% Text title : hariharastotram % File name : hariharastotram.itx % Category : shataka, shiva % Location : doc\_shiva % Author : Achyutashramasvami % Proofread by : PSA Easwaran % Description-comments : Brihatstotraratnakara 1 newer, Narayana Ram Acharya, Nirnayasagar, stotrasankhyA 225 % Latest update : March 25, 2017 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. hariharastotram ..}## \itxtitle{.. hariharastotram ..}##\endtitles ## श्रीगणेशाय नमः ॥ धर्मार्थकाममोक्षाख्यचतुर्वर्गप्रदायिनौ । वन्दे हरिहरौ देवौ त्रैलोक्यपरिपायिनौ ॥ 1॥ एकमूर्ती द्विधा भिन्नौ संसारार्णवतारकौ । वन्देऽहं कामदौ देवौ सततं शिवकेशवौ ॥ 2॥ दयामयौ दीनदरिद्रतापहौ महौजसौ मान्यतमौ सदा समौ । उदारलीलाललितौ सितासितौ नमामि नित्यं शिवकेशवावहम् ॥ 3॥ अनन्तमाहात्म्यनिधी विधिस्तुतौ श्रिया युतौ लोकविधानकारिणौ । सुरासुराधीशनुतौ नुतौ जगत्पती सदा विधत्तां शिवकेशवौ शिवम् ॥ 4॥ जगत्त्रयीपालननाशकारकौ प्रसन्नहासौ विलसत्सदाननौ । महाबलौ मञ्जुलमूर्तिधारिणौ शिवं विधत्तां शिवकेशवौ सदा ॥ 5॥ महस्विनौ मोदकरौ परौ वरौ मुनीश्वरैः सेवितपादपङ्कजौ । अजौ सुजातौ जगदीश्वरौ सदा शिवं विधत्तां शिवकेशवौ मम ॥ 6॥ नमोऽस्तु नित्यं शिविकेशवाभ्यां स्वभक्तसंरक्षणतत्पराभ्याम् । देवेश्वराभ्यां करुणाकराभ्यां लोकत्रयीनिर्मितिकारणाभ्याम् ॥ 7॥ सलीलशीलौ महनीयमूर्ती दयाकरौ मञ्जुलसच्चरित्रौ । महोदयौ विश्वविनोदहेतू नमामि देवौ शिवकेशवौ तौ ॥ 8॥ त्रिशूलपाणिं वरचक्रपाणिं पीताम्बरं स्पष्टदिगम्बरं च । चतुर्भुजं वा दशबाहुयुक्तं हरिं हरं वा प्रणमामि नित्यम् ॥ 9॥ कपालमालाललितं शिवं च सद्वैजयन्तीस्रगुदारशोभम् । विष्णुं च नित्यं प्रणिपत्य याचे भवत्पदाम्भोरुहयोः स्मृतिः स्तात् ॥ 10॥ शिव त्वमेवाऽसि हरिस्वरूपो हरे त्वमेवाऽसि शिवस्वरूपः । भ्रान्त्या जनास्त्वां द्विविधस्वरूपं पश्यन्ति मूढा ननु नाशहेतोः ॥ 11॥ हरे जना ये शिवरूपिणं त्वां त्वद्रूपमीशं कलयन्ति नित्यम् । ते भाग्यवन्तः पुरुषाः कदाऽपि न यान्ति भास्वत्तनयस्य गेहम् ॥ 12॥ शम्भो जना ये हरिरूपिणं त्वां भवत्स्वरूपं कमलालयेशम् । पश्यन्ति भक्त्या खलु ते महान्तौ यमस्य नो यान्ति पुरं कदाचित् ॥ 13॥ शिवे हरौ भेदधियाऽऽधियुक्ता मुक्तिं लभन्ते न जना दुरापाम् । भुक्तिं च नैवेह परन्तु दुःखं संसारकूपे पतिताः प्रयान्ति ॥ 14॥ हरे हरौ भेददृशो भृशं वै संसारसिन्धौ पतिताः सतापाः । पापाशया मोहमयान्धकारे भ्रान्ता महादुःखभरं लभन्ते ॥ 15॥ सन्तो लसन्तः सुतरां हरौ च हरे च नित्यं वहुभक्तिमन्तः । अन्तर्महान्तौ शिवकेशवौ तौ ध्यायन्त उच्चैर्मुदमाप्नुवन्ति ॥ 16॥ हरौ हरे चैक्यमुदारशीलाः पश्यन्ति शश्वत्सुखदायिलीलाः । ते भुक्तिमुक्ती समवाप्य नूनं सुखं दुरापं सुतरां लभन्ते ॥ 17॥ शिवे शिवेशेऽपि च केशवे च पद्मापतौ देववरे महान्तः । भेदं न पश्यन्ति परन्तु सन्तस्तयोरभेदं कलयन्ति सत्यम् ॥ 18॥ रमापतिं वा गिरिजापतिं वा विश्वेश्वरं वा जगदीश्वरं वा । पिनाकपाणिं खलु शार्ङ्गपाणिं हरि हरं वा प्रणमामि नित्यम् ॥ 19॥ सुरेश्वरं वा परमेश्वरं वा वैकुण्ठलोकस्थितमच्युतं वा । कैलासशैलस्थितमीश्वरं वा विष्णुं च शम्भुं च नमामि नित्यम् ॥ 20॥ हरिर्दयार्द्राशयतां प्रयातो हरो दयालूत्तमभावमाप्तः । अनेकदिव्यास्त्रधरः परेशः पायादजस्रं कृपया नतं माम् ॥ 21॥ शेषोऽस्ति यस्याभरणत्वमाप्तो यद्वा सुशय्यात्वमितः सदैव । देवः स कोऽपीह हरिर्हरो वा करोतु मे मञ्जुलमङ्गलं द्राक् ॥ 22॥ हरिं हरं चापि भजन्ति भक्त्या विभेदबुद्धिं प्रविहाय नूनम् । सिद्धा महान्तो मुनयो महेच्छाः स्वच्छाशया नारदपर्वताद्याः ॥ 23॥ सनत्कुमारादय उन्नतेच्छा मोहेन हीना मुनयो महान्तः । स्वान्तःस्थितं शङ्करमच्युतं च भेदं परित्यज्य सदा भजन्ते ॥ 24॥ शिष्टा वसिष्ठादय आत्मनिष्ठाः श्रेष्ठाः स्वधर्मावनकर्मचित्ताः । हृत्तापहारं मलहीनचित्ता हरिं हरं चैकतया भजन्ते ॥ 25॥ अन्ये महात्मान उदारशीला भृग्वादयो ये परमर्षयस्ते । पश्यन्ति चैक्यं हरिशर्वयोः श्रीसंयुक्तयोरत्र न संशयोऽस्ति ॥ 26॥ इन्द्रादयो देववरा उदारा त्रैलोक्यसंरक्षणदत्तचित्ताः । हरिं हरं चैकस्वरूपमेव पश्यन्ति भक्त्या च भजन्ति नूनम् ॥ 27॥ सर्वेषु वेदेषु खलु प्रसिद्धवैकुण्ठकैलासगयोः सुधाम्नोः । मुकुन्दबालेन्दुवतंसयोः सच्चरित्रयोरीश्वरयोरभेदः ॥ 28॥ सर्वाणि शास्त्राणि वदन्ति नूनं हरेर्हरस्यैक्यमुदारमूर्तेः । नास्त्यत्र सन्देहलवोऽपि सत्यं नित्यं जना धर्मधना गदन्ति ॥ 29॥ सर्वैः पुराणैरिदमेव सूक्तं यद्विष्णुशम्भोर्महनीयमूर्त्योः । ऐक्यं सदैवाऽस्ति न भेदलेशोऽप्यस्तीह चिन्त्यं सुजनैस्तदेवम् ॥ 