श्रीनिवासविरचिता श्रीहरस्तुतिः

श्रीनिवासविरचिता श्रीहरस्तुतिः

ॐ श्रीगणेशाय नमः । प्राग्दयतां गणनाथो विद्यां वितरितुमुदारकालीनाम् । आद्रियतां गणनाथो बहुधा बृन्दारकालीनाम् ॥ १॥ हिम्मकरकलिकोत्तसः शमयति तापं हृदि प्रवृत्तं सः । शुचमनिराकुर्वाणैर्मितनिर्वाणैः किमन्यगीर्वाणैः ॥ २॥ श्रुतिशास्त्रगीयमानं निष्परिमाणं तथा निरुपमानम् । शम्भो तव महिमानं कस्तुष्टूषुर्लभेत सीमानम् ॥ ३॥ सत्यां तव हि कृपायां तव पदभक्तिं गिरीश समुपायाम् । स्थितिमथ सौख्योपायां कलयेयं सद्गतिं च निरपायाम् ॥ ४॥ विमलपयोदाभसितं स्फुरति यदङ्गेषु सर्वदा भसितम् । कण्ठशिरःश्रुतिभुजगाः स्फुरन्ति फणमणिमरीचिभिर्भुजगाः ॥ ५॥ यद्यपि चर्म वसानो दृष्टोऽसि त्वं शुभा हि दिवसा नः । अवतु दया तव सा नः फलति सुखाब्धिर्यया निरवसानः ॥ ६॥ श्रुतिशास्त्रदुर्निरूपो वपुरर्धाकलितवरतनूरूपः । अपि चक्षुषा विरूपो वितरसि भजतामभीष्टमनुरूपः ॥ ७॥ गङ्गा बहुकल्लोला जटासु चलितुं न चाशकल्लोला । भक्तजनैः स्नपितो यं बहु मनुषे कलुषमल्पमपि तोयम् ॥ ८॥ शैलदुहित्रा तारं समुपदिशसि यो भवाम्बुधित्रातारम् । गतकिल्विषभारोऽहं हृदये त्वां भावयामि वृषभारोहम् ॥ ९॥ समधिष्ठितकैलासो दीनोद्धारैकनिश्चितविलासः । उमया सदा विहरसे ममापि चिन्तां त्वमेव परिहरसे ॥ १०॥ इति श्रीनिवासविरचिता हरस्तुतिः सम्पूर्णाम् । The author was the son of Lakshmi and Venkatesha and belonged to the vAjasaneyishAkhA. He has composed two other stotras, Haristuti and Hariharastuti. (४९) Proofread by Sivakumar Thyagarajan Iyer
% Text title            : Shrinivasavirachita Shri Hara Stuti
% File name             : harastutiHshrInivAsavirachitA.itx
% itxtitle              : harastutiH (shrInivAsavirachitA)
% engtitle              : shrInivAsavirachitA harastutiH
% Category              : shiva, stuti
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Sivakumar Thyagarajan Iyer
% Description/comments  : 49 in Stotrasamuchchaya 1, Edited by Pandit K. Parameshwara Aithal
% Indexextra            : (Scan)
% Latest update         : September 23, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org