% Text title : Japyesha Ashtaprasa Shatakam % File name : japyeshAShTaprAsashatakam.itx % Category : shiva, shataka % Location : doc\_shiva % Author : veNkaTasubbakavi % Proofread by : Sivakumar Thyagarajan Iyer % Description/comments : 31 in Stotrasamuchchaya 1, Edited by Pandit K. Parameshwara Aithal % Latest update : March 30, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Japyesha Ashtaprasa Shatakam ..}## \itxtitle{.. japyeshAShTaprAsashatakam ..}##\endtitles ## श्रीकालीश लसत्कटाक्षगलदस्तो का नुकम्पाझरी\- सेकाशेषविमृष्टसर्वविनमल्लोकाघ विश्वाधिप । राकाब्जानन योगिसत्कृतिपरीपाकायुतार्कोज्ज्वला\- लोकास्मद्धृदयाम्बुजे वस चिरं हे कामितार्थप्रद ॥ 1॥ एकाकी स्वयमीश्वरो जगति योऽनेकात्मना राजते पाकारिप्रमुखैः सदैव निखिलैर्नाकालयैरर्चितः । लोकातङ्कहरः प्रभुर्भवनदीनौकायिताङ्घ्रिद्वयःं शोकापोहनमादरात् स तनुतां मे कामवैरी शिवः ॥ 2॥ यं कालाभिधशैलखण्डनविधौ टङ्कायिताङ्घ्रि हरं कङ्कालाभरणं निषेव्य गतहृत्पङ्का भृशं योगिनः । शङ्कामं प्रतिपेदिरे विनतहृत्पङ्कापनोदोद्यतं तं कामद्विषमन्तरान्यमधुना कं कातरो नौम्यहम् ॥ 3॥ किं कार्यं पतितौघपालनकलाशङ्काकुलैर्निजरै\- र्यं कारुण्यनिधिं समेति विगताहङ्कारमृण्यावलिः । अङ्कासीनगिरीन्द्रजास्तनतटालङ्कारकस्तूरिका\- पङ्कालङ्कृतवक्षसं पशुपतिं तं कालकण्ठं भजे ॥ 4॥ सङ्केतं निखिला इवेत्य सुगुणा यं केलिभूमिं नता\- तङ्केलाधरवज्रमङ्घ्रिमगमन् पङ्केरुहश्रीमुषम् । कङ्केलिप्रसवप्रभं प्रणमतां तं केवलं पालने शङ्के सन्धृतरागमीश्वर तवाहं केशवाद्यर्चित ॥ 5॥ (##Variation ## लङ्केशोऽस्तुवदीश्वरं श्रुतिगणैर्य केवलं सर्वदा\- नङ्केन्दूज्ज्वलमस्तकं वरगुणाः सङ्केतमेत्येव ते । स्वं केलीभवनं यमापुर खिलास्तं केशवाराधितं पङ्केषु भ्रमतामवन्तमिह हृत्परु भावये ॥ 5॥) त्वां कैरीशमतर्पयं सुचरितैर्धूकैः समः सर्वतो भीकैः सार्धमटन् वृथानयमहो हा कैतवाढ्यैर्जनिम् । हे कैलासपते करोम्यपि तथा श्लोकैनुतिं केवलै\- रेकैश्वर्यनिधे भृशं मम नमोवाकैश्च हृष्टो भव ॥ 6॥ एकोऽप्यद्य कृतो मया नहि वृषो हा कोऽपि देवोऽर्चितः काकोलं हरतस्तवाच्युतनुत श्लोकोत्तमप्रस्तुतौ । मूकोऽस्म्यज्ञतयाहमित्थमभवं काकोदरालङ्कृते मा कोपं कुरु मद्धृदब्जमुकुलं व्यकोचयात्यादरात् ॥ 7॥ चक्रास्त्रादिदुरूहनैजमहिमन् चक्रायितेन्दीवरेट् चक्राप्ताखिललोक नाथ विनमञ्चक्रावनैकवत । शक्राभीष्टद साम्ब मां भवमहाचक्राज्जवादुद्धर प्रक्रामन्ति यतो विमोहनकृते वक्रा हि कामादयः ॥ 8॥ लेखाधीशमुखेष्टदाद्य हिमरुग्लेखात्तमौले नम\- द्रेखाक्ष्युत्पलचन्द्रिकायितलसन्मैखाभ शम्भो विभो । रेखाब्जान्वितमुक्तिदाङ्घ्रियुगलीलेखार्धवाहद्युस\- च्छाखावद्गण भूरि मे विरचयर्क्छाखादिगेय श्रियम् ॥ 9॥ शिख्याकाशरवीन्दुवायुजलभूमख्यात्मना यः प्रभु\- विख्यातो भगवान् विभाति सुमनोमुख्यादिभिः सेवितः । सङ्ख्यानन्दितभृत्यकिन्नरपतेर्दुःख्यार्तिहं पङ्कज\- प्रख्याभं प्रतिपद्य तस्य चरणं सुख्याश्वहं स्यां कदा ॥ 10॥ रागाहङ्कृतिमुख्यशत्रुशमनो योऽगाधिनाथात्मजा\- योगातिस्फुरदङ्गको मुनिवरैर्योगादिभिः सेव्यते । यागाद्यैश्च सदा सभक्तिकमलं नागाजिनाच्छादनो नागाधीशविभूषणो भवभयत्यागाय स स्यान्मम ॥ 