हृदयबोधनस्तोत्रम्

हृदयबोधनस्तोत्रम्

श्रीगणेशाय नमः ॥ हृदय सदा स्मर परमवितारं हैमवतीकमितारम् । विषयभ्रमणं विश्रमविधुरं व्यर्थं मास्म कृथास्त्वम् । आधिव्याधिशताकुलमनिभृतसुखलोभाहितविविधक्लेशम् । आयुश्चञ्चलकमलदलाञ्चलगतजलबिन्दुसदृशक्षेमम् । अशुचिनिकायेऽवश्यविनाशिनि काये बालिशममता काऽये नियतापायी न चिरस्थायी भोगोऽप्यसुभगपर्यवसायी ॥ १॥ आन्तररिपुवशमशिवोदर्कं पीतवितर्कं विशसि वृथा त्वं किं तव लब्धं तत्प्रेरणया सन्ततविषयभ्रान्त्येयत्या । सङ्कटसङ्घविदारणनिपुणे शङ्करचरणे किङ्करशरणे सङ्घटय रतिं सङ्कलय धृतिं सफलय निभृतं जनिलाभं च ॥ २॥ सङ्कल्पैकसमुद्भावितजगदुत्पत्त्यादिभिरात्तविनोदे यस्मिन्नेव महेश्वरशब्दः स्वार्थसमन्वयमजहज्जयति । अखिलांहोपहममितशुभावहमभयदुहन्तं स्मरदेहदहं करुणामृतरसवरुणालयमयि हरिणाङ्कोज्ज्वलमौलिमुपास्व ॥ ३॥ त्रिजगदतीतं यन्महिमानं त्रय्यपि चकितैवाभिदधाति प्रणमदमर्त्यप्रवरशिरोमणिदीधितिदीपितपादसरोजम् । भक्ताभ्यर्थितसार्थसमर्थनसामर्थ्योद्धृतकल्पककर्पं कन्दर्पारिमृतेऽन्यः कोऽपि वदान्यो जगति न मान्यो जयति ॥ ४॥ इति हृदयबोधनस्तोत्रं सम्पूर्णम् । Proofread by PSA Easwaran
% Text title            : hRRidayabodhanastotram
% File name             : hRRidayabodhanastotram.itx
% itxtitle              : hRRidayabodhanastotram
% engtitle              : hRRidayabodhanastotram
% Category              : shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description-comments  : Brihatstotraratnakara 1 newer, Narayana Ram Acharya, Nirnayasagar, stotrasankhyA 225
% Latest update         : March 25, 2017
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org