वरुणप्रोक्तं हालास्याष्टकम्

वरुणप्रोक्तं हालास्याष्टकम्

वरुणः - कल्याणशैलपरिकल्पितकार्मुकाय मौर्वीकृताखिलमहोरगनायकाय । पृथ्वीरथाय कमलापतिसायकाय हालास्यमध्यनिलयाय नमश्शिवाय ॥ १॥ भक्तार्तिभञ्जनपराय परात्पराय कालाभ्रकान्तिगरलाङ्कितकन्धराय । भूतेश्वराय भुवनत्रयकारणाय हालास्य मध्यनिलयाय नमश्शिवाय ॥ २॥ भूदारमूर्तिहरिमृग्यपदाम्बुजाय हंसाब्जसम्भवसुदूरसुमस्तकाय । ज्योतिर्मयस्फुरितदिव्यवपुर्धराय हालास्य मध्यनिलयाय नमश्शिवाय ॥ ३॥ कादम्बकानननिवासकुतूहलाय कान्तार्धभागकमनीयकलेवराय । कालान्तकाय करुणामृतसागराय हालास्यमध्यनिलयाय नमश्शिवाय ॥ ४॥ विश्वेश्वराय विबुधेश्वरपूजिताय विद्याविशिष्टविदितात्मसुवैभवाय । विद्याप्रदाय विमलेन्द्रविमानगाय हालास्य मध्यनिलयाय नमश्शिवाय ॥ ५॥ सम्पत्प्रदाय सकलागममस्तकेषु सङ्घोषितात्मविभवाय सदाशिवाय । सर्वात्मने सकलदुःखसमूलहन्त्रे हालास्यमध्यनिलयाय नमश्शिवाय ॥ ६॥ गङ्गाधराय गरुडध्वजवन्दिताय गण्डस्फुरद्भुजगकुण्डलमण्डिताय । गन्धर्वकिन्नरसुगीतगुणाधिकाय हालास्यमध्यनिलयाय नमश्शिवाय ॥ ७॥ पाणिं प्रगृह्य मलयध्वजभूपपुत्र्याः पाण्ड्येश्वरः स्वयमभूत्परमेश्वरो यः । तस्मै जगत्प्रथितसुन्दरपाण्ड्यनाम्ने हालास्यमध्यनिलयाय नमश्शिवाय ॥ ८॥ गीर्वाणदेशिकगिरामपि दूरगं यद् वक्तुं महत्त्वमिह को भवतः प्रवीणः । शम्भो क्षमस्व भगवच्छरणारविन्द - भक्त्या कृतां स्तुतिमिमां मम सुन्दरेश ॥ ९॥ इति स्तुत्वा सुन्दरेशं नमस्कृत्य पुनः पुनः । इति वरुणप्रोक्तं हालास्याष्टकं सम्पूर्णम् । श्रीस्कान्दे महापुराणे अगस्त्यसंहितायां हालास्यमाहात्म्ये अध्यायः २५, लीला १९, श्लोकानि ४५-५३ Proofread by Rajesh Thyagarajan
% Text title            : Halasya Ashtakam
% File name             : hAlAsyAShTakam.itx
% itxtitle              : hAlAsyAShTakam (skandapurANAntargataM varuNaproktam)
% engtitle              : hAlAsyAShTakam
% Category              : shiva, aShTaka
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : Minakshi stutimanjari and Halasya Mahatmyam edited by by SV Radhakrishna Sastri 
% Indexextra            : (Scan)
% Latest update         : May 20, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org