% Text title : Jyotirlingadishivakshetravarnanam % File name : jyotirlingAdishivakShetravarNanam.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः 20 - क्षेत्रवर्णनम् । 16-51॥ % Latest update : December 17, 2023 % Send corrections to : sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Jyotirlingadishivakshetravarnanam ..}## \itxtitle{.. jyotirli~NgAdishivakShetravarNanam ..}##\endtitles ## (ईश्वरदेवी संवादे) सन्तुष्टा भव शैलनन्दिनि शिवे नातः परं विद्यते मल्लिङ्गार्चनमेवसाधनपरं मुक्तिप्रदं शाश्वतम् । किं यज्ञैरखिलव्रतादिचरणैः किं दानसङ्घैर्जपै\- रेतत्किं वितनोति मुक्तिरिति या साधीर्हि दुःखात्मनाम् ॥ 16॥ उद्यद्बालदिवाकरेन्दुसदृशैः कैलासशृङ्गाग्रगैः माणिक्यामलहीरकैश्च कलितैस्सौधाग्रशृङ्गैश्शिवे । तत्तल्लोकनिवासिभिस्सुरगणैस्सञ्जातविस्मापकैः नानासूर्यशशाङ्कसम्भवमहाकान्त्याधिकं शोभते ॥ 17॥ कैलासाचलमानुपादशिखरे सत्याधिके मेरुगा लोकालोकिन एव तत्र विहिता दिक्पालङ्घाश्शिवे । ब्रह्माविष्णुमहेश्वरामरवरास्सप्तर्षयोऽमीग्रहाः श्चउत्तानात्मज एष भान्ति नितरां तारागणा राशयः ॥ 18॥ ते मेरुं परितो भ्रमन्ति गिरिजे पश्याधुना सन्ततं तत्तद्गोपुरमध्यभागविलसत्तौर्यत्रिकाणां स्वनैः । तत्तत्कालशिवार्चनेषु कलितैर्भेरीजशङ्खारवैः कैलासोऽप्ययमीश्वरेश्वरि महासन्नादनादान्तरः ॥ 19॥ मेघानां शतकैरपि प्रमुदितो घोषैकमूषामुखः ॥ वसुधाधरकन्दरान्तरस्थारदखण्डद्विरदाः किशोरसिह्माः । स्वककाधरकेसरैर्नगेन्द्रैः परिनिन्दति विदीप्तमित्युमेऽद्य ॥ 20॥ रविरथ तुरगोत्थह्रेषघोषं परिशृण्वन्ति इमे हयारिसङ्घाः । विनताननकर्णशृङ्गनेत्रास्तटिदुत्थाखिलस्मरैकरावाः ॥ 21॥ खरखुरपरिघट्टनोथधूल्याजलदनिभं रविमम्बिकेऽद्यपश्य । रविरपि स्वतनूजमुख्यवाहैर्गिरिसंस्थैरभिजातलज्जयेव ॥ 22॥ प्रसभं मेघगणं विशीर्य हस्तैर्विजितोऽस्मीति दिशं प्रयाति यामीम् । मदालयोऽयं कलधौतशैलस्तदग्रतो भाति सुवर्णशैलः ॥ 23॥ तदूर्ध्वमौलिस्थितलोकजालं विलोकयाथो विहितन्नगस्य मे ॥ 24॥ ब्रह्माप्येष सृजत्यजस्रमखिलं लोकं हरिः पात्ययं रुद्रस्संहरतेऽनिशं सुरवरैर्दिक्पालसङ्घैश्शिवे । सत्यस्थोविधिरेष विष्णुभवनं वैकुण्ठमालोकया\- पीशानस्य पुरीयमद्रिवरजे चेन्द्रस्य चैषा पुरी ॥ 25॥ एषा संयमिनी पुरी सुविहिता क्षीरोदधेः पारतो गङ्गैषा सरितां वरा त्रिजगतां पापापहा मे पुरी । लिङ्गालङ्कृतकोटिकार्बुदनिभा वाराणसीज्या शिवे विश्वेशाख्यमहेशलिङ्गवरगं देव्यन्नपूर्णा त्वया ॥ 