30॥ भेदं प्रपश्यन्ति नराधमा ये विष्णौ च शम्भौ च दयानिधाने । ते यान्ति पापाः परितापयुक्ता घोरं विशालं निरयस्य वासम् ॥ 31॥ भूताधिपं वा विबुधाधिपं वा रमेश्वरं वा परमेश्वरं वा । पीताम्बरं वा हरिदम्बरं वा हरिं हरं वा पुरुषा भजध्वम् ॥ 32॥ महस्विवर्यं कमनीयदेहमुदारसारं सुखदायिचेष्टम् । सर्वेष्टदेवं दुरितापहारं विष्णुं शिवं वा सततं भजध्वम् ॥ 33॥ शिवस्य विष्णोश्च विभात्यभेदो व्यासादयोऽपीह महर्षयस्ते । सर्वज्ञभावं दधतो नितान्तं वदन्ति चैवं कलयन्ति सन्तः ॥ 34॥ महाशया धर्मविधानदक्षा रक्षापरा निर्जितमानसा ये । तेऽपीह विज्ञाः समदर्शिनो वै शिवस्य विष्णोः कलयन्त्यभेदम् ॥ 35॥ हरिरेव हरो हर एव हरिर्न हि भेदलवोऽपि तयोः प्रथितः । इति सिद्धमुनीशयतीशवरा निगदन्ति सदा विमदाः सुजनाः ॥ 36॥ हर एव हरिर्हरिरेव हरो हरिणा च हरेण च विश्वमिदम् । प्रविनिर्मितमेतदवेहि सदा विमदो भव तौ भज भावयुतः ॥ 37॥ हरिरेव बभूव हरः परमो हर एव बभूव हरिः परमः । हरिता हरता च तथा मिलिता रचयत्यखिलं खलु विश्वमिदम् ॥ 38॥ वृषध्वजं वा गरुडध्वजं वा गिरीश्वरं वा भुवनेश्वरं वा । पतिं पशूनामथवा यदूनां कृष्णं शिवं वा विबुधा भजन्ते ॥ 39॥ भीमाकृतिं वा रुचिराकृतिं वा त्रिलोचनं वा समलोचनं वा । उमापतिं वाऽथ रमापतिं वा हरिं हरं वा मुनयो भजन्ते ॥ 40॥ हरिः स्वयं वै हरतां प्रयातो हरस्तु साक्षाद्धरिभावमाप्तः । हरिर्हरश्चापि जगज्जनानामुपास्यदेवौ स्त इति प्रसिद्धिः ॥ 41॥ हरिर्हि साक्षत् हर एव सिद्धो हरो हि साक्षाद्धदिरेव चास्ते । हीरर्हरश्च स्वयमेव चैको द्विरूपतां कार्यवशात् प्रयातः ॥ 42॥ हरिर्जगत्पालनकृत्प्रसिद्धो हरो जगन्नाशकरः परात्मा । स्वरूपमात्रेण भिदामवाप्तौ द्वावेकरूपौ स्त इमौ सुरेशौ ॥ 43॥ दयनिधानं विलसद्विधानं देवप्रधानं ननु सावधानम् । सानन्दसन्मानसभासमानं देवं शिवं वा भज केशवं वा ॥ 44॥ श्रीकौस्तुभाभरणमिन्दुकलावतंसं कालीविलासिनमथो कमलाविलासम् । देवं मुरारिमथ वा त्रिपुरारिमीशं भेदं विहाय भज भो भज भूरि भक्त्या ॥ 45॥ विष्णुः साक्षाच्छम्भुरेव प्रसिद्धः शम्भुः साक्षाद्विष्णुरेवास्ति नूनम् । नास्ति स्वल्पोऽपीह भेदावकाशः सिद्धान्तोऽयं सज्जनानां समुक्तः ॥ 46॥ शम्भुर्विष्णुश्चैकरूपो द्विमूर्तिः सत्यं सत्यं गद्यते निश्चितं सत् । अस्मिन्मिथ्या संशयं कुर्वते ये पापाचारास्ते नरा राक्षसाख्याः ॥ 