11॥ इङ्गालीकृतसर्वलोकमदकृच्छृङ्गारयोनिं बुधा भङ्गायाघकुलस्य यन्ति मुनिद्रङ्गात्तनाट्यादरम् । पिङ्गाबद्धजटाभरं मम मनः सङ्गाहते भूमिभृ\- च्छृङ्गागारमगात्मजाश्रितवरोत्सङ्गाभिरामं शिवम् ॥ 12॥ यं गायन्ति बुधा विमुक्तविषयासङ्गा जटान्तोद्भव\- गङ्गानीरजरा जिलोलविनदाङ्गालिङ्कारम् । तुङ्गालेपयुताद्रिजाकुचपरिष्वङ्गाभिराम रसं शृङ्गारैकनिकेतनं तमिह भाव्यङ्गापनुत्त्यै भजे ॥ 13॥ योगीशैः परतत्त्वमित्यविरतं यो गीयते प्राक्तना वागीष्टेऽपि न वर्णितुं यमतुलं भोगीशभूषोज्ज्वलम् । भो गीर्वाणकुलैर्विभावितपदा वागीशमुख्यैस्त्वया द्रागीश स्मरणीय एष भवरुग्भागीदृशोऽहं विभो ॥ 14॥ प्राग्यामापरतिं मनस्तु विषये राग्याशु तन्मेऽधुना योग्यामङ्घ्रिसुसङ्गतिं तव भजेद् भोग्या च मुक्तिर्यथा । योग्यावेद्यपदाद्विजावरतपोभाग्याद्य कृत्वा तथा द्राग् याच्ञां मम पूरयाखिलमहारोग्यार्तिविध्वंसन ॥ 15॥ उग्रा रिजहत् सदाकृतकवागग्राधिगम्यं हृदा \- प्यग्राह्यं विबुधैर्हतार्तजनतारुग् राजते यत् पदम् । ugra.tyadbhutavishvasarjanaguNodagrAshu मोहादयो निग्राह्या मम चित्तमोहनकृतिव्यग्रा हि तेन त्वया ॥ 16॥ श्लाघा का कुरुषे दयां यदि विभो वैघानसानां परा\- मोघायात्मवतां सतां भव शरन्मेघाभ विश्वेश्वर । मेऽघानि त्वमपोह्य वामचरणव्याघातधूतान्तका\- मोघामीश नुतिं विधेहि कृपया मोघार्तिविध्वंसनाम् ॥ 17॥ आचारैर्विधिचोदितैरसुलभं प्राचामलक्ष्यं च यं वाचामेति वटद्रुमूलनिलयं त्वाचार्यमृप्यावलिः । आचामत्यतुलं यदङ्घ्रिभजनं नीचारिवर्गं क्षणा\- द्धे चामीकरशैलचाप भवसङ्कोचाय मे त्वं भव ॥ 18॥ इच्छाकार्यजगत्कृतिस्थितिलय स्वच्छाम्बुवाहच्छटा \- सच्छायाङ्ग विभो कपर्दकुहरप्रच्छादिताम्र पग । पृच्छामीश्वर मा कुरु त्वमिह भो यच्छाद्रिजाताप्रभो यच्छान्तोऽनुभवत्यलं मुनिगणस्तच्छाश्वतं मे सुखम् ॥ 19॥ हृच्छाखामृग निष्फले भववने तुच्छाटसि त्वं वृथा प्रच्छायं परिरब्धपीनकुचसद्गुच्छाढ्यगौरीलतम् । सच्छझरीरकलभ्यमिष्टफलदं सच्छाखिनं सादरं गच्छाद्यं गिरिशं शिवाख्यमतुलं मच्छासनात् सत्वरम् ॥ 20॥ यो जायाङ्गरुचा विचित्रितलसत्तेजा विभाति घुस\- द्वाजाद्यानत सर्वकाम्यदपदाम्भोजाद्य स त्वं विभो । भो जातादरमीश देहि कृपयाव्याजामजस्रं जग\- द्वीजातीव तवाङ्घ्रिभक्तिमतुलां राजार्धचूडेश्वर ॥ 21॥ सञ्जातप्रणयं सदैव तरुणीपुञ्जान्तरे मूढ हे किं जाल्माटसि दुर्बिनीत हृदय त्वं जागरूकं भृशम् । यं जानन्ति सुखैकहेतुममराः कञ्जाक्षमुख्याः परं तं जानीहि परायणं पशुपतिं कञ्जार्धचूडोज्ज्वलम् ॥ 22॥ प्रज्ञावद्भिरतीव तत्त्वमतुलं जिज्ञासुभिर्यः सदा यज्ञाद्यैः परिसेव्यते सुकृतिभिर्विज्ञानरूपः शिवः । अज्ञानान्त्रतमः कदम्बतपनावज्ञातकालादरात् सज्ज्ञानं त्वमुमेश देहि नितरामज्ञाय मह्यं विभो ॥ 23॥ खाटाधीशमुखैर्निषेवित सुरैश्चेटायमानैस्त्रयी\- घोटाध्यूढ महीरथोत्तम जटाजूटा स्थिताआपग । kITa.dyAkhilajanturakShaka विभो कूटायितोर्वीधरेट्\- कूटाद्येश्वर देव पालितनमत्कूटाशु मां पालय ॥ 24॥ चेटीभूत चतुर्मुखादिदिविषत्कोटीशिरःप्रोल्लस\- त्कोटीरोज्ज्वलदिव्यरत्नकुलभाघाटीविराजत्पदम् । पाटीरादिलसच्छिवाकुचतटीकोटीविलीढोरसं शाटीभूतमृगाजिनं मुनिमनःपेटीधनं भावये ॥ 25॥ दुष्टा यस्तु पुरो ददाह जगतोऽनिष्ठापनुत्त्यै परं तुष्टा यं कृतिनो भजन्ति गिरिजाष्टिआङ्गकं यन्मुदे । इष्टाद्यं वृषमाचरन्ति सततं शिष्टा भृशं यत्र सा दृष्टा भाति दयालुता वितनुतामिष्टार्थसिद्धिं स मे ॥ 26॥ स्रष्टाभूत् करुणां प्रपद्य जगदुत्कृष्टाद्यतः पद्मभूः पुष्टा येन दयाब्धिना त्रिजगती हृष्टा परं राजते । नष्टाज्ञानहृदन्तैरैर्मुनिवरैर्जुष्टाङ्घ्रिपद्मो भव\- क्लिष्टान्तःकरणस्य मे स तनुतात् कष्टापनोदं शिवः ॥ 27॥ शुण्डालास्यषडास्यनन्दक नमत्षण्डा खिलैनस्तम\- श्चण्डांशो मणिकुण्डलद्युतिलसद्गुण्डानुकम्पाम्बुधे । तुण्डाब्जाटदुमाकटाक्षमधुपाखण्डात्मरूपोडुराट्\- खण्डालङ्कृतमस्तकाभयददोर्दण्डाव मामादरात् ॥ 28॥ सोढारं निखिलागसां श्रुतिशिरोगूढार्थमाहुर्बुधा वोढारं जगतां च यं मुनिमनोलीढाङ्घ्रिपद्मद्वयम् । ऊढा येन नगात्मजा नतरुजागाढान्धकारारुणो मूढायाशु स मे प्रयच्छतु धियं प्रौढामतीवेश्वरः ॥ 29॥ क्षोणावाविरभूद्धनञ्जयपरित्राणाय भिल्लात्मना बाणाद्यर्चितपद्वयो वसति यः प्राणात्मना जन्तुषु । स्थाणावेव ममान्वहं च रमतामेणाश्रितात्युल्लस\- त्पाणावानतखेदतूलकमहाप्राणायिताङ्घ्रौ मनः ॥ 30॥ क्षोणी यस्य रथोऽभवत् पुरजये वाणीपतिः सारथि \- स्तूणीरो जलधिर्हरस्य सुमनःश्रेणीष्टकर्तुर्विभोः । क्षोणीघ्रोऽपि शरासनं सुरनदी वेणी विराजजट बाणीभूतहरिं तमीडितुमलं वाणी मदीया कथम् ॥ 31॥ पुण्यात्मोह्यपदं जगन्मदकरीट्सृण्यायितेच्छं भवा\- रण्याग्निं लत्रु यत्स्मितार्चिषि पुरैस्तृण्यायितं तं भवम् । पुण्याल्युत्तमभूषणप्रविलसन्मण्याढ्यगात्रं सुधा\- घृण्यापीडमुपास्महे हृदि सदागण्यातुलप्राभवम् ॥ 32॥ पाता यो यमुमाप येन रविभूराताडि यस्मै तपो\- जातानि प्रभवेऽर्पयन्ति सुकृतित्राता हि यस्मात् प्रजाः । जाता यस्य हरस्य सारथिवरो धाता स यस्मिन् भृशं ख्याता सर्वदयालुता स भगवान् दाता सुखस्यास्तु नः ॥ 33॥ श्वेताभ्रव्रजगर्वभञ्जनरुचिर्भूताधिपः संसृते\- र्भीतानामभयङ्करः सुरगणैर्गीतापदानावलिः । चाताशाधिपभूषणोज्ज्वलतनुर्जातादरं लोकसं\- त्राता वृत्तिमिमां व्यपोहतु परां मे तामसीमीश्वरः ॥ 34॥ पूतान्तःकरणार्चितस्य मकुटानीतान्तरिक्षापगा\- शीतांशोः परिरब्धभूमिधरराड्जाताङ्गभास्वत्तनोः । आताम्राभिविसारिकान्तिनिकरक्रीताम्बुजं तस्य मां वीतांहोब्रजमीश्वरस्य तनुताद् धृतान्तकं पद्वयम् ॥ 35॥ यन्तारं जगतां बुधाः पशुपतिं सन्तापविध्वंसिनं सन्तानायितपादमिष्टभरणेऽनन्तादिसंसेवितम् । हन्तारं च पुरां नगाधिपभुवो रन्तारमाहुर्विभुं तं तावत् सततं भवाख्यजलधेः सन्तारणार्थं भजे ॥ 36॥ दान्ता यं हि विभावयन्ति नितरां शान्ता महायोगिनः स्वान्ताब्जे शिवमादरेण च सदा चान्तार्तखेदं परम् । कान्ताश्लिष्टकलेवरो भवमहाकान्तारसञ्चारिणं शान्तातङ्कमिमं तनोतु भगवान् मां तादृशः शङ्करः ॥ 37॥ भ्रान्तानां भवकाननेऽसि शरणं क्षान्तानतागाः ? समा\- क्रान्तानेकविधप्रपञ्चदुरितध्वान्तार्क शम्भो ततः । त्वां तापत्रयभञ्जनं परमहं श्रान्तावनं रोहिणी\- कान्तापीडमहं श्रितः शिव भवान्मां तारयाशु प्रभो ॥ 38॥ त्यक्ताहङ्कृतयोऽपि यं मुनिवराः शक्ता न वेत्तुं विभुं व्यक्ताव्यक्तमनन्तमाद्यमगजायुक्तार्धगात्रं शिवम् । मुक्ता यत्करुणाकटाक्षलहरीसिक्ता भृशं यत्पदा \- सक्तान्तःकरणा बुधास्तमनिशं भक्तानुकम्पं भजे ॥ 39॥ दृप्ता येन पुरोऽल्पहासशुचिना तप्ताः क्षणादेव भी \- र्लुप्ता नाकनिवासिनां त्रिजगती गुप्ता दयाम्भोधिना । सप्ताबद्धसुरापगः पशुपतिः सप्ताश्वनक्षत्रराट्\- सप्तार्चिर्नयनो जवादवतु नः कॢतार्तलोकावनः ॥ 40॥ मस्तारोपितचन्द्र मोहबलतो ग्रस्तात्मचेताः परं दुस्तायें भवसागरे पशुपतेऽधस्तान्निमग्नं दृढम् । त्रस्तावल्यभयप्रदानविदधद्धस्ताशु चोत्तार्य मां ध्वस्तातङ्कमिमं विधाय कुतुकं विस्तारयार्यापते ॥ 41॥ कृत्याकृत्यविवेकशून्यहृदयोऽगत्या भवाब्धौ भ्रमन् मत्या त्वां नहि पारयाम्यचलया सत्याहमारा घितुम् । नत्या केवलया भजाम्यगवरापत्याधिप त्वं समु\- द्धृत्यार्तं करुणाकराशु शिव मामत्याहितात् पालय ॥ 42॥ नित्यानन्दमयः सदैव मुनिसन्तत्या विरिञ्चादिम\- स्तुत्यात्मीयपदाम्बुजो हृदि महानत्यादरान्मृग्यते । श्रुत्याम्रेडितवैभवाय विभवे सत्यात्मने सन्ततं भृत्यातङ्कमहान्धकारनिवहादित्याय तस्मै नमः ॥ 43॥ दैत्यारिप्रमुखार्चिते मुनिमनो वेत्त्यादरादिष्टदे यात्यामृष्टविनम्रसंसृतिमहाभीत्यादिके यत्पदे । भात्यानन्दमयश्च यः पशुपतिः कात्यायनीशोऽञ्जसो\- पेत्यापद्यनुकम्पया स भगवान् प्रीत्या च मां रक्षतु ॥ 44॥ वृत्रारिप्रमुखा भजन्ति निखिलाः सत्रातिभक्त्या सदा सत्रासा गिरिशं मृकण्डुमुनिराट्पुत्रार्तिहं यं परम् । यत्रातीव मनांसि भान्ति कृतिनां चित्रात्मकृत्ये परे हृत्त्रासाद् भवजाद् दयाब्धिरिह मां स त्रायतामीश्वरः ॥ 45॥ नेत्राग्निक्षपिताङ्गजो जयति यो नेत्रायिताशो जग\- न्नेत्रा येन हताः पुरः शतजगन्नेत्रातितेजस्विना । धात्राद्यैर्विनयात् सदैव कलितस्तोत्राय विश्वात्मने गोत्राधीश्वरकन्यकाश्रितलसद्द्वात्राय तस्मै नमः ॥ 46॥ यं त्रातारमुदाहरन्ति सुमहामन्त्रार्थलक्ष्यं बुधा\- स्तन्त्राणामपि सम्प्रवर्तकमलं यन्त्रावलीनामपि । हन्त्रा येन पुरां कृताः सुरगणाः सन्त्रासहीनाः परं नन्त्रार्तिक्षपणेन तेन जगतां यन्त्रा सनाथोऽस्म्यहम् ॥ 47॥ वित्तेशादिसुहृजनाय नितरां दत्तेप्सितार्थ प्रभो कृत्तेष्टावलिसंसृतिद्रुमतते मत्तेभचर्माम्बर । यत्तेऽगस्त्यमुखा भजन्ति हृदि यद्धत्ते सरोजद्युतिं चित्ते मे स्फुरतु प्रकाममनिशं तत्ते शिवाङ्घ्रिद्वयम् ॥ 48॥ श्रुत्वा सद्गुरुभाषितं हृदि परं धृत्वा तदत्यादरा\- द्धित्वाज्ञानपरम्परामरिगणान् जित्वाशु कामादिमान् । भित्त्वा चाशु हृदब्जकोशमनिशं तत्त्वात्मकं तत्र यत् तत्त्वाद्यं विभु वस्तु साम्बमतुलं धृत्वा सुखी स्यां कदा ॥ 49॥ हत्वा मोहमदादिदुर्जयमहासत्त्वान् भवारण्यगान् गत्वा चाशु गिरीशमाद्यमतुलं नत्वा मुहुः शङ्करम् । कृत्वा मूर्ध्नि दृढाञ्जलिं सविनयं स्तुत्वा पुरस्तस्य तु स्थित्वाहं सुखतस्तृणाय विबुधान् कृत्वा कदा स्यां कृती ॥ 50॥ यः स्थाणुर्भगवान् निरन्तरसुखावस्थानमिन्द्रादिमान् स्वस्थानाशु ररक्ष चान्धकमुखान् प्रस्थाप्य याम्यं पुरम् । दुःस्थानाद्विषयान्निवृत्य तरसा हृत् स्थापयित्वा नता\- वस्थाजालहरस्य तस्य चरणे स्वस्था भवामः कदा ॥ 51॥ यो दाता सकलश्रियां प्रतिदिनं पादाब्जमासेदुषां श्रीदानन्दविवर्धनस्त्रिजगतीखेदापहः शङ्करः । वेदार्थप्रतिपाद्य कॢप्तविनतामोदाद्य संसाररुङ्\- नोदायेश भव प्रभो मम हृदाह्रादाय स त्वं क्षणात् ॥ 52॥ मन्दाकिन्यधिवासभासुरजटं वृन्दारकानीतस\- न्मन्दारादिसुमस्रवन्मधुरसस्यन्दार्द्रपादाम्बुजम् । दासायितविष्टपं परचिदानन्दात्मकं योगिनां वृन्दानन्दनमीश्वरं शुभकरं वन्दामहे सादरम् ॥ 