% Text title : dashashlokI stuti % File name : dashashlokIstuti.itx % Category : shiva, stotra % Location : doc\_shiva % Transliterated by : Sridhar Seshagiri s\_seshagiri at yahoo.com % Proofread by : Sridhar Seshagiri s\_seshagiri at yahoo.com % Latest update : December 23, 2007 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. dashashlokI stuti ..}## \itxtitle{.. दशश्लोकीस्तुती साम्बस्तुतिः अथवा साम्बदशकम् ..}##\endtitles ## शिवोत्कर्षदशश्लोकीस्तुतिः साम्बो नः कुलदैवतं पशुपते साम्ब त्वदीया वयं साम्बं स्तौमि सुरासुरोरगगणाः साम्बेन संतारिताः । साम्बायास्तु नमो मया विरचितं साम्बात्परं नो भजे साम्बस्यानुचरोऽस्म्यहं मम रतिः साम्बे परब्रह्मणि ॥ 1॥ विष्ण्वाद्याश्च पुरत्रयं सुरगणा जेतुं न शक्ताः स्वयं यं शंभुं भगवन्वयं तु पशवोऽस्माकं त्वमेवेश्वरः । स्वस्वस्थाननियोजिताः सुमनसः स्वस्था बभूवुस्तत\- स्तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ 2॥ क्षोणी यस्य रथो रथाङ्गयुगलं चन्द्रार्कबिम्बद्वयं कोदण्डः कनकाचलो हरिरभूद्बाणो विधिः सारथिः । तूणीरो जलधिर्हयाः श्रुतिचयो मौर्वी भुजङ्गाधिप\- स्तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ 3॥ येनापादितमङ्गजाङ्गभसितं दिव्याङ्गरागैः समं येन स्वीकृतमब्जसंभवशिरः सौवर्णपात्रैः समम् । येनाङ्गीकृतमच्युतस्य नयनं पूजारविन्दैः समं तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ 4॥ गोविन्दादधिकं न दैवतमिति प्रोच्चार्य हस्तावुभा\- वुद्धृत्याथ शिवस्य संनिधिगतो व्यासो मुनीनां वरः । यस्य स्तम्भितपाणिरानतिकृता नन्दीश्वरेणाभव\- त्तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ 5॥ आकाशश्चिकुरायते दशदिशाभोगो दुकूलायते शीतांशुः प्रसवायते स्थिरतरानन्दः स्वरूपायते । वेदान्तो निलयायते सुविनयो यस्य स्वभावायते तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ 6॥ विष्णुर्यस्य सहस्रनामनियमादम्भोरुहाण्यर्चय\- न्नेकोनोपचितेषु नेत्रकमलं नैजं पदाब्जद्वये । सम्पूज्यासुरसंहतिं विदलयंस्त्रैलोक्यपालोऽभव\- ## वर् ## नाथो\.अभव त्तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ 7॥ शौरिं सत्यगिरं वराहवपुषं पादाम्बुजादर्शने चक्रे यो दयया समस्तजगतां नाथं शिरोदर्शने । मिथ्यावाचमपूज्यमेव सततं हंसस्वरूपं विधिं तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ 8॥ यस्यासन्धरणीजलाग्निपवनव्योमार्कचन्द्रादयो विख्यातास्तनवोऽष्टधा परिणता नान्यत्ततो वर्तते । ओंकारार्थविवेचनी श्रुतिरियं चाचष्ट तुर्यं शिवं तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ 9॥ विष्णुब्रह्मसुराधिपप्रभृतयः सर्वेऽपि देवा यदा संभूताज्जलधेर्विषात्परिभवं प्राप्तास्तदा सत्वरम् । ## वर् ## प्राप्ता यमेत्येश्वरम् तानार्ताञ्शरणागतानिति सुरान्योऽरक्षदर्धक्षणा\- त्तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ 10॥ इति श्रीमत्परमहंसपरिव्रजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवत्पादकृतौ दशश्लोकीस्तुतिः सम्पूर्णा ॥ ## Encoded and proofread by Sridhar Seshagiri s underscore seshagiri@yahoo.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}