% Text title : Devakritopanishatsara Shiva Stava % File name : devakRRitopaniShatsArashivastavaH.itx % Category : shiva, shivarahasya, stava, upanishhat, upaniShat % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः 54 - देवकृतोपनिषत्स्तुतिः । 22-59॥ % Latest update : December 17, 2023 % Send corrections to : sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Devakritopanishatsara Shiva Stava ..}## \itxtitle{.. devakR^itopaniShatsAra shivastavaH ..}##\endtitles ## brahmaiva त्वं त्रिधोर्ध्वस्त्वं गतिः पुष्टिर्महेश्वरः । विश्वञ्च विश्वातीतस्त्वं हुतं प्रहुतमेव च ॥ 22॥ कृतं चाकृतमेते च परमं च परायणम् । नारायणादिजनको ह्यर्यम्णो वरुणस्य हि ॥ 23॥ जनिता त्वं तथा वायोर्द्यावाभूस्योर्महेश्वरः । सर्वेशस्सर्वसाक्षी च सर्व एवं त्वमेव हि ॥ 24॥ अग्राह्यस्सर्वभूतेषु सर्वेन्द्रियगुणातिगः । अलिङ्गोस्यशरीरस्त्वं व्यापकश्च सनातनः ॥ 25॥ वामनं त्वां महादेवं सर्वेदेवा उपासते । त्वत्तो जातं जगच्छम्भो स्थितं त्वय्येव लीयते ॥ 26॥ त्वत्तो नास्ति पृथक्किञ्चिन्न भिन्नं परमार्थतः ॥ 27॥ अजां मायां लोहितशुक्लकृष्णां बहूनस्माञ्जनयन्तीं सरूपाम् । अजस्त्वमेको जुषमाणोऽनुशेषे जहात्येनां भुक्तभोगामजस्त्वम् ॥ 28॥ मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् । तवावयवसम्भूतैर्व्याप्तं सर्वमिदं जगत् ॥ 29॥ नेह नानास्ति किञ्चिद्वै त्वदधिष्ठितमेव हि । त्वामवज्ञाय दुर्मेधाः कृतकृत्योऽभिमन्यते ॥ 30॥ न साम्परायं प्रविदाम बाला मूढा वयं केवलं त्वद्विहीनाः । किञ्चित्तृणं चालयितुं च नेशास्त्वं नो गतिः परमं चासि शम्भो ॥ 31॥ त्वयावृतं लोकमिदं समग्रं को वा हीनं चेतते त्वद्विहीनः । एको रुद्रस्त्वं हि सर्वस्य कर्ता विश्वातीतः परमश्चेतकोऽसि ॥ 32॥ सर्वभूतातिगश्चात्मा कोशातीतः परात्परः । महाग्रासस्त्वमेवेश मृत्युस्त्वदुपसेचनः ॥ 33॥ ओदनं तव भूतेश ब्रह्मक्षत्रं जगत्तथा । ब्रह्मपुच्छं प्रतिष्ठा त्वं शान्तिरक्षरमेव च ॥ 34॥ हृदिस्था देवतास्सर्वा हृदि प्राणे प्रतिष्ठिताः । हृदयं पुरुषोऽसि त्वं तिस्रो मात्राः परश्च सः ॥ 35॥ ओङ्कारः प्रणवो व्यापी ह्यनन्तोऽनन्तविक्रमः । तारं सूक्ष्मं वैद्युतस्त्वं शुक्लं सर्वशरीरगम् ॥ 36॥ ईशानो भगवान् रुद्रो महादेवस्त्वमीश्वरः । परं ब्रह्म परं धाम परः पारः परायणः ॥ 37॥ शूरो वीरः पुरुषो भूतसंस्थो विश्वो विश्वेशः प्राणदश्चाव्ययात्मा । चक्षुषश्चक्षुश्श्रोत्र एव त्वमीश मनसो मनो बुद्धेर्बोद्धा त्वमेव ॥ 38॥ पतिः पतीनां पशवो वयं चाप्यस्मानहो पासि तथात्सि देव । त्वदुद्भवं सर्वमीशस्त्वमेको नानेव भासि पुरुषस्य मायया ॥ 39॥ तिलेषु तैलं दधिनीव सर्पिरापस्त्रोतस्वरणीषु वह्निः । एवं प्रोतं त्वय्यद्वितीये महेश त्वज्जं त्वल्लं त्वदनं चैतदेव ॥ 40॥ न विद्यते गुणकर्मादि नामरूपादिशक्तिर्ज्ञानशक्त्या विभिन्नः । हृदयस्त्वं भूतभव्यः पुराणो ह्येको वीरो वेदगुणैकवेद्यः ॥ 41॥ ओङ्कारादिस्वररूपो महेश विधामा त्वं वरणीयस्तथाणुः । महान् जेता जिग्यश्चापराजितो ह्यभ्रावकाशः खञ्च कञ्च त्वमेव ॥ 42॥ विभ्राट् संराट् भूमधामा त्वमेव पितासि माता भ्रातृकश्चादिवेद्यः । रुजां हरस्त्वं भिषक्पापहीनो ह्यपाणिपादो निर्विकारस्त्वमात्मा ॥ 