% Text title : Gandharvasutanduprabhritibhih Shivaradhanam % File name : gandharvasutaNDuprabhRRitibhiHshivArAdhanaM.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । शिवाख्यः चतुर्थांशः । अध्यायः 35 | 1-37॥ % Latest update : August 20, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Gandharvasutanduprabhritibhih Shivaradhanam ..}## \itxtitle{.. गन्धर्वसुतण्डुप्रभृतिभिः शिवाराधनम् ..}##\endtitles ## स्कन्दः \- विश्वावसुश्च गन्धर्वो गानाचार्योऽभवत् पुरा । गानबन्धुः सुबन्धुश्च तथा नारदपर्वतौ ॥ 1॥ हाहाहूहू महादेवं चिरं चिरगिरीश्वरं भस्मचिन्होऽर्चयामास गानस्तुत्याभितोषयन् । रुद्रवीणापाणपस्ते शिवनाम्नां सुगायनैः ॥ 2॥ \- \- गन्धर्वाः \- दक्षशिक्षविषमाक्षमनुक्षं (?) उक्षवाहमरविन्ददलाक्षम् । मोक्षदायकसुमक्षरक्षितं कालकूटगरलात्किल देवान् (?) ॥ 3॥ \- \- वसवो ब्रह्मणा शप्तास्तेऽपि गोपर्वतेश्वरम् । समाराध्यैव मुक्ताः स्युः स्तुवन्तः पशुपं शिवम् ॥ \- \- वसवः \- शम्भो पाहि दयाम्वुघे गतमयं संसारपारङ्गतः त्वत्पादाम्बुरुहार्चनेन भगवन् विश्वेश विश्वाधिक । राजत्पिङ्गजटात्तसङ्ग सुमहाधामेन्दुचुडामणे गङ्गागर्वहराव्ययेश्वर महादेवेश रक्षाधुना ॥ 5॥ \- \- तण्डुरिन्दुशकलामलमौलेरिन्दुखण्डमहशोरुकपालम् । भस्मपुण्ड्रनिटिलो भरिताशो वीक्ष्य नम्रशिरसा गणवर्यः ॥ 6॥ शर्वपादकलनेन सर्वदा पापपर्वतवरैर्न बिभेति । इन्दुचूड चरणाम्बुजसङ्गोऽप्यन्तरङ्गकरणे गणवर्यः ॥ 7॥ \- \- तण्डुः \- गरधर गिरिवरशय पुरहर मुरहरशरकर कुरु करुणाम् । सुमशरदेहविनाशक ईश्वर नरहरिकृत्तिवसान महेश ॥ 8॥ \- \- अश्विनौ पुरा देवैर्निरस्तौ भिषजाविति । श्रीकण्ठेशं समाराध्याभवतां सोमभागिनौ ॥ 9॥ \- \- अश्विनौ \- कुन्दबृन्दनिभदेह इन्दुधृङ्मन्दराद्रिवसतेश्वर पाहि । इन्दुशक्तिवरहार इन्दिरानाथपूज्यपदपद्म सुन्दर ॥ 10॥ इन्द्रेण निकृताः सर्वे मरुतो हि महौजपः । इन्द्रेणाप्यलभंस्ते वै सोमभागं शिवार्चया ॥ 11॥ \- \- तृणज्योति समाराध्य स्तुत्येशस्य कृपावशात् ॥ 12॥ \- \- मरुतः \- यः कालकालमनिलाशनशोभिगात्रं रुद्रं त्रिनेत्रमयराजसुतार्धगात्रम् । मित्रिकृताब्जहृदयोरुविकासमित्रं मन्त्री च यन्त्रितभवो भवतीह भावः ॥ 13॥ \- \- आदित्याश्चापि तपसा समाराध्य महेश्वरम् । सह्यजातीरलिङ्गेषु तुङ्गेषु नियतं सदा ॥ 14॥ घृतेशे पुष्पनाथे च प्रणतेशे तु वैद्यके । श्रीखण्डे तृणजक्षेत्रे वेदिकाख्ये प्रयाणके ॥ 15॥ जम्बुलिङ्गे मातृशैले रत्नशैल इरावृते । स्तुतवन्तो दीप्तनवोऽभवंस्ते शङ्करार्चनात् ॥ 