श्रीदक्षिणामूर्त्यष्टकम् २

श्रीदक्षिणामूर्त्यष्टकम् २

पायय जनमिमममृतं दुर्लभमितरस्य लोकस्य । नतजनपारनदीक्षित मेधाधीदक्षिणामूर्ते ॥ १॥ स्तोतुं वा नेतुं वा जडविषयासक्तहृन्न शक्रोमि । नैसर्गिकी कुरु कृपां मयि वटतटवास दक्षिणामूर्ते ॥ २॥ स्फुरतु मम हृदि तनुस्ते पुस्तकमुद्राक्षमालिकाकुम्भान् । दधती चन्द्रार्धलसच्छीर्षा श्रीदक्षिणामूर्ते ॥ ३॥ सहमान दक्षिणानन सहमानविहीनमत्कमन्तुततीः । सहमानत्वं त्यज वा युक्तं कुर्वत्र यद्विभाति तव ॥ ४॥ मेधाप्रज्ञे जन्ममूकोऽपि लोकः प्राप्नोत्यङ्घ्रिं पूजयन्यस्य लोके । तं पादाम्भोजातनम्रामरालिं मेधाप्रज्ञादक्षिणामूर्तिमीडे ॥ ५॥ गङ्गानिर्झरिणी हिमाद्रिकुहराद्यद्वत्सुधांशोः प्रभा निर्गच्छत्यतिवेगतः कमपि च त्यक्त्वा प्रयत्नं मुहुः । तद्वद्यत्पदभक्तवक्त्रकुहराद्वाणी जवान्निसरेत् तं वन्दे मुनिवृन्दवन्द्यचरणं श्रीदक्षिणास्यं मुदा ॥ ६॥ अप्पित्तार्कशशाङ्कनेत्रमगजासंलिङ्गिताङ्गं कृपा- वाराशिं विधिविष्णुमुख्यदिविजैः संसेविताङ्घ्रिं मुदा । नन्दीशप्रमुखैर्गणैः परिवृतं नागास्यषड्वक्त्रयु- क्पार्श्वं नीलगलं नमामि वटभूरुण्मूलवासं शिवम् ॥ ७॥ शीतांशुप्रतिमानकान्तिवपुषं पीताम्बुराश्यादिभि- र्मौनीन्द्रैः परिचिन्त्यमानमनिशं मोदाद्धृदम्भोरुहे । शान्तानङ्गकटाक्षिभासिनिटिलं कान्तार्धकायं विभुं वन्दे चित्रचरित्रमिन्दुमुकुटं न्यग्रोधमूलाश्रयम् ॥ ८॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितं श्रीदक्षिणामूर्त्यष्टकं सम्पूर्णम् । Proofread by PSA Easwaran
% Text title            : dakShiNAmUrtyaShTakam 2
% File name             : dakShiNAmUrtyaShTakam2.itx
% itxtitle              : dakShiNAmUrtyaShTakam 2 (shivAbhinavanRisiMhabhAratIvirachitam)
% engtitle              : dakShiNAmUrtyaShTakam 2
% Category              : shiva, sachchidAnanda-shivAbhinava-nRisiMhabhAratI, aShTaka
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : Sachchidananda Shivabhinava Nrisimha Bharati Swamigal
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Indexextra            : (Scans 1, 2)
% Latest update         : November 9, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org