43॥ स्वयं भानः पर एको ज्योतिरेव त्वत्तो न ओजस्त्विष्टतमोऽस्ति देवः । त्वं न दिवा नैव रात्रिस्त्वमीशस्त्वं सीमा विश्वतश्चक्षुरीशः ॥ 44॥ न वेदान्ता नापि वेदाश्च ते वै तव ज्ञानं मनसैवाद्य वृत्तम् । आकाशः पृथिवी सलिलं च वायुस्तेजश्चासि प्रथितं ते जगच्च ॥ 45॥ विश्वस्य नेता विश्वभर्ता त्वमीशस्तव ज्ञानात्सर्वमेवेह विन्देत् । तवाज्ञानान्मोहितास्सर्व एव तव प्रसादादम्बया बोधितास्स्मः ॥ 46॥ अवस्थातीतः पर आत्मा त्वमेव ब्रह्मैव त्वं संसरस्यादिरूपः । विशोको विमृत्युरजिघृत्सोऽपिपासश्शरीरहीनोऽप्यजरः पुराणः ॥ 47॥ ऋतं सत्यं नामरूपातिगस्त्वं तवामेयरूपं को हि वेदेदमेव । ऋचो अक्षरे परमस्त्वं महेश नान्यत्वत्तो यद्भवेदेदमार्तम् ॥ 48॥ नान्यदृक्पश्यति पश्यकस्त्वं दृष्टेर्दृष्टा वाच्यवाचादिहीनः । विद्याधीशस्स्वर एको महेशस्त्वमेव त्वं वेद योऽसीश एव ॥ 49॥ नमस्ते हरसे शोचिषे ते नमस्ते अस्त्वर्चिषे देवदेवविश्वाधीशशङ्करो वेदवेद्यः । अन्यत्तपन्तु हेतयो घोररूपा भक्तेषु त्वं शिवो भव शत्रूनस्माकं जहि शूलेन शम्भो ॥ 50॥ य इमं विश्वं भुवनं यासि जुह्वद्दष्टिः प्रथमो वो मनःपद्मसंस्थः । त्वमाशिषं द्रविणं धेहि शम्भो विश्वकर्ता मनसा सम्प्रदृश्यो धाता विधाता परमेप्यसन्दृक् ॥ 51॥ तेषामिष्टानि तव पादपूजया सर्वं लभत्येव न हि संशयोऽत्र । त्वं नो माता त्वं पिता चोपनेता माता बन्धुः परमोवै गुरुस्त्वम् ॥ 52॥ त्वं देवेषु प्रथितो नामतस्त्वेक एवेदं रुद्रस्त्वा मनाक्पूर्वसूराः । वेत्तुं च त्वां नूतनाश्चापि शम्भो ह्यपूतपूर्तं जगदेकं त्वयार्तम् ॥ 53॥ यद्भूतजालं निखिलं वै विसृष्टमेतादृशं त्वां न विदन्ति केचिद्द्दृष्ट्यान्तरेण परिपश्यन्ति मूढाः । मायानीहारप्रावृताशास्त्रजन्याः असूस्तृप्या भोगभाजो भुवः के ॥ 54॥ यज्ञैर्दानैः कामकामैश्च बाला दिवः परः पृथिव्यास्त्वं परश्च । देवासुरैस्त्वं पुरो मूढगर्भो भूतानां त्वं महिमा गर्भरूपः ॥ 55॥ कस्त्वां वेद भूतवर्गैर्विहीनं वेदैर्विश्वं यत्व लीनं त्वयीशे । अज त्वन्नाभौ जगदेतद्विचित्रं मध्येऽपितं यस्मिन् विश्वं भुवनं च त्वमेव ॥ 56॥ ततो गन्धर्वा ओषधीशोऽपि शम्भो सर्वेन्द्रियाणि मनसा त्वां नमामः । हृदा पश्यन्ति मनसा मनीषिणो ये ब्रह्ममन्वान उपासते त्वाम् ॥ 57॥ त्वामीदृशं गूढमनुप्रविष्टं सहैव सन्तं न विजानन्ति देवाः । विश्वस्य चक्षुर्विश्ववक्त्रोरुबाहुर्विश्वस्पतिर्भुवनस्यास्य गोप्ता ॥ 58॥ द्यावाभूमी त्वत्त एवेद्धरश्मिस्सूर्यो भ्राजति खे सोमतारैर्गृहैश्च । नान्ये जानन्ति तव भक्त्या विहीना ह्यजातं त्वामीशं शरणं प्रपन्नाः ॥ 59॥ ॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये देवकृतोपनिषत्सार शिवस्तवः ॥ \- ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः 54 \- देवकृतोपनिषत्स्तुतिः । 22\-59॥ ## - .. श्रीशिवरहस्यम् . माहेश्वराख्यः प्रथमांशः . अध्यायः 54 - देवकृतोपनिषत्स्तुतिः . 22-59.. Notes: Deva-s ##devAH## eulogize Śiva ##shiva ## as The One Who is Almighty and Above All, as propounded in The Upaniṣat ##upaniShat ## - the mystery that rests underneath the external system of things.## ## Encoded and proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}