53॥ यं दीव्यन्निजकान्तिसन्ततिझरीबन्दीकृतार्कप्रभं नन्दीशार्चितमामनन्ति परमस्यन्दीति च ब्रह्म सत् । तं दीनावनतत्परं हृदि भजन्निन्दीवरेट्छेखरं मन्दीभूतभवामयश्च परमानन्दी कदा स्यामहम् ॥ 54॥ यं देवं मुनयो भजन्ति मतहृत्सन्देहमत्यादरात् कुन्देन्दुस्फटिकप्रभं प्रणिपतद्वृन्देप्सितार्थप्रदम् । तं देव्याश्रितवामभागमधुनाहं देवराजार्चितं वन्दे भक्तढयापरं पशुपतिं मन्देतर श्रेयसे ॥ 55॥ यद्यार्तं विषये भ्रमन्तमिह सत्पद्यामलव्व्वा सदा\- विद्याक्रान्तमुपेक्षसेऽखिलजगद्धद्याद्रिजानाथ माम् । अद्यान्यं कमुपैमि देव शरणं मद्याचनां कस्त्रयी\- विद्यागोचर पूरयेद् बद वियन्नद्यात्तमौले विभो ॥ 56॥ हृद्राज्याद् भगवन् ममारिनिवहान् क्षुद्रानवार्यान् परं छिद्रान्वेषणतत्परानतिखलान् रुद्राशु कामादिमान् । विद्राव्येश विधाय तेऽङ्घ्रिजलरुण्मुद्रामिहार्यापते भद्राकार चिरं गिरीश वस चिद्भद्रासनाधिष्ठितः ॥ 57॥ यो धात्रीधरवर्यकूटविलसत्सौधाघिवासी विभु\- वेन्धा नीरजलोचनः शिव इति त्रेवा बुधैरुच्यते । आधारेण सुरास्तु येन जगतां बाधाविहीनाः सदा मेवामाशु स मे करोतु परचिद्वोधानुकूलां शिवः ॥ 58॥ रुद्धाः प्राक्तनकर्मणाद्य विषये बद्धादरा मायया विद्धाः संसृतिसम्भ्रमज्जनिमतामुद्धारके त्वत्पदे । सिद्धादिप्रणुते प्रपद्य शुभदे शुद्धात्मलभ्ये शिव श्रद्धाभक्तियुता भवेम भगवन् सिद्धाभिलाषा कदा ॥ 59॥ किं धावस्यभितोऽपि मानस वचः सन्धार्य मे चित्तभू\- गन्धानेकपकेसरिण्ययि कृपासिन्धावतीवादरात् । त्वं धातृप्रमुखार्चिते वस भवाध्यन्याश्रितार्तिच्छटा\- रुन्धाने चिरमीश्वरे गिरिसुताबन्धावुदारे सुखम् ॥ 60॥ बुद्धया निर्मलया मुनीन्द्र निव हैरध्यात्मविद्यापरै\- र्यद्ध्यापन्नभयापहं\-बहुतपः सिद्ध्याप्तये सादरम् । अध्यास्याङ्ङ्घ्रियुगं मनस्यविरतं निध्यायते ते विभो विध्याद्यर्चित साम्ब मे कुरु मनस्तद्ध्यानसक्तं सदा ॥ 61॥ येनापालि पुरा मृकण्डतनयः कीनाशदर्पच्छिदा यो नालीकभवादिकॢप्तसुयशोगानानुरक्तः शिवः । नानातङ्कनिदानसंसृतिस्र्जा दूनानिमान् नः प्रभो का नाम त्वमुपेक्षसे यदिह ते दीनानुकम्पप्रथा ॥ 62॥ यो नागाभरणः प्रपन्नजनमुद्दानानुरक्तः परं येनासर्जि महात्मना जगदिदं नानाविधं पाल्यते । सूनास्त्रस्मयभञ्जनेन भवरुङ्म्लानार्तिविध्वंसिना श्रीनाथाक्षिसरोजपूजितपदा तेनानुकम्प्योऽस्म्यहम् ॥ 63॥ स्नानाराधनहोमदर्पणजपध्यानादिसत्कर्मभि\- हीन्नायार्थतृषाटते तत इतो मानादिकं मुञ्चते । भो नार्याश्रितगात्र मोचितनताल्येना विभो त्वं परं सेनानीप्रिय सुप्रसीद भगवन् ज्ञानादिशून्याय मे ॥ 64॥ अन्या भूतपतेस्तु या दिवि च वावन्यामनोकास्थिता जन्यातङ्कविलङ्घना न खलु ता मन्यामहे देवताः । धन्या यत्पदसेवका भवमहावन्यादवं यं विदु\- र्मुन्याराधितपवयं तमगराट्क्न्याश्रिताङ्गं भजे ॥ 65॥ कापालीयंविभूषणं नतमहातापापहाङ्घ्रिद्वय\- व्यापारं परमेश्वरं मुनिवरैर्द्वैपायनाद्यैर्नृतम् । तापापोहनतत्परं त्रिजगतां चापायिताद्रि कृपा\- कूपारं प्रणमामि सन्ततमहं श्रीपार्वतीवल्लभम् ॥ 66॥ योऽपास्तानतलोकभीर्जयति यत्कोपाकुलालीकदृग्\- दीपार्चिष्यवशो भृशं शलभतामापारविन्दाशुगः । शापास्त्रार्चितसत्त्वमीश्वरजगद्रूपाद्य मायामहा\- कूपादाशु दयाम्बुधे पशुपते भो पालयोद्धृत्य माम् ॥ 