतये नमः । ७८० ॐ दिव्यैकसप्ततियुगमन्वन्तरसुखप्रदाय नमः । अशीतिवर्षविप्रैरप्यर्चनीयपदाम्बुजाय । नवत्यधिकषट्कृच्छ्रप्रायश्चित्तशुचिप्रियाय । शतलिङ्गाय । शतगुणाय । शतच्छिद्राय । शतोत्तराय । सहस्रनयनादेव्याय । सहस्रकमलार्चिताय । सहस्रनामसंस्तुत्याय । सहस्रकिरणात्मकाय । अयुतार्चनसन्दत्तसर्वाभीष्टाय । अयुतप्रदाय । अयुताय । शतसाहस्रसुमनोऽर्चकमोक्षदाय । कोटिकोट्यण्डनाथाय । श्रीकामकोट्यर्चनप्रियाय । श्रीकामनासमाराध्याय । श्रिताभीष्टवरप्रदाय । वेदपारायणप्रीताय नमः । ८०० ॐ वेदवेदाङ्गपारगाय नमः । वैश्वानराय । विश्ववन्द्याय । वैश्वानरतनवे । वशिने । उपादानाय । निमित्ताय । कारणद्वयरूपवते । गुणसाराय । गुणासाराय । गुरुलिङ्गाय । गणेश्वराय । साङ्ख्यादियुक्त्यचलिताय । साङ्ख्ययोगसमाश्रयाय । महस्रशीर्षाय । अनन्तात्मने । सहस्राक्षाय । सहस्रपदे । क्षान्तये । शान्तये नमः । ८२० ॐ क्षितये नमः । कान्तये। ओजसे। तेजसे। द्युतये। निधये । विमलाय । विकलाय । वीताय । वसुने । वासवसन्नुताय । वसुप्रदाय । वसवे । वस्तुने । वक्त्रे । श्रोत्रे । श्रुतिस्मृतिभ्याम् । आज्ञाप्रवर्तकाय । प्रज्ञानिधये । निधिपतिस्तुताय नमः । ८४० ॐ अनिन्दिताय नमः । अनिन्दितकृते । तनवे । तनुमतां वराय । सुदर्शनप्रदाय । सोत्रे । सुमनसे । सुमनःप्रियाय । घृतदीपप्रियाय । गम्याय । गात्रे । गानप्रियाय । गवे । पीतचीनांशुकधराय । प्रोतमाणिक्यभूषणाय । प्रेतलोकार्गलापादाय । प्रातरब्जसमाननाय । त्रयीमयाय । त्रिलोकेड्याय । त्रयीवेद्याय नमः । ८६० ॐ त्रितार्चिताय नमः । सूर्यमण्डलसंस्थात्रे । सूरिमृग्यपदाम्बुजाय । अप्रमेयाय । अमितानन्दाय । ज्ञानमार्गप्रदीपकाय । भक्त्या परिगृहीताय । भक्तानामभयङ्कराय । लीलागृहीतदेहाय । लीलाकैवल्यकृत्यकृते । गजारये । गजवक्त्राङ्काय । हंसाय । हंसप्रपूजिताय । भावनाभाविताय । भर्त्रे । भारभृते । भूरिदाय । अब्रुवते । सहस्रधाम्ने नमः । ८८० ॐ द्युतिमते नमः । द्रुतजीवगतिप्रदाय । भुवनस्थितसंवेशाय । भवने भवनेऽर्चिताय । मालाकारमहासर्पाय । मायाशबलविग्रहाय । मृडाय । मेरुमहेष्वासाय । मृत्युसंयमकारकाय । कोटिमारसमाय। कोटिरुद्रसंहितया धृताय। देवसेनापतिस्तुत्याय । देवसेनाजयप्रदाय । मुनिमण्डलसंवीताय । मोहघ्ननयनेक्षणाय । मातापितृसमाय । मानदायिने । मानिसुदुर्लभाय । शिवमुख्यावताराय । शिवाद्वैतप्रकाशकाय नमः । ९०० ॐ शिवनामावलिस्तुत्याय नमः । शिवङ्करपदार्चनाय । करुणावरुणावासाय । कलिदोषमलापहाय । गुरुक्रौर्यहराय । गौरसर्षपप्रीतमानसाय । पायसान्नप्रियाय । प्रेमनिलयाय । अयाय । अनिलाय । अनलाय । वर्धिष्णवे । वर्धकाय । वृद्धाय । बेदान्तप्रतिपादिताय । सुदर्शनप्रदाय । शूराय । शूरमानिपराभविने । प्रदोषार्च्याय। प्रकृष्टेज्याय नमः । ९२० ॐ प्रजापतये