47॥ विष्णौ शम्भौ नास्ति भेदावभासः सङ्ख्यावन्तः सन्त एवं वदन्ति । अन्तः किञ्चित्संविचिन्त्य स्वयं द्राक् भेदं त्यक्त्वा तौ भजस्व प्रकामम् ॥ 48॥ विष्णोर्भक्ताः शम्भुविद्वेषसक्ताः शम्भोर्भक्ता विष्णुविद्वेषिणो ये । कामक्रोधान्धाः सुमन्दाः सनिन्दा विन्दन्ति द्राक् ते नरा दुःखजालम् ॥ 49॥ विष्णौ शम्भौ भेदबुद्धिं विहाय भक्त्या युक्ताः सज्जना ये भजन्ते । तेषां भाग्यं वस्तुमीशो गुरुर्नो सत्यं सत्यं वच्म्यंह विद्धि तत्त्वम् ॥ 50॥ हरेर्विरोधी च हरस्य भक्तो हरस्य वैरी च हरेश्च भक्तः । साक्षादसौ राक्षस एव नूनं नास्त्यत्र सन्देहलवोऽपि सत्यम् ॥ 51॥ शिवं च विष्णुं च विभिन्नदेहं पश्यन्ति ये मूढधियोऽतिनीचाः । ते किं सुसद्भिः सुतरां महद्भिः सम्भाषणीयाः पुरुषा भवन्ति ॥ 52॥ अनेकरूपं विदितैकरूपं महान्तमुच्चैरतिशान्तचित्तम् । दान्तं नितान्तं शुभदं सुकान्तं विष्णुं शिवं वा भज भूरिभक्त्या ॥ 53॥ हरे मुरारे हर हे पुरारे विष्णो दयालो शिव हे कृपालो । दीनं जनं सर्वगुणैर्विहीनं मां भक्तमार्तं परिपाहि नित्यम् ॥ 54॥ हे हे विष्णो शम्भुरूपस्त्वमेव हे हे शम्भो विष्णुरूपस्त्वमेव । सत्यं सर्वे सन्त एवं वदन्तः संसाराब्धिं ह्यञ्जसा सन्तरन्ति ॥ 55॥ विष्णुः शम्भुः शम्भुरेवास्ति विष्णुः शम्भुर्विष्णुर्विष्णुरेवास्ति शम्भुः । शम्भौ विष्णौ चैकरूपत्वमिष्टं शिष्टा एवं सर्वदा सञ्जपन्ति ॥ 56॥ दैवी सम्पद्विद्यते यस्य पुंसः श्रीमान् सोऽयं सर्वदा भक्तियुक्तः । शम्भुं विष्णुं चैकरूपं द्विदेहं भेदं त्यक्त्वा सम्भजन्मोक्षमेति ॥ 57॥ येषां पुंसामासुरी सम्पदास्ते मृत्योर्ग्रासाः कामलोभाभिभूताः । क्रोधेनान्धा बन्धयुक्ता जनास्ते शम्भुं विष्णुं भेदबुद्ध्या भजन्ते ॥ 58॥ कल्याणकारं सुखदप्रकारं विनिर्विकारं विहितोपकारम् । स्वाकारमीशं न कृतापकारं शिवं भजध्वं किल केशवं च ॥ 59॥ सच्चित्स्वरूपं करुणासुकूपं गीर्वाणभूपं वरधर्मयूपम् । संसारसारं सुरुचिप्रसारं देवं हरिं वा भज भो हरं वा ॥ 60॥ आनन्दसिन्धुं परदीनबन्धुं मोहान्धकारस्य निकारहेतुम् । सद्धर्मसेतुं रिपुधूमकेतुं भजस्व विष्णुं शिवमेकबुद्ध्या ॥ 61॥ वेदान्तसिद्धान्तमयं दयालुं सत्साङ्ख्यशास्त्रप्रतिपाद्यमानम् । न्यायप्रसिद्धं सुतरां समिद्धं भजस्व विष्णुं शिवमेकबुद्ध्या ॥ 62॥ पापापहारं रुचिरप्रचारं कृतोपकारं विलसद्विहारम् । सद्धर्मधारं कमनीयदारं सारं हरिं वा भज भो हरं वा ॥ 63॥ विष्णौ हरौ भेदमवेक्षमाणः प्राणी नितान्तं खलु तान्तचेताः । - आद्देद्. प्रेताधिपस्यैति पुरं दुरन्तं दुःखं च तत्र प्रथितं प्रयाति ॥ 64॥ भो भो जना ज्ञानधना मनागप्यर्च्ये हरौ चापि हरे च नूनम् । भेदं परित्यज्य मनो निरुध्य सुखं भवन्तः खलु तौ भजन्तु ॥ 65॥ आनन्दसन्मन्दिरमिन्दुकान्तं शान्तं नितान्तं भुवनानि पान्तम् । भान्तं सुदान्तं विहितासुरान्तं देवं शिवं वा भज केशवं वा ॥ 66॥ हे हे हरे कृष्ण जनार्दनेश शम्भो शशाङ्काभरणाधिदेव । नारायण श्रीश जगत्स्वरूप मां पाहि नित्यं शरणं प्रपन्नम् ॥ 67॥ विष्णो दयालोऽच्युत शार्ङ्गपाणे भूतेश शम्भो शिव शर्व नाथ । मुकुन्द गोविन्द रमाधिपेश मां पाहि नित्यं शरणं प्रपन्नम् ॥ 68॥ कल्याणकारिन् कमलापते हे गैरीपते भीम भवेश शर्व । गिरीश गौरीप्रिय शूलपाणे मां पाहि नित्यं शरणं प्रपत्रम् ॥ 69॥ हे शर्व हे शङ्कर हे पुरारे हे केशव हे कृष्ण हरे मुरारे । हे दीनबन्धो करुणैकसिन्धो मां पाहि नित्यं शरणं प्रपन्नम् ॥ 70॥ हे चन्द्रमौले हरिरूप शम्भो हे चक्रपाणे शिवरूप विष्णो । हे कामशत्रो खलु कामतात मां पाहि नित्यं भगवन्नमस्ते ॥ 71॥ सकललोकपशोकविनाशिनौ परमरम्यतया प्रविकाशिनौ । अघसमूहविदारणकारिणौ हरिहरौ भज मूढ भिदां त्यज ॥ 72॥ हरिः साक्षाद्धरः प्रोक्तो हरः साक्षाद्धरिः स्मृतः । उभयोरन्तरं नास्ति सत्यं सत्यं नं संशयः ॥ 73॥ यो हरौ च हरे साक्षादेकमूर्तौ द्विधा स्थिते । भेदं करोति मूढात्मा स याति नरकं ध्रुवम् ॥ 74॥ यस्य बुद्धिर्हरौ चापि हरे भेदं च पश्यति । स नराधमतां यातो रोगी भवति मानवः ॥ 75॥ यो हरौ च हरे चापि भेदबुद्धिं करोत्यहो । तस्मान्मूढतमो लोके नान्यः कश्चन विद्यते ॥ 76॥ मुक्तिमिच्छसि चेत्तर्हि भेदं त्यज हरौ हरे । अन्यथा जन्मलक्षेषु मुक्तिः खलु सुदुर्लभा ॥ 77॥ विष्णोः शिवस्य चाभेदज्ञानान्मुक्तिः प्रजायते । इति सद्वेदवाक्यानां सिद्धान्तः प्रतिपादितः ॥ 78॥ विष्णुः शिवः शिवो विष्णुरिति ज्ञानं प्रशिष्यते । एतज्ज्ञानयुतो ज्ञानि नान्यथा ज्ञानमिष्यते ॥ 79॥ हरिर्हरो हरश्चापि हरिरस्तीति भावयन् । धर्मार्थकाममोक्षाणामधिकारी भवेन्नरः ॥ 80॥ हरिं हरं भिन्नरूपं भावयत्यधमो नरः । स वर्णसङ्करो नूनं विज्ञेयो भावितात्मभिः ॥ 