67॥ कल्पान्तोज्ज्वलभीष्मपावक शिखाकरूपातितीव्र\- प्रभानल्पावार्यविषाग्निशोषणयशोजरुपाककण्ठद्युते । कल्पाद्यस्मयहृत्पदाय गिरिराट्तल्पाय भस्मोज्ज्वला\- कल्पायाखिललोकहर्षकरसङ्कल्पाय तुभ्यं नमः ॥ 68॥ आभात्यद्रिसुताप्रियो नतमनः क्षोभापनोदोद्यतो यो भारत्यघिपादिगेयसुमहालोभार्थरक्षाप्रथः । आभा यस्य परां रुचं प्रहसति प्राभाकरीमम्बुरु\- नाभाराध्यपदाम्बुजो भवतु मे लाभाय स श्रेयसाम् ॥ 69॥ डम्भाहङ्कृतिवर्जितात्मसुलभं यं भार्गवीशस्वभू\- जम्भार्यादिसुरा भजन्ति मुनयोऽहम्भावहीनाः परम् । तं भाव्युद्भवहानये श्रुतिशिरःसम्भाव्यमार्यापरी\- रम्भातिस्फुरदङ्गकं हृदि सदाहं भावये शङ्करम् ॥ 70॥ कुम्भीन्द्राजिनधारिणं मृगधरं कुम्भीभवाराधितं कुम्भीपाकनिवास हेत्वघहरं कुम्भीनसालङ्कृतिम् । गम्भीरोरुभवाब्धिवाडवमलं यं भीममाहुर्बुधा\- स्तं भीतौघभ्यापहं हृदि जे स्तम्भीकृतक्ष्वेडकम् ॥ 71॥ किं भोगैर्नयसे वृथैव दिवसान् रम्भोरुभिर्बञ्चित त्वं भोगीशशयार्चितं निगमवाम्गुम्भोह्यमानं परम् । अम्भोजासनभाव्यमानमतुलं दम्भोलिभृद्वन्दितं शम्भोरङ्घ्रिसरोरुहं भज मनः शं भो भजस्व द्रुतम् ॥ 72॥ शुभ्रा यस्य रुचिर्विभोरपहसत्यभ्रावलीं शारदीं बिभ्राणं कथयन्ति यं भववने विभ्र/म्यतः प्राणिनः । श्वभ्रादाशु भवाभिधादवतु मामभ्रापगावीचिका\- विभ्राण्मौलिरगात्मजार्धतनुभाविभ्राजमानः शिवः ॥ 73॥ कामापूरणतत्परं प्रणमतां भीमार्तिहं यं नगेड्\- धामानं स्फटिकेन्दुशङ्खविलसद्धामानमाहुर्बुधाः । हेमाद्रीशशरासनः स भगवान् रामाश्रितात्युल्लसद्\- बामाङ्गः करुणापयोधिरनिशं मामाशु पायाच्छिवः ॥ 74॥ कामादिस्मयभञ्जनानतजनक्षेमावहाद्य प्रभो सोमार्येश कृपाकर श्रुतिशिरःसीमा यिताङ्ङ्घ्रयम्बुज । त्वामाहुर्भवरोगपीडितजनस्तोमार्तिविध्वंसिनं मामार्तं त्वमुपेक्षसे पशुपते सोमार्धमौले कथम् ॥ 79॥ यः स्मार्यो यमुपासते मुनिगणा भस्माशु येनाङ्गकं तत् स्मारं कृतमामनन्ति विबुधा यस्मा अलं नो परः । यस्माद्यस्य तुलापि नास्ति भुवनादस्मान्न यस्मिन् भिदा तस्मादस्तु निरन्तरं पशुपतेरस्माकमीशात् सुखम् ॥ 76॥ यो मीनध्वजभञ्जनोऽखिलजगत्स्वामी महायोगिहृद्\- गामी दीनजनौघरक्षणपरः सामीन्दुचूडो विभुः । श्यामीभूतशिरोघरं तमनिशं त्वामीश निःश्रेयसं कामी शङ्करमादरेण शिरसा नौमीप्सितार्थप्रदम् ॥ 77॥ गेया यस्य महात्मनः श्रुतिगिरामेया गुणा योगिभि\- र्मायामुक्तहृदम्बुजैः सुकृतिभिर्ज्ञेया यदीयाकृतिः । जायार्धाङ्गसमन्वितप्रविलसत्कायार्धभागो भवा\- पायादाशु स मामनाथमतुलः पायादजस्रं शिवः ॥ 78॥ वर्या यं हि विभावयन्ति यमिनां पर्याप्तभाग्या मनो\- दर्यामादरतोऽविलङ्घितवचोमर्यादमिष्टार्थदम् । निर्याते शमितुं विषे सुमनसां धुर्याविरासाशु यः कुर्यादद्विसुताप्रियः स भृशमैश्वर्याणि मह्यं शिवः ॥ 79॥ आर्यानाथ दयासमुद्र भगवन् नार्याप्त मायातमः\- सूर्यास्माकमियं प्रभो गिरिश वाग् धार्या त्वया चेतसि । कार्यास्मासु दया नितान्तमरयो वार्या हि कामादयो दार्या देव भवाम्बुधेः पशुपते तार्या वयं सत्वरम् ॥ 80॥ आरामं 2 पतितावनत्वयशसं दाराश्रिताङ्गं दया\- सारापास्तनता र्त्यवग्रहभयं हारायितास्थ्यावलिम् । आराध्यं मुनिसत्तमैर्हदि शरद्धाराधर श्रेणिका \- गौराभं सततं विभुं श्रुतिनदीपारायिताङ्घ्रि भजे ॥ 