श्रीकालहस्तीश्वराष्टकम् १

श्रीकालहस्तीश्वराष्टकम् १

श्रीलसद्विलासलोलशेषतल्पसायकं शैलकन्यकास्यचन्दचन्द्रिकाचकोरकम् । भालनेत्रवह्निदग्धपञ्चबाणरूपकं कालहस्तिनायकं सुखप्रदायकं भजे ॥ १॥ कालकूटभीकराग्निकण्ठमध्यधारणं कालकर्मखाम्बुकाशखण्डनोग्रहारिणम् । कालमृत्युगर्ववल्लिकासमूलदारणं कालहस्तिनायकं सुखप्रदायकं भजे ॥ २॥ स्थूलसूक्ष्मनित्यसत्यशोभितं शुभोदितं बालचन्द्रशेखरं कृपासुधारसाकरम् । लालितव्रतार्थिलोकबालकर्णमूलकं कालहस्तिनायकं सुखप्रदायकं भजे ॥ ३॥ बालिकावियोगियोगिभावपद्मवासितं धालधल्यकोटिशीतधामसुप्रकाशितम् । कीलसन्निभाग्रशातशूलवृद्धगाशितं कालहस्तिनायकं सुखप्रदायकं भजे ॥ ४॥ भ्रूलतानिरीक्षणप्रभूतलोकजालकं लोलताद्रिजालसत्कपोल(कन्धरं) शिवम् । खेलसत्प्रकल्पितेन्द्रजालतन्त्रकीलकं कालहस्तिनायकं सुखप्रदायकं भजे ॥ ५॥ व्यालमक्षिकाग्ररत्नमातृकाविभूषणं कालसिन्धुकासुरारिपङ्क (रूप)भूषणम् । शीलवर्तनप्रयुक्तशिष्टभक्तपोषणं कालहस्तिनायकं सुखप्रदायकं भजे ॥ ६॥ नीलदेहसेवितामरालदेहयापितं मूलमन्त्रकर्णमूर्तिमोचनं त्रिलोचनम् । शूलिनं सुवर्णसिन्धुमौलिनं कपालिनं कालहस्तिनायकं सुखप्रदायकं भजे ॥ ७॥ क्षालितप्रभक्तकर्मजातरोगकर्दमं क्षालिकासनाथमिन्द्रशैलराजकर्दमम् । ज्वालितात्मरोषभीषकेलिदक्षनिर्दमं कालहस्तिनायकं सुखप्रदायकं भजे ॥ ८॥ ॥ इति श्रीकालहस्तीश्वराष्टकं सम्पूर्णम् ॥ Proofread by Aruna Narayanan
% Text title            : Shri Kalahastishvaraa Ashtakam 02 40
% File name             : kAlahastIshvarAShTakam1.itx
% itxtitle              : kAlahastIshvarAShTakam 1 (shrIlasadvilAsalolasheShatalpasAyakaM)
% engtitle              : kAlahastIshvarAShTakam 1
% Category              : shiva, aShTaka
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Description/comments  : From stotrArNavaH 02-40
% Indexextra            : (Scan)
% Latest update         : July 25, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org