16॥ \- \- आदित्याः \- यश्चन्द्रचूडचरणाम्बुजसेवनेन कालं नयेत्स हि भवेत्सुगुणालबालः । व्यालेन्द्रमालगरलाशनरूपमाप्य कैलासमौलिषु सदा विहरत्यजस्रम् ॥ 17॥ \- \- रुद्रायैकादश पुरा समाराध्य महेश्वरम् । रुद्रस रूप्यमापन्नाः शङ्करस्य प्रसादतः ॥ 18॥ दुर्गेशे क्षीरिणीक्षेत्रे माधव्यां सुन्दरे वने । तेजिनीविपिने कोटो मङ्गले दक्षिणावृते ॥ 19॥ वैद्यनाथे विधिवने कालनाशेऽम्बिकेश्वरे । स्तुवन्तः परमां काष्ठां ते सर्वे रुद्रमूर्तयः ॥ 20॥ \- \- रुद्राः \- यस्मात्परं न परमस्ति सुरादिसङ्घमोघाघसङ्गजभयं न भवेद्धि तस्य । यस्यार्चनेन कलिमुक्तिपदामिपङ्गः शाङ्गस्य लिङ्गविहितामलपूजकस्य ॥ 21॥ रुद्राक्षभस्मकलितामलकालकण्ठ कुण्ठीकृताघनिचयः स तु नीलकण्ठः । वैकुण्ठपूजितपदाम्बुजशीलनेन पाठीनसध्वजकृतां न रुजं वहेत ॥ 22॥ \- \- पितरश्च तथान्येषु तत्र सह्योद्भवातटे । लिङ्गेषु पूजयामासुः स्तुवन्तः साम्बमीश्वरम् ॥ 23॥ \- \- पितरः \- मुकुटतटनिबद्ध (?) सोमधामोरुलिङ्गस्फुट परिचयपूजाध्यानतो मुक्तिकान्ताम् । कलयति सुकृतानां राशिरीशप्रसादादनुदिनगलिताघः शाम्भवः शम्भुभक्तः ॥ 24॥ \- \- ग्रहाद्या ऋषयश्चेमे मुनयोऽन्ये पिनाकिनम् । समभ्यर्च्य स्तुवन्तस्ते लेभिरे वाञ्छितानि हि ॥ कुम्भघोणे तथा भानुः चन्द्रो मध्यार्जुनाह्वये । मङ्गलैश्चा मायूरे बुधः श्वेताटवीतटे ॥ 26॥ छायावने गुरुर्देवं श्रीवाञ्छ्यां भृगुरीश्वरम् । मन्दोऽपि कमलापुर्यां केतुर्देववने शिवम् ॥ 27॥ राहुर्वातपुरीनाथं ध्रुवो वै सेतुबन्धने । तथान्ये मुनयः पूर्वं भूतभव्याः सनातनाः ॥ 28॥ तत्रैव पूजयामासुश्चतुर्दशसु सत्तमाः । स्तुवन्तः साम्बमीशानं लेभिरे वाञ्छितानि हि ॥ 29॥ \- \- ग्रहादयः \- जय जय महाभैरव महाभूतभूषिमूल कुण्डलिकुण्डलालङ्कृत अतिधनविलसितविद्युदतिचलदुरुतरकरवाल निखिलनिगमोपगीयमान सूकरकर निकरपरिचयचतुरविरचितचतुरशृङ्गार\- करकमलकलितकपाल सरसिजासनविस्तारितसमस्तव्यस्तसमस्तजग\- द्विस्तरसंहारसन्नद्धनिर्गणनिरवधिकपरिमाणनीहारपरिवार\- मरीचिवीच्यपारसागरपत्नीजललुलितजटाजूटाभिराम हर दुरितहर अपराङ्गनाभोग सरागपतङ्गभङ्ग्यविततोत्तमाङ्ग भ्रूमध्यनयन\- मदनदमन मत्तमधुकरझङ्कारसङ्काशनिजशृङ्ग संसरणकिङ्किणीक्वणितललित पदाहतिलीनमद्दीमण्डलाधाराण्डज\- प्रस्तूयमानताण्डवाडम्बरयुक्तारोत्कर्ष ध्वस्तदैत्यदानव\- सङ्घातनिरन्तरातिरित (?) शान्तान्तःकरण अनवरत\- धाराधरध्वानगम्भीरघर्घरगलगवयफूत्कारसन्निभगहरगुहाराजी विराजमानधराधराधीशकन्याकान्तिसङ्क्रान्तनिजकलेवरैकदेश अखिलजगत्यधीश महेश नमस्ते नमस्ते ॥ 30॥ आदौ कर्मवशादुदश्चदखिलत्रैलोक्यमूलाङ्कुरं पञ्चोत्पल्लवितोरङ्गविभवश्रेणीसमुन्मेखलम् । अन्ते लोचनमुद्रणाविघटनाभङ्गि प्रगल्भं महो भालेलोचनमाविरस्तु पुरतः संसारमम्मोहनम् ॥ 31॥ आधारं चतुराननस्य करकासन्नद्धपाथःस्रुतेराधेयं गिरिकन्यकाकुचतटाभोगस्य भङ्ग्याकृतेः । आशापालकमूलपालमखिलब्रह्माण्डभाण्डस्थितेरा\- शापाशविमोचनाय प्रणमामान्तर्मनस्तन्महः ॥ 32॥ \- \- सूतः \- एवं लिङ्गेषु तुङ्गेष्वमरवरमहामातरो देवसङ्घा रक्षोयक्षाधिनाथा मनुमुनय इभे सह्यजापुण्यतीरे । सम्पूज्य प्रमथाधिनाथमनलालङ्करफालाक्षकं काङ्क्षामापुरतीव तुष्टहृदयाः शम्भोः कटाक्षाङ्कुरैः ॥ 33॥ यल्लिङ्गार्चनमात्रतोऽखिलमहासाम्राज्यमाप्यात्र वै अन्ते मुक्तिमवाप्नुवन्ति नियतं भक्त्यैव शम्भोः पदे । देवे देवापि(?)मोदामदमुदितधियः शान्तसंसाररागा रोगापायैर्विमुक्ता घृतभसिवसितप्रेमरुद्राक्षसङ्गाः ॥ 34॥ एवं तेऽमिहितो हरांशमहिमा हारेषु संहारकृत् पापानां श्रुतिवीक्षणोत्तममहाहारार्चकेषु ध्रुवम् । श्रुत्वाख्यानमुमापतिप्रियमहाभक्ताभिपुण्यार्थदं चाख्यानं श्रुतिशेखरोत्तमपदैः श्रुत्वैव तुष्टो भव ॥ 35॥ पुण्यैः परं शिवरहस्यमधु प्रकृष्ट\- मीशास्यपङ्कजवरात् परिनिःसृतं यत् । पेपीय षड्वदनषट्चरणात् सुगन्धि सन्यस्यति प्रकथयन्गणविप्रसङ्घे ॥ 36॥ श्रुत्वेदं पुरुषार्थसारनिगमोपात्तं प्रकृष्टार्थदं भक्त्याख्यानमनोहरं वरचतुर्थांशं रहस्यं शिवम् । सम्प्राप्नोति गणेन्द्रमुख्यपदवीं किं कामनाभिः परं नाम्ना शङ्करनामकोऽयमतुलो भक्त्यामृणोद्यो नरः ॥ 37॥ ॥ इति शिवरहस्यान्तर्गते शिवाख्ये गन्धर्वसुतण्डुप्रभृतिभिः शिवाराधनं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । शिवाख्यः चतुर्थांशः । अध्यायः 35 | 1\-37॥ ## - .. श्रीशिवरहस्यम् . शिवाख्यः चतुर्थांशः . अध्यायः 35 . 1-37.. Notes: Skanda ##skanda## and Sūta ##sUta## narrate; that Śiva ##shiva## is severally worshiped and eulogized at various Śiva Kṣetra-s ##shiva ##kShetra#### by Gandharvā-s ##गन्धर्वाः##, Viśvavasu ##विश्ववसु##, Taṇḍu ##तण्डु##, Aśvina त्विन्स् ##अश्विनौ##, ंअरुत ##मरुत##, Ādityā-s ##आदित्याः##, Ekādaśa (11) Rudrā-s ##एकादश रुद्राः##, Pitṛ-s ##पितृ##, Navagraha ##navagraha##. In this Chapter 35 ##adhyAyaH 35##, that concludes the 4th Aṃśa ##chaturthAMshaH## of Śiva-Rahasyam ##shivarahasyam##, Sūta ##sUta## outlines the merit of listening and learning from the same.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}