26॥ सुरासुरा यत्र वसन्ति मुक्तये वसन्त्यनिष्टं परिहाय मत्सरम् । यतो न मुक्तं हि मयाविमुक्तं वदन्ति वेदा अपि तत्प्रभावम् ॥ 27॥ गङ्गाद्वारमिदं पितुस्तव महामौलौ च केदारकं चैषा सा वतपाटलीनगरगायस्यास्सुता मानसाः । गङ्गासूर्यतनूजयोश्च विहितस्सङ्गोऽत्र मुक्त्यै नृणां स्नातानांञ्च सदा सरित्पतिवरेणालिङ्गिता जाह्नवी ॥ 28॥ गङ्गासागरसङ्गमोऽत्र गिरिजे सोमेश्वरोऽयं सदा सेव्यानां सफलं करोति च मनस्सन्तापपापापहम् ॥ 29॥ एषप्रयागस्सकलापगाश्रयो गङ्गापि यत्राम्बुजमित्रजायुता । तत्राप्लुतानां दिवि देवि वासो विसर्जिताङ्गा यदि तेषु मुक्तिः ॥ 30॥ सा ब्रह्मणो वेदिरनन्तपुण्यदा गया पितॄणां प्रमुदे भवानि । पश्याद्य तत्रैव पदं मदीयं सुरद्विजानान्तु तथैव वैष्णवम् ॥ 31॥ तन्नैमिषं पुण्यतमं महर्षिभिस्समाकुलां तां बदरीं विलोकय । सचित्रकूटस्सुरसङ्घसंवृतस्सप्तैव पुर्योऽत्र विमुक्तिहेतवः ॥ 32॥ एतद्द्वादशलिङ्गसङ्घमगजे तत्तत्पुरीषृ स्थितं चोङ्कारो घुसृणेश्वरोऽयमगजे श्रीकामनाथोऽम्बिके असौ महाकालवरो महेशो नागेश्वरो वेणुवनैकसंश्रयः ॥ 33॥ एषा शर्मदनर्मदात्रकलिता लिङ्गैकसङ्घावृता शोणोऽयं सरितां पतिं प्रवहते लिङ्गैकसङ्घनश्रयः । पुण्या बाहुनदी सुपुष्करमिदं पुण्यं प्रभासं त्विदं मल्लिङ्गामलपातकं गिरिवराज्जातेऽमरं कण्टकम् ॥ 34॥ श्रीरुद्रोऽमरकोटिरेष विहितः पिण्डारकं मत्प्रिय\- ञ्चैतत्क्षेत्रवरं कुरुप्रभवजं विन्ध्यो ह्ययं शैलजे । एष श्रीशैलमौलिर्भवजनितमहापापसङ्घैकहन्ता\- चैषात्र्यम्बकशैलजा सुविहिता गोदावरी निम्नगा ॥ 35॥ कृष्णा चापि सरिद्वराब्धिनिरता लिङ्गावृता पुण्यदा ॥ 36॥ तत्प्रान्तसंस्थो घटजो मुनीशो मया पुरा प्रेषित एव विन्ध्यहृत् । पश्चादथाम्भोनिधितीरसङ्गतं गोकर्णमेतन्मम लिङ्गमम्बिके ॥ 37॥ अरुन्धदेषोऽमरमार्गमम्बिके प्रजातरोषः कनकाचलेन । विन्ध्योऽप्ययं शैलवरस्त्वदाश्रयात्पुण्यं प्रतिष्ठानपुरं सुपुण्यदम् ॥ 38॥ कोलासुरेणात्र समीहिता पुरी तपस्यता तस्य वधात्त्वया जिता । एषोऽरुणाद्रिः प्रथितप्रभावो वृद्धाद्रिरप्येव ममेष्टवासः ॥ 39॥ गोपर्वतश्चात्र विभाति शैलः काञ्ची जगत्काञ्चितलिङ्गसंयुता । त्वदाश्रयात्कान्ततमा च सैव त्वदर्चनार्थं हरिणा च सेविता ॥ 40॥ शेषाचलस्त्वेष सुताश्रयो मम तदुत्तरे भाति महेशि पश्य । कैलास एषोऽभिमतो हि दक्षिणस्सह्याचलो ह्येष यतो मरुद्वृधा ॥ 