श्रीदक्षिणामूर्त्यष्टकम्

श्रीदक्षिणामूर्त्यष्टकम्

अगणितगुणगणमप्रमेमाद्यं सकलजगत्स्थितिसम्यमादिहेतुम् । उपरतमनोयोगिहृन्मन्दिरम्तं सततमहं दक्षिणामूर्तिमीडे ॥ १॥ निरवधिसुखमिष्टदातारमीड्यं नतजनमनस्तापभेदैकदक्षम् । भवविपिनदवाग्निनामधेयं सततमहं दक्षिणामूर्तिमीडे ॥ २॥ त्रिभुवनगुरुमागमैकप्रमाणं त्रिजगत्कारणसूत्रयोगमायम् । रविशतभास्वरमीहितप्रधानं सततमहं दक्षिणामूर्तिमीडे ॥ ३॥ अविरतभवभावनादिदूरं पदपद्मद्वयभाविनामदूरम् । भवजलधिसुतारणमङ्घ्रिपोतं सततमहं दक्षिणामूर्तिमीडे ॥ ४॥ कृतनिलयमनिशं वटाकमूले निगमशिखाव्रातबोधितैकरूपम् । धृतमुद्राङ्गुळिगम्यचारुरूपं सततमहं दक्षिणामूर्तिमीडे ॥ ५॥ द्रुहिणसुतपूजिताङ्घ्रिपद्मं पदपद्मानतमोक्षदानदक्षम् । कृतगुरुकुलवासयोगिमित्रं सततमहं दक्षिणामूर्तिमीडे ॥ ६॥ यतिवरहृदये सदा विभान्तं रतिपतिशतकोटिसुन्दराङ्गमाद्यम् । परहितनिरतात्मनं सुसेव्यं सततमहं दक्षिणामूर्तिमीडे ॥ ७॥ स्मितधवळविकासिताननाब्जं श्रुतिसुलभं वृषभाधिरूढगात्रम् । सितजलजसुशोभिदेहकान्तिं सततमहं दक्षिणामूर्तिमीडे ॥ ८॥ वृषभकृतमिदमिष्टसिद्धिदं गुरुवरदेवसन्निधौ पठेद्यः । सकलदुरितदुःखवर्गहानिं व्रजति चिरं ज्ञानवान् शम्भुलोकम् ॥ ९॥ इति श्रीव्ऱ्^षभदेवविरचितं श्रीदक्षिणामूर्त्यष्टकं सम्पूर्णम् । Proofread by PSA Easwaran
% Text title            : dakShiNAmUrtyaShTakam 1
% File name             : dakShiNAmUrtyaShTakam.itx
% itxtitle              : dakShiNAmUrtyaShTakam 1 (agaNitaguNagaNamapramemAdyam)
% engtitle              : dakShiNAmUrtyaShTakam 1
% Category              : shiva, aShTaka
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Acknowledge-Permission: http://kshetrayaatra.blogspot.com
% Latest update         : July 27, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org