% Text title : Devakritopanishatsara Rudra Stava % File name : devakRRitopaniShatsArarudrastavaH.itx % Category : shiva, shivarahasya, stava, upanishhat, upaniShat % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः 54 - देवकृतोपनिषत्स्तुतिः । 1-21॥ % Latest update : December 17, 2023 % Send corrections to : sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Devakritopanishatsara Rudra Stava ..}## \itxtitle{.. devakR^itopaniShatsAra rudrastavaH ..}##\endtitles ## yo vai rudrassa भगवान्यश्च ब्रह्मा तस्मै वै नमो नमः । यो वै रुद्रस्स भगवान्यश्च विष्णुस्तस्मै वै नमो नमः ॥ 1॥ यो वै रुद्रस्स भगवान्यश्च रुद्रस्तस्मै वै नमो नमः । यो वै रुद्रस्स भगवान्या चोमा तस्मै वै नमो नमः ॥ 2॥ यो वै रुद्रस्स भगवान्यश्च विनायकस्तस्मै वै नमो नमः । यो वै रुद्रस्स भगवान्यश्च स्कन्दस्तस्मै वै नमो नमः ॥ 3॥ यो वै रुद्रस्स भगवान्यश्चेन्द्रस्तस्मै वै नमो नमः । यो वै रुद्रस्स भगवान्यश्चाग्निस्तस्मै वै नमो नमः ॥ 4॥ यो वै रुद्रस्स भगवान्यश्च वायुस्तस्मै वै नमो नमः । यो वै रुद्रस्स भगवान्यश्च सूर्यस्तस्मै वै नमो नमः ॥ 5॥ यो वै रुद्रस्स भगवान्यश्च वरुणस्तस्मै वै नमो नमः । यो वै रुद्रस्स भगवान्यश्च यमस्तस्मै वै नमो नमः ॥ 6॥ यो वै रुद्रस्स भगवान्यश्च निरृतिस्तस्मै वै नमो नमः । यो वै रुद्रस्स भगवान्यश्च ईशानस्तस्मै वै नमो नमः ॥ 7॥ यो वै रुद्रस्स भगवान्यश्च कुबेरस्तस्मै वै नमो नमः । यो वै रुद्रस्स भगवान्यश्च नक्षत्राणि तस्मै वै नमो नमः ॥ 8॥ यो वै रुद्रस्स भगवान्यश्चाष्टौ ग्रहास्तस्मै वै नमो नमः । यो वै रुद्रस्स भगवान्यश्च ऋषयस्तस्मै वै नमो नमः ॥ 9॥ यो वै रुद्रस्स भगवान्यश्चाष्टौ वसवस्तस्मै वै नमो नमः । यो वै रुद्रस्स भगवान्यश्च द्वादशादित्यास्तस्मै वै नमो नमः ॥ 10॥ यो वै रुद्रस्स भगवान्यश्च एकादशरुद्रास्तस्मै वै नमो नमः । यो वै रुद्रस्स भगवान्यश्च पृथीवी तस्मै वै नमो नमः ॥ 11॥ यो वै रुद्रस्स भगवान्यश्चापस्तस्मै वै नमो नमः । यो वै रुद्रस्स भगवान्यश्च तेजस्तस्मै वै नमो नमः ॥ 12॥ यो वै रुद्रस्स भगवान्यश्च वायुस्तस्मै वै नमो नमः । यो वै रुद्रस्स भगवान्यश्चाकाशस्तस्मै वै नमो नमः ॥ 13॥ यो वै रुद्रस्स भगवान्यश्च भूस्तस्मै वै नमो नमः । यो वै रुद्रस्स भगवान्यश्च भुवस्तस्मै वै नमो नमः ॥ 14॥ यो वै रुद्रस्स भगवान्यश्च सुवस्तस्मै वै नमो नमः । यो वै रुद्रस्स भगवान्यश्च महस्तस्मै वै नमो नमः ॥ 15॥ यो वै रुद्रस्स भगवान्यश्च जनस्तस्मै वै नमो नमः । यौ वै रुद्रस्स भगवान्यश्च तपस्तस्मै वै नमो नमः ॥ 16॥ यो वै रुद्रस्स भगवान्यश्च सत्यं तस्मै वै नमो नमः । यो वै रुद्रस्स भगवान्यश्च प्राणास्तस्मै वै नमो नमः ॥ 17॥ यो वै रुद्रस्स भगवान्यश्च मनस्तस्मै वै नमो नमः । यो वै रुद्रस्स भगवान्यश्च सर्वं तस्मै वै नमो नमः ॥ 18॥ यो वै रुद्रस्स भगवान्यश्च कालस्तस्मै वै नमो नमः । यो वै रुद्रस्स भगवान्यश्च मृत्युस्तस्मै वै नमो नमः ॥ 19॥ यो वै रुद्रस्स भगवान्यश्च भूतं तस्मै वै नमो नमः । यो वै रुद्रस्स भगवान्यश्च भविष्यत्तस्मै वै नमो नमः ॥ 20॥ यो वै रुद्रस्स भगवान्यश्च वर्तमानं तस्मै वै नमो नमः । ओमादावन्ते च भूर्भुवस्वस्त्रिरोङ्कृतिः ॥ 21॥ ॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये देवकृतोपनिषत्सार रुद्रस्तवः ॥ \- ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः 54 \- देवकृतोपनिषत्स्तुतिः । 1\-21॥ ## - .. श्रीशिवरहस्यम् . माहेश्वराख्यः प्रथमांशः . अध्यायः 54 - देवकृतोपनिषत्स्तुतिः . 1-21.. Notes: Deva-s ##devAH## eulogize Rudra ##rudra ## as The One Who Exists in All Worlds, Places, Things, Elements, Directions, Events, Beings, Times, as propounded in The Upaniá¹£at ##upaniShat ## - the mystery that rests underneath the external system of things.## ## Encoded and proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}