41॥ सह्यापगातीरगलिङ्गमण्डलं महाप्रभावं किल शैलकन्ये । कवेरकन्यातटलिङ्गसङ्घं श्रीकण्ठरत्नादिकमातृभूतम् ॥ 42॥ तज्जम्बुलिङ्गञ्च हरिस्ततोऽपि पञ्चापगेशाख्यमहो भवानि । कुम्भेश्वरं लिङ्गमिदं मनोज्ञं तदर्जुनञ्चापि मयूरलिङ्गम् ॥ 43॥ श्वेतेश्वरं तत्प्रथितं विमुक्तिदं तदुत्तरे यद्विरजं विशोकम् । हृत्पुण्डरीकं विमलं ममाश्रयं यत्रैव मे नर्तनमम्बिके त्वया ॥ 44॥ सदैव दृष्टं प्रथिते प्रदोषे क्षाराम्बुधेस्तीरगतं सुपुण्यदम् । वेदाख्यसत्काननमब्जसञ्ज्ञं लिङ्गावृतं तत्कमलालयाख्यम् ॥ 45॥ श्रीसुन्दरं विष्णुपुरञ्च देवि ततोऽपि तद्द्वीपगगन्धमादने । नगोत्तमे लिङ्गवरं ममाम्बिके ॥ 46॥ हरिः पुरा भार्गवजेन शप्तो भार्यावियुक्तोऽप्यहनत्सरावणम् । तेनैव तत्पूजितमम्बिकेऽद्य पश्याधुना सेतुवरं सुपुण्यम् ॥ 47॥ तत्पश्चिमे पुण्यतमं ममाम्बिके हालास्यसञ्ज्ञं वरवेणुसञ्ज्ञम् । तत्रैव ताम्राचलसङ्गतोऽब्धिस्तत्तीरसंस्थान्यपि देवि पश्य ॥ 48॥ लिङ्गानि तुङ्गानि मनोहराणि महेन्द्रशैलो मलयश्च शैलः । एतानि ते क्षेत्रवराणि देवि दृष्टानि च श्रोत्रवरैश्श्रुतानि ॥ 49॥ पापाद्रिमौलेर्भिदुराणि पश्य क्षेत्रेक्षणेनापि विमुक्तपापाः ॥ 50॥ क्षेत्राणाञ्च पतिस्सदैव कथितो वेदेषु पश्यादरा\- दारात्सर्वजगद्गतोऽपि विदुषां दुष्टात्मनां शैलजे । कष्टान्यप्यसमीक्ष्य योऽत्र विहितः क्षेत्रेषु वा सादर\- स्तस्मै तां वितरामि मुक्तिमगजे रुद्राक्षभस्मादरे ॥ 51॥ ॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये ज्योतिर्लिङ्गादिशिवक्षेत्रवर्णनम् ॥ \- ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः 20 \- क्षेत्रवर्णनम् । 16\-51॥ ## - .. श्रीशिवरहस्यम् . माहेश्वराख्यः प्रथमांशः . अध्यायः 20 - क्षेत्रवर्णनम् . 16-51.. Notes: In addition to continuation about description about Mount Kailāsa ##kailAsa shaila##, Śiva ##shiva ## outlines to Devī ##devI ## about several Śivakṣetra ##shivakShetra ## - including the Jyotirliṅga ##ज्योतिर्लिङ्ग##. Śivarahasyam Aṃśaḥ-1 (Māheśvarākhya) ##शिवरहस्यम् अंशः\-1 (माहेश्वराख्य) ## has several descriptions about Mount Kailāsa ##kailAsa shaila ## and Śiva ##shiva##. Selected verses from some of the chapters are presented here.## ## Encoded and proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}