नमः । इलापतये । मानसार्चनसन्तुष्टाय । मुक्तामणिसमप्रभाय । सर्वपापौघसंहर्त्रे । सर्वमौनिजनप्रियाय । सर्वाङ्गसुन्दराय। सर्वनिगमान्तकृतालयाय। सर्वक्षेत्रैकनिलयाय। सर्वक्षेत्रज्ञरूपवते । सर्वेश्वराय । सर्वघनाय । सर्वदृशे । सर्वतोमुखाय । धर्मसेतवे । सद्गतिदाय । सर्वसत्कारसत्कृताय । अर्कमण्डलसंस्थायिने । अर्कपुष्पार्चनप्रियाय । कल्पान्तशिष्टाय नमः । ९४० ॐ कालात्मने नमः । कामदाहकलोचनाय । खस्थाय । खचरसंस्तुत्याय । खगधाम्ने । रुचाम्पतये । उपमर्दसहाय । सूक्ष्माय । स्थूलाय । स्थात्रे । स्थितिप्रदाय । त्रिपुरारये । स्त्रियाऽयुक्ताय । आत्मानात्मविवेकदाय । सङ्घर्षकृते । सङ्करहृते । सञ्चितागामिनाशकाय । प्रारब्धवीर्यशून्यत्वकारकाय । प्रायणान्तकाय । भवाय नमः । ९६० ॐ भूतलयस्थानाय नमः । भवघ्नाय । भूतनायकाय । मृत्युञ्जयाय । मातृसमाय । निर्मात्रे । निर्ममाय । अन्तगाय । मायायवनिकाच्छेत्रे । मायातीतात्मदायकाय । सम्प्रसादाय । सत्प्रसादाय । स्वरूपज्ञानदायकाय । सुखासीनाय । सुरैः सेव्याय । सुन्दराय । मन्दिरान्तगाय । ब्रह्मविद्याम्बिकानाथाय । ब्रह्मण्याय । ब्रह्मताप्रदाय नमः । ९८० ॐ अग्रगण्याय नमः । अनतिग्राह्याय । अच्युताय । अच्युतसमाश्रयाय । अहम्ब्रह्मेत्यनुभवसाक्षिणे । अक्षिनिलयाय । अक्षयाय । प्राणापानात्मकाय । प्राणिनिलयाय । प्राणवत्प्रभवे । अनन्यार्थश्रुतिगणाय । अनन्यसदृशाय । अन्वयिने । स्तोत्रपारायणप्रीताय । सर्वाभीष्टफलप्रदाय । अपमृत्युहराय । भक्तसौख्यकृते । भक्तभावनाय । आयुःप्रदाय । रोगहराय नमः । १००० ॐ धनदाय नमः । धन्यभाविताय । सर्वाशापूरकाय । सर्वभक्तसङ्घेष्टदायकाय । नाथाय । नामावलीपूजाकर्तुर्दुर्गतिहारकाय । श्रीमेधादक्षिणामूर्तगुरवे । मेधाविवर्धकाय नमः । १००८ इति स्कान्दे विष्णुसंहितान्तार्गतं श्रीदक्षिणामूर्तिसहस्रनामावलिः समाप्ता । Encoded by Sivakumar Thyagarajan shivakumar24 at gmail.com Proofread by Sivakumar Thyagarajan, PSA Easwaran
% Text title            : DakshinAmurti Sahasranamavali 3
% File name             : dakShiNAmUrtisahasranAmAvalI.itx
% itxtitle              : dakShiNAmUrtisahasranAmAvaliH 3 (skAnde viShNusaMhitAyAm)
% engtitle              : Dakshinamurti Sahasranamavali 3
% Category              : sahasranAmAvalI, shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sivakumar Thyagarajan shivakumar24 at gmail.com
% Proofread by          : Sivakumar Thyagarajan, PSA Easwaran
% Source                : skAnde viShNusaMhitAyAm
% Indexextra            : (Scan)
% Latest update         : December 22, 2016
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org