द्वादशज्योतिर्लिङ्गनामानि

द्वादशज्योतिर्लिङ्गनामानि

महेश्वरः - श‍ृण्ष्वानुक्रमं तेषां लिङ्गानां मुक्तिदायकम् । केदारं प्रथमं लिङ्गमोङ्कारं तु द्वितीयकम् ॥ १॥ वैद्यनाथं तृतीयं स्याद्घुसृणेशं चतुर्थकम् । नागनाथं पञ्चमं स्यान्महाकालश्च षष्टकः ॥ २॥ भीमेशः सप्तमः प्रोक्तत्र्यम्बकं चाष्टमं विदुः । विश्वेशं नवमं लिङ्गं वाराणस्यां महेश्वरि ॥ ३॥ श्रीशैलो दशमः प्रोक्तः गोकर्णेशो दशाधिकः । सेतुमूले तु रामेशो द्वादशानामनुक्रमः ॥ ४॥ ज्योतिर्लिङ्गानि मे देवि यः पश्येत्संस्मरेत वा । ज्ञानं विनापि मुक्तिश्च भवतीत्येव मे मन ॥ ५॥ ॥ इति शिवरहस्यान्तर्गते शिवगौरीसंवादे द्वादशज्योतिर्लिङ्गनामानि सम्पूर्णा ॥ - ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः १। १२-१६॥ - .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 1. 12-16.. Notes: Shiva outlines the twelve Jyotirlingas to Devi. The shlokas have been renumbered for readers' convenience. Proofread by Ruma Dewan
% Text title            : Dvadasha Jyotirlinga Namani
% File name             : dvAdashajyotirlinganAmAni.itx
% itxtitle              : dvAdashajyotirliNganAmAni (shivarahasyAntargatA)
% engtitle              : dvAdashajyotirlinganAmAni
% Category              : shiva, shivarahasya, dvAdasha
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | bhargAkhyaH panchamAMshaH | adhyAyaH 1| 12-16||
% Indexextra            : (Scan)
% Latest update         : June 18, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org