% Text title : Gokarneshamishvaram Shiva Stuti by Munis and Dakshinamurtirupa Prakatyam % File name : gokarNeshamIshvaraMshivastutirevaMdakShiNAmUrtirUpasyaprAkaTyammunibhiHkRRitA.itx % Category : shiva, shivarahasya, stuti % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : shrIshivarahasyam | bhargAkhyaH panchamAMshaH | adhyAyaH 25|| % Latest update : September 15, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Gokarneshamishvaram Shiva Stuti by Munis and Dakshinamurtirupa Prakatyam ..}## \itxtitle{.. munibhiH kR^itA gokarNeshamIshvaraMshivastutirevaM dakShiNAmUrtirUpasya prAkaTyam ..}##\endtitles ## (shivagaurIsaMvAde) IshvaraH \- vasiShThAdyAshcha munayo vAmadevAdiyoginaH | vishvAmitro.a~NgirAtrishcha bharadvAjo.atha gautamaH || 1|| (a~NgirAshchaiva) vyAsaH parAsharo dhaumyaH uchathyo bhArgavo muniH | sumanturjaiminiH pailaH kaholo jamadagnijaH || 2|| jaigIShavyaH shvetaketurmanyushchaiva mahAmuniH | durvAsoddAlako yogI sanAtanasanandanau || 3|| sanatsujAtaH sanakaH tathA bhR^i~NgiriTirmuniH | uddAlako harItashcha dattAtreyo.atha kashyapaH || 4|| ma~NkaNaH shakaNo dAlbhyaH shaunakastaNDavaH kR^ishaH | kAshakR^itsnashchauDulomiH shilAdaH paippalAyanaH || 5|| bodhAyano marIchashcha tathA chaivAshvalAyanaH | ete chAnye cha munayo vedavedAntapAragAH || 6|| bhAShyANi dharmashAstrANi kalpasUtrANi sattame | kR^itvA.api saMshayApannA mAM gokarNeshamIshvaram || 7|| saMshayochChedanaM j~nAnaM matto labdhuM munIshvarAH | tapasyanti mahAbhAge shud.hdhyarthaM tapasaH shive || 8|| shuddhe manasi cha j~nAnaM pratibimbati nAnyathA | pa~nchAgniniratAshchAnye kaTadhR^imAshanAH pare || 9|| parNAshinastathA kechidvAyuvAriphalAshanAH | nirAhArAstathA kechitkechitpakShopavAsinaH || 10|| kR^ichChrANi kechitkurvanti vividhAni sadAshive | gR^ihasthA yatayaH kechidvAnaprasthAshcha varNinaH || 11|| jaTAjinadharA muNDA bhasmarudrAkShabhUShaNAH | agnirityAdibhirmantraiH sarvA~NgoddhUlane ratAH || 12|| tripuNDrarekhAvilasadbhAlabhAgamanoharAH | kaupInAchChAdanairhInAH kechitkaupInadhAriNaH || 13|| ashmakuTTAstathA kechiddantolUkhalinastathA | gocharmavasanAH kechitkechivdyAghrAjinAmbarAH || 14|| alAbuvaiNavAdIni vAkShyashrR^i~NgAdipAtrakaiH | (vArkShAsyAdikapAtrakaiH) prANayAtrAM prakurvanti mannaivedyaikabhojinaH || 15|| ayAchitAstathA kechitsaptAgAracharAH pare | mannAmaniratAH sarve mama li~NgArchanapriyAH || 16|| pa~nchAkSharajapAsaktAH kechitpraNavajApakAH | bhasmaniShThAbhasmashayyArudrAdhyAyajapAdarAH || 17|| li~NgArchanaparAH kechidbilvapatrAdisAdhanaiH | kechilli~Nge nIradhArAM kalpayitvA cha saMsthitAH || 18|| rudrAdhyAyAvartanaiste kAlakAlArchane ratAH | bilvamUleShu li~NgAni pUjayantyatha kechana || 19|| shiva shambho mahAdeva prasIdeti vadanti cha | sthAnAsanAdibhiH kechitkechiddevyUrdhvabAhavaH || 20|| grIShme gharmAMshusantaptAH varShAsvAkAshagocharAH | shivashabdajapadhvastapApapa~njarasundarAH || 21|| gokarNanilayaM mAM hi dhyAyanto li~NgarUpiNam | evaM saMvasatAM teShAM j~nAnaM dAtuM maheshvari || 22|| teShAM puraH prAdurAsaM nIlakaNTho.ambikAyutaH | mAM dR^iShTvA te munigaNAH praNamya bhuvi daNDavat || 23|| tuShTuvurjayashabdaishcha gokarNeshaM munIshvarAH | \-\-\- munayaH \- jaya deva virUpAkSha jaya bhaktArtibha~njana | jayAnanta mahAdeva jaya vishvAdhika prabho || 24|| jayAmaresha.asarvesha jaya pramathanAyaka | jaya shAshvata sarvaj~na jaya li~NgArchakapriya || 25|| jaya kAlakalAtIta jaya shambho maheshvara | jaya shiShTajanaprIta jaya shrIkaNTha shAshvata || 26|| jayogra bhIma kAmAre jaya li~Ngastha sha~Nkara | jaya ga~NgAdharAvyagra jaya chandrakalAdhara || 27|| jaya bilvadaLaprIta jaya bhIma prasIda naH || 28|| tvaM brAhmaNaH sarvasurairvishiShTaH shiShTeShTapUjyo bhagavanshrutishrutaH | vayaM manuShyapravarA hi viprAstvAmAshrayAmo.akhilabandhamukttyai || 29|| sukhAbhAsairdharmairjanimR^itinidAnAdinivahairavidyAM tIrttvaiva pratibhavashateShUttamadhiyaH | asAraM saMsAraM niravadhikakaShTaikajanakaM muhurnindyaM shambho vidhirahitabud.hdhyA gatadhiyaH || 30|| luThanto mohAndhAH phalajanitakAmAH sukhamaye tathA svarge duHkhe narakashatavaichitryanivahe | maheshaM vishveshamakhilahR^idayAbjaikavasatiM na jAnanto mohAdbhavadabhayabhaktyA virahitAH || 31|| \-\-\- IshvaraH \- itthaM saMstutya te sarve jayastutyA tadAmbike | saMsArajanakAj~nAnanivartanakaraM tadA || 32|| vij~nAnaM mAM tadA prochurdeheti parameshvari || \-\-\- munayaH \- pashupAshavimochako bhavAnpashavo.aj~nAnavijR^imbhitA vayam | bhagava~nsharaNAgatAnathAsmA~nChiva tadvada guhyamapi prabho mudA || 33|| bhavapAshavimuktaye padaM manasaH pAramatIva saukhyadam | yadi tvatkaruNAkaTAkShaleshaiH bhavadIyairabhavAya jAyate || 34|| bhavasAgaratArakaM vayaM te padapadmaM prathamaM samAshritAH | vada tanno duravApyamapyavAptuM shrutivaryairnikhilaM vimuktidAyin || 35|| atituchChamanovilAsitaiH prathamAnairjananAdiduHkhadaiH | vibhavairasukhAya kalpitaiH sukhabud.hdhyaiva bhramanti pAmarAH || 36|| dArApatyadhanaishcha dhAnyanikaraiH saddhemapaTTAmbarai\- rashvairgomahiShairajAvikagaNairdantyuttamaiH syandanaiH | prAsAdairvividhairmahonnatatalairma~nchaiH parArdhyAstR^itaiH nAnAratnavarAdibhUShaNagaNairAjyairvimohasyaho || 37|| \-\-\- IshvaraH \- evaM prArthayatAM teShAM munInAM bhAvitAtmanAm | tAnabravamahaM gauri tadj~nAnaM parameshvari || 38|| talli~NgadakShiNAdvaktrAdaghorAnmUrtimAnsthitaH | tAnmunInupadeShTuM tadj~nAnaM paramamambike || 39|| pisha~NgitajaTAkuTIvidhR^itachandraga~NgAnalojjvalanniTilalochanaM vaTataroradhastAtsthitam | kaTItaTamR^igAjinaM kR^itasuyogapaTTollasatkarAmbujamumAsakhaM garalanIlakaNThaM shivam || 40|| apasmR^itishiraHsthitaprakaTapAdaphullAmbujaM vinidraghusR^iNAruNotpalakarotthachinmudrikam | surAsuramunivrajabhramadahArdavidhvaMsanaM tamoguNagaNAruNaprabhuvidIptividyotakam || 41|| mAM tAdR^ishaM tadA devi dakShiNAmUrtirUpiNam | svAj~nAnavinivR^ittyarthaM tuShTuvurmunayo.amalAH || 42|| || iti shivarahasyAntargate shivagaurIsaMvAde munibhiH kR^itA gokarNeshamIshvaraM shivastutirevaM dakShiNAmUrtirUpasya prAkaTyam || \- || shrIshivarahasyam | bhargAkhyaH pa~nchamAMshaH | adhyAyaH 25|| ## - .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 25.. Notes: Muni-s of the order of Vasishtha, Vamadeva, Vishwamitra, Angira, Bhardwaja, Gautama, Vyasa, Parashara et al; despite being well versed in Veda etc. shastras, worship Gokarnesham-Ishwara Shiva and perform austerities in search of ShivaGyana at Gokarna with much fervour and intensity. The Muni-s present to Shiva that they have been swaying in the ignorance like Pashu and pray that He grants them liberation from the Bhava-Pasha. As Shiva accepted their prayers; Aghora-mukha - the Southern face of the ShivaLinga, manifests in form of Dakshinamurty in order to satiate their quest. The verses pertaining to Gyanopadesha by Dakshinamurty Shiva, follow in the same Chapter. The shloka numbers have been maintained per the source text. Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}