81॥ चोरा मे सुमनोऽपहृत्य च महासारा हि कामादयः क्रूरा मां व्यथयन्ति हा भवमहाकारागृहे शत्रवः । मारारे भवमोचनेश्वर कियद्वारानहं वच्मि मा\- मारादेत्य कटाक्षनिस्रुतकृपापू । शु \-पाहि प्रभो ॥ 82॥ स्मेरास्यः पतितावनः shrutishiraHsAra.yitA~NghrayambujaH सूराभापहसद्रुचिः पशुपतिर्यो राजते शाश्वतः । तारानाथकलातिभास्वरजटाभाराय तस्मै चिदा\- कायाकलये महर्षिहृदयराय तस्मै नमः ॥ 83॥ वैरी यः शमनस्य सज्जनमनश्धारी महेशः कृपा\- वारीशो भगवान् विभाति सुतरामुरीकृतार्तावनः । भूरीष्टानि तनोतु नित्यमतुलो दूरीकृताघत्रजो गौरीशः सकलप्रपञ्चभरणे पारीण आद्यः स मे ॥ 84॥ योऽलावीन्मदवारणं नततमस्तूलानलः शङ्करः कालारिर्भवसिन्धुमग्नजनताकोलायिताङ्ङ्घ्रिद्वयः । कैलासाचलवासिने त्रिजगतीपालाय तस्मै नम\- ज्जालाभीष्टफलप्रदाङ्घ्रिसुमनःसालाय कुर्मोऽञ्जलिम् ॥ 85॥ हेलावारितविश्वशोषकमहाहालाहलोग्रानल\- शालायाकलयेऽञ्जलिं शिव महाकालाय तुभ्यं सदा ॥ 86॥ यो लीलाजितमन्मथो घनकृपाशाली विभुगूढप\- न्माली येन रिपुत्रजात् सुरगणोऽपालीश्वरेणादरात् । शूली मोहजुषो व्यपोह्य तरसा शालीनतां स श्रुति\- व्यालीढो निजपवये वितनुतां मे लीनमीशो मनः ॥ 87॥ प्रालेय/ चलकन्यकाश्रिततनो फालेक्षणाद्य त्रयी\- वेलेष्टार्थददत्पदाम्बुज हरिच्चेलेश्वरात्यादरात् । नीलेन्दीवरबन्धुकन्धरविभो बालेन्दुलेखालस\- न्मौले मामव तादृशे च चरमे काले दयाम्भोनिधे ॥ 88॥ कालोऽयं कलिनावृतोऽघनिलयः कालो भृशं निर्दयो भो लोकेश भवाम्बुधेरसुलभा कूलोपलब्धिः परम् । आलोच्येत्थमतीव मेऽद्य हृदयं व्यालोलमास्तरां बालोऽहं बत किं करोमि तरसा शैलोद्भवेशाव माम् ॥ 89॥ कल्याणीरमणस्तनोतु नितरां कल्याणमिष्टार्थदः कल्याणाचलकार्मुको विनतहृच्छयापहो मे विभुः । कल्यातङ्कहरः सदैव सुतपःकल्यात्मवित्तापसा\- वल्याराधितपादपद्मयुगलोऽतुल्यात्मभूमेश्वरः ॥ 90॥ सेवा यस्य भवाधिभीतजनताजीवातुरेनोऽटवी\- दावाग्निं यमुदाहरन्ति करुणास्वावासभूमिं बुधाः । देवाधीशनुताय शश्वदसितग्र वाय सर्वात्मने जीवानामभयङ्कराय महते देवाय तस्मै नमः ॥ 91॥ निर्वाणैकनिकेतनं त्रिजगती सर्वार्ति विध्वंसकं गुर्वाद्यैर्निखिलैर्यदुग्रचरितं स्वर्वासिभिर्गीयते । दुर्वारो गरलानलो भगवता निर्वापितो येन भोः शर्वाशु त्वमुमासहाय नितरां कुर्वादरान्मे मुदम् ॥ 92॥ गुर्वीशानमहीधरं भुजबलादुर्वीत उन्मूलयन् गर्वी येन निपीडितो दशमुखो निर्वीर्यमाक्रन्दयन् । खर्वीभूतभवाधिरेत्य जनतादवकरालङ्कृतिं कुर्वीश त्वमुमापते मयि कृपां गुर्वीमनन्याश्रये ॥ 93॥ अव्यादिष्टफलप्रदः पशुपतिः पव्यायुधाद्यर्चितो रख्याभो भगवान् जटान्तरलसद्दिव्यापगः शङ्करः । अव्याजं सततं कृपाजलनिधिर्भव्यं करोत्यादरात् अव्यात्मप्रभवाचितप्रविलसत्सव्यागात्रः स माम् ॥ 94॥ दीव्यन्नाकिशिरोमणिद्युतिलसत्सेव्यं यदङ्प्रयम्बुजं भाव्यं योगिवरैश्च येन तरसालाव्यन्तकस्य स्मयः । श्राव्यं यस्य विचित्रपुण्यचरितं सोऽव्यन्तवासी शिवो देव्यङ्गार्धलसत्तनुर्भवतु मे भाव्यङ्गविच्छित्तये ॥ 95॥ आशापूरणतत्परस्य नमतामाशाधिपत्यं कृपा\- लेशाद्यस्य शतक्रतुप्रभृतयः श्रीशार्चितस्याभवन् । ईशानं प्रणतौघचित्तजलरुट्कोशाब्जबन्धुं जग\- त्क्लेशापोहनतत्परं भवमहापाशापहं तं भजे ॥ 96॥ पूषाब्ज । ग्निविलोचनाय महते भूषायभाणैः परं शेषाद्यैर्भुजगाधिपैः प्रविलसद्वेषाय लोकात्मने । आशापूर्तिकरस्य यस्य नमतामाशाधिपाः सत्कृपा\- लेशादिन्द्रमुखा निरस्तनिखिलक्लेशा विधूतारयः । दाशाकारभृदर्जुनेऽषभरणे कोशायिता भ्रः स मा\- मीशानः प्रणतौ घचित्तजलरुट्कोशारुणोऽव्यात् सदा । 96॥ \-m । एषा मेऽस्तु कृता नतिर्नतमनस्तोषावहायादराद् योषारत्नगिरीन्द्रजाविरचिताश्लेषार्धगात्राय ते ॥ 97॥ प्रासार्ता विरसा चमत्कृतिपदोल्लासा दिहीना परं हासार्हा निरलङ्कृतिः पशुपते या साहितिर्भूपतिम् । आसाद्याशु तदीयचित्तकमलोच्छ्वासाय सा स्यात् कथं भासा निर्जितसूर्यकोटिरतुलो दासायमानैः सुरै\- योऽसावाश्रितपट्र्यो बहुकृपावासायितापाङ्गकः । व्यासाद्यैर्विनुताय क्लृप्तगरलग्रासाय हेमाचले\- सोऽसावीश्वर किं वदाद्य हृदयाश्वासाय मे त्वां विना ॥ 98॥ व्वासायाकलये सदा हृतनुतत्रासाय तस्मै नमः ॥ 99॥ संसाराकुलचेतसामपि हृदा पुंसामगम्यं जग\- द्धिंसातत्परदुर्मदत्रिपुरविध्वंसात्तकीर्तिस्मितम् । यं साधुव्रजमानसाम्बुजवनीहंसायमानं विदु\- आस्याभाजितचन्द्रमा मुनिगणाशास्याद्भुतानन्दकृ\- ल्लास्यासक्तमनाश्च यो हृदयभूशास्यार्तरक्षापरः । हास्यापास्तपुरस्य तस्य 1तव पद्दास्यानुरक्तः प्रभो स्तं साम्बं सततं नमामि शिरसाहं सादरं शङ्करम् ॥ 100॥ देहालङ्कृतनागभूषणभरं वाहायितप्राक्तन\- व्याहारं सदयं नमद्भवमहामोहापहं शङ्करम् । ईहामात्रविनिर्मितत्रिभुवनं गेहायिताद्रीश्वरं नीहाराद्रिसुताप्रियं कृतसुरव्यूहावनं भावये ॥ 102॥ उहं त्वत्पदबुद्धये कलयितुं सोऽहं कथं शक्नुयां गाहङ्गाहमवार्यमेव विषये साहन्तमस्मन्मनः । हा हन्ताटति किं करोमि विनमग्रीहन्तरीशान स\- स्नेहं त्वं कुरु सर्वदा मयि कृपां भो हंसवाहार्चित ॥ 103॥ ताळ/भैकनगात्मजाकुचतटीचोळायितालङ्कृति\- व्याळाधीशफण प्रभो प्रशमितक्ष्वेळाशु मे त्वं नय । श्रीळानाथनुते भवव्यसनतो डोळायमानं मनो व्याळानेकपमीशभक्तहृदि भेडाळानके त्वत्पदे ॥ 104॥ नाळीकायि त केशवः प्रणमतां योऽळीकविध्वंसकृ\- न्नाळीकप्रभवादिमादितिभुवामाळीभिराराधितः । हेळीन्द्वग्निविलोचनं पशुपतिं काळीपतिं संसृति \- व्याळीवित्रसदाप्तपालनकलाकेळीपरं तं भजे ॥ 105॥ यक्षाद्याखिलखेचरार्चितपदे दक्षाध्वरध्वंसिने वृक्षागा ब्धिमहीजनात्मकजगद्रक्षापरायादरात् । ऋक्षाधीशकलाधराय नितरामुक्षाधिवाहाय ते शिक्षात्रस्तयमाय भूतपतये त्र्यक्षाय कुर्मोऽञ्जलिम् ॥ 106॥ चीक्षाशिक्षितमीनकेतुमनिशं मोक्षार्थदानाध्वरे दीक्षातत्परपवयं विधिसहस्राक्षादिभिर्वन्दितम् । दाक्षायण्यधिपार्कवह्निनयनं दाक्षायणीवल्लभं प्रेक्षावद्धृदयाव्जभावितपदं साक्षात्करोमीश्वरम् ॥ 107॥ अक्षोभ्योग्रभवार्तपालनकलादक्षोऽनुलिप्ताद्रिजा\- वक्षोजद्वयमुद्रितप्रविलसद्वक्षोऽभिरामः प्रभुः । स क्षोणीघ्रगृहो ममाशु दुरितं प्रक्षोदयित्वाखिलं रक्षोनाथनुतम्तनोतु नमतां हृत्क्षोभहारी मुदम् ॥ 108॥ शम्भो वेङ्कटसुब्च एष भवरुग्भीत्येत्थमत्यद्भुता\- स्थान त्वत्सुगुणौघवारिधिकणस्तोत्रं परं तारकम् । अष्टप्रासयुताष्टकाधिकशतश्लोकैरतानीत् प्रभो स्वामिंस्त्वं परिगृह्य सादरमिदं रक्षानुकम्पानिधे ॥ 109॥ इति वेङ्कटसुब्बकविकृतं श्रीजप्येशाष्टप्रासशतकं सम्पूर्णम् । ## Proofread by Sivakumar Thyagarajan Iyer \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}