% Text title : Jayantasya Shvitraroganivarana Varnanam % File name : jayantasyashvitraroganivAraNavarNanam.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : shrIshivarahasyam | bhargAkhyaH panchamAMshaH | adhyAyaH 34|| 38-55|| % Latest update : June 18, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Jayantasya Shvitraroganivarana Varnanam ..}## \itxtitle{.. jayantasya shvitraroganivAraNavarNanam ..}##\endtitles ## (shivagaurIsaMvAde) IshvaraH \- purA jayantaH shakrasya tanayo mohamAsthitaH | airAvatasutaM nAgaM samAruhya javAttadA || 38|| samAgato devagaNairmadhyemArga dvijasya hi | govatso marditaH pAdaistenonmattena hastinA || 39|| shatarchanaH shashApainaM jayantaM pAkashAsanim | shvitrI bhaveti cha tadA shApAchChvitryabhavattadA || 40|| indramindraguruH gatvA tatsarvaM shApakAritam | jayantaH prAha duHkhena praNamya pitaraM gurum || 41|| \-\-\- jayantaH \- aj~nAnAdyauvanonmAdAddhastipAdAvamarditaH | tarNakastasya viprasya krudvo mayi shatarchanaH || 42|| tasyAdya niShkR^itiM brUtaM yuvAM yadbrUta tadvratam | kariShyAmi na sandehaH sukhopAyaM vadAdhunA || 43|| \-\-\- IshvaraH \- jayantavAkyaM tachChrutvA shakrasyAnumate punaH | bR^ihaspatistadA prAha prabhAsaM kShetramuttamam || 44|| siddheshvaraM praNamyAtha snAtvA veNAnadIjale | saMvatsaraM vasa prItyA japa rudraM maheshvaram || 45|| bilvapatraiH samabhyarchya mukto bhavasi nAnyathA | tadA guruvachaH shrutvA jayantastau praNamya cha || 46|| indreNa chAbhyanuj~nAtaH prabhAse mAM samAgataH | snAtvA veNAnadItoye tapo.atapyata duShkaram || 47|| bhasmatripuNDrarudrAkShamAlAla~NkR^itavigrahaH | namaskArairmahAdevaM rudrAdhyAyena sha~Nkaram || 48|| shakrAtmajastadA gauri siddheshAkhyaM tadA mudA | bilvapatraiH samabhyarchya pradakShiNapuraHsaram || 49|| stuvan japan sadA dhyAyan mAM nirIkShaMshcha bhaktitaH | tuShTAvAtha jayanto mAM praNipatya kR^itA~njaliH || 50|| \-\-\- jayantaH \- siddhInAM nilayastvamIsha dayayA AgaskR^itaM pAhi mAM vishvAdhIshvara vishvanAtha bhagavan shrIchandrachUDa prabho | tvaM shakrAdisurAsurArchitapado nirdvandvanityo vibhuH gupto mUDhadhiyAM susUkShmakadhiyA pashyanti yaM yoginaH || 51|| sAndrAnandamayaM dayAmayatanuM prApto.asmi pAdaM tava | mAM sadyaH sukhayAshu pAhi dayayA siddhesha bhadraM kuru || 52|| \-\-\- IshvaraH \- iti samprArthitastena jayantena manorame | tasmAchChvitrAdvinirmukto natvA shakraM mudA gataH || 53|| itthaM prabhAsakShetrasya mahimAyaM tavoditaH | siddhipradamidaM kShetraM siddheshasyAsya darshanAt || 54|| \-\-\- sUtaH \- shivapraNatisambhavaM phalamapArapuNyAdhikaM na tat kratushatArjitaiH phalagaNaiH samAnaM bhavet | anantamahimAspadaM vividhapAtakochChedakaM shivadruhi jane sadA na khalu vAchyametad dvijaiH || 55|| \-\-\- || iti shivarahasyAntargate prabhAsakShetramAhAtmye jayantasya shvitraroganivAraNavarNanaM sampUrNam || \- || shrIshivarahasyam | bhargAkhyaH pa~nchamAMshaH | adhyAyaH 34|| 38\-55|| ## - .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 34.. 38-55.. Notes: Prabhas Shiva Kshetra, is abode to Siddheshwara (Siddhesha) Linga and is located on the banks of River Vena (Venika). Shakra's (Indra's) son - Jayanta, incurred leucoderma after a calf got killed while he (Jayanta) was racing around on the Elephant Airavat. Jayanta was relieved of the illness after due repentance in Prabhas Kshetra, as advised by Devaguru Brihaspati. Shiva iterates that worship at Siddheshwara Linga, promptly bestows Siddhies. The shloka numbers have been maintained per the source text. Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}