81॥ हर शम्भो हरे विष्णो शम्भो हर हरे हर । इति नित्यं जपन् जन्तुर्जीवन्मुक्तो हि जायते ॥ 82॥ न हरिं च हरं चापि भेदबुद्ध्या विलोकयेत् । यदीच्छेदात्मनः क्षेमं बुद्धिमान् कुशलो नरः ॥ 83॥ हरे हर दयालो मां पाहि पाहि कृपां कुरु । इति सञ्जपनादेव मुक्तिः प्राणौ प्रतिष्ठिता ॥ 84॥ हरिं हरं द्विधा भिन्नं वस्तुतस्त्वेकरूपकम् । प्रणमामि सदा भक्त्या रक्षतां तौ महेश्वरौ ॥ 85॥ इदं हरिहरस्तोत्रं सूक्तं परमदुर्लभम् । धर्मार्थकाममोक्षाणां दायकं दिव्यमुत्तमम् ॥ 86॥ शिवकेशवयोरैक्यप्रतिपादकमीडितम् । पठेयुः कृतिनः शान्ता दान्ता मोक्षाभिलाषिणः ॥ 87॥ एतस्य पठनात्सर्वाः सिद्धयो वशगास्तथा । देवयोर्विष्णुशिवयोर्भक्तिर्भवति भूतिदा ॥ 88॥ धर्मार्थी लभते धर्ममर्थार्थी चार्थमश्नुते । कामार्थी लभते कामं मोक्षार्थी मोक्षमश्नुते ॥ 89॥ दुर्गमे घोरसङ्ग्रामे कानने वधबन्धने । कारागारेऽस्य पठनाज्जायते तत्क्षणं सुखी ॥ 90॥ वेदे यथा सामवेदो वेदान्तो दर्शने यथा । स्मृतौ मनुस्मृतिर्यद्वत् वर्णेषु ब्राह्मणो यथा ॥ 91॥ यथाऽऽश्रमेषु सन्न्यासो यथा देवेषु वासवः । यथाऽश्वत्थः पादपेषु यथा गङ्गा नदीषु च ॥ 92॥ पुराणेषु यथा श्रेष्ठं महाभारतमुच्यते । यथा सर्वेषु लोकेषु वैकुण्ठः परमोत्तमः ॥ 93॥ यथा तीर्थेषु सर्वेषु प्रयागः श्रेष्ठ ईरितः । यथा पुरीषु सर्वासु वरा वाराणसी मता ॥ 94॥ यथा दानेषु सर्वेषु चान्नदानं महत्तमम् । यथा सर्वेषु धर्मेषु चाहिंसा परमा स्मृता ॥ 95॥ यथा सर्वेषु सौख्येषु भोजनं प्राहुरुत्तमम् । तथा स्तोत्रेषु सर्वेषु स्तोत्रमेतत्परात्परम् ॥ 96॥ अन्यानि यानि स्तोत्राणि तानि सर्वाणि निश्चितम् । अस्य स्तोत्रस्य नो यान्ति षोडशीमपि सत्कलाम् ॥ 97॥ भूतप्रेतपिशाचाद्या बालवृद्धग्रहाश्च ये । ते सर्वे नाशमायान्ति स्तोत्रस्यास्य प्रभावतः ॥ 98॥ यत्रास्य पाठो भवति स्तोत्रस्य महतो धुवम् । तत्र साक्षात्सदा लक्ष्मीर्वसत्येव न संशयः ॥ 99॥ अस्य स्तोत्रस्य पाठेन विश्वेशौ शिवकेशवौ । सर्वान्मनोरथान्पुंसां पूरयेतां न संशयः ॥ 100॥ पुण्यं पुण्यं महत्पुण्यं स्तोत्रमेतद्धि दुर्लभम् । भो भो मुमुक्षवः सर्वे यूयं पठत सर्वदा ॥ 101॥ इत्यच्युताश्रमस्वामिविरचितं श्रीहरिहराद्वैतस्तोत्रं सम